📜
५. पञ्चकनिपातो
१. अञ्ञतराथेरीगाथा
‘‘पण्णवीसतिवस्सानि ¶ ¶ , यतो पब्बजिता अहं;
नाच्छरासङ्घातमत्तम्पि, चित्तस्सूपसमज्झगं.
‘‘अलद्धा चेतसो सन्तिं, कामरागेनवस्सुता;
बाहा पग्गय्ह कन्दन्ती, विहारं पाविसिं अहं.
‘‘सा भिक्खुनिं उपागच्छिं, या मे सद्धायिका अहु;
सा मे धम्ममदेसेसि, खन्धायतनधातुयो .
‘‘तस्सा धम्मं सुणित्वान, एकमन्ते उपाविसिं;
पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं.
‘‘चेतोपरिच्चञाणञ्च ¶ ¶ [चेतोपरियञाणञ्च (क.)], सोतधातु विसोधिता;
इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;
छळभिञ्ञा [छ मेभिञ्ञा (स्या. क.)] सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
… अञ्ञतरा थेरी ….
२. विमलाथेरीगाथा
‘‘मत्ता वण्णेन रूपेन, सोभग्गेन यसेन च;
योब्बनेन चुपत्थद्धा, अञ्ञासमतिमञ्ञिहं.
‘‘विभूसेत्वा इमं कायं, सुचित्तं बाललापनं;
अट्ठासिं वेसिद्वारम्हि, लुद्दो पासमिवोड्डिय.
‘‘पिलन्धनं विदंसेन्ती, गुय्हं पकासिकं बहुं;
अकासिं विविधं मायं, उज्जग्घन्ती बहुं जनं.
‘‘साज्ज पिण्डं चरित्वान, मुण्डा सङ्घाटिपारुता;
निसिन्ना रुक्खमूलम्हि, अवितक्कस्स लाभिनी.
‘‘सब्बे योगा समुच्छिन्ना, ये दिब्बा ये च मानुसा;
खेपेत्वा आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति.
… विमला पुराणगणिका थेरी….
३. सीहाथेरीगाथा
‘‘अयोनिसो ¶ ¶ मनसिकारा, कामरागेन अट्टिता;
अहोसिं उद्धता पुब्बे, चित्ते अवसवत्तिनी.
‘‘परियुट्ठिता क्लेसेहि, सुभसञ्ञानुवत्तिनी;
समं चित्तस्स न लभिं, रागचित्तवसानुगा.
‘‘किसा ¶ पण्डु विवण्णा च, सत्त वस्सानि चारिहं;
नाहं दिवा वा रत्तिं वा, सुखं विन्दिं सुदुक्खिता.
‘‘ततो रज्जुं गहेत्वान, पाविसिं वनमन्तरं;
वरं मे इध उब्बन्धं, यञ्च हीनं पुनाचरे.
‘‘दळ्हपासं [दळ्हं पासं (सी.)] करित्वान, रुक्खसाखाय बन्धिय;
पक्खिपिं ¶ पासं गीवायं, अथ चित्तं विमुच्चि मे’’ति.
… सीहा थेरी….
४. सुन्दरीनन्दाथेरीगाथा
‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
दुग्गन्धं पूतिकं वाति, बालानं अभिनन्दितं.
‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;
ततो सकाय पञ्ञाय, अभिनिब्बिज्झ [अभिनिब्बिज्ज (सी. स्या.)] दक्खिसं.
‘‘तस्सा मे अप्पमत्ताय, विचिनन्तिया योनिसो;
यथाभूतं अयं कायो, दिट्ठो सन्तरबाहिरो.
‘‘अथ निब्बिन्दहं काये, अज्झत्तञ्च विरज्जहं;
अप्पमत्ता विसंयुत्ता, उपसन्ताम्हि निब्बुता’’ति.
… सुन्दरीनन्दा थेरी….
५. नन्दुत्तराथेरीगाथा
‘‘अग्गिं ¶ चन्दञ्च सूरियञ्च, देवता च नमस्सिहं;
नदीतित्थानि गन्त्वान, उदकं ओरुहामिहं.
‘‘बहूवतसमादाना ¶ ¶ , अड्ढं सीसस्स ओलिखिं;
छमाय सेय्यं कप्पेमि, रत्तिं भत्तं न भुञ्जहं.
‘‘विभूसामण्डनरता, न्हापनुच्छादनेहि च;
उपकासिं इमं कायं, कामरागेन अट्टिता.
‘‘ततो सद्धं लभित्वान, पब्बजिं अनगारियं;
दिस्वा कायं यथाभूतं, कामरागो समूहतो.
‘‘सब्बे भवा समुच्छिन्ना, इच्छा च पत्थनापि च;
सब्बयोगविसंयुत्ता, सन्तिं पापुणि चेतसो’’ति.
… नन्दुत्तरा थेरी….
६. मित्ताकाळीथेरीगाथा
‘‘सद्धाय पब्बजित्वान, अगारस्मानगारियं;
विचरिंहं तेन तेन, लाभसक्कारउस्सुका.
‘‘रिञ्चित्वा ¶ परमं अत्थं, हीनमत्थं असेविहं;
किलेसानं वसं गन्त्वा, सामञ्ञत्थं न बुज्झिहं.
‘‘तस्सा मे अहु संवेगो, निसिन्नाय विहारके;
उम्मग्गपटिपन्नाम्हि, तण्हाय वसमागता.
‘‘अप्पकं जीवितं मय्हं, जरा ब्याधि च मद्दति;
पुरायं भिज्जति [जराय भिज्जते (सी.)] कायो, न मे कालो पमज्जितुं.
‘‘यथाभूतमवेक्खन्ती, खन्धानं उदयब्बयं;
विमुत्तचित्ता उट्ठासिं, कतं बुद्धस्स सासन’’न्ति.
… मित्ता काळी थेरी….
७. सकुलाथेरीगाथा
‘‘अगारस्मिं ¶ ¶ वसन्तीहं, धम्मं सुत्वान भिक्खुनो;
अद्दसं विरजं धम्मं, निब्बानं पदमच्चुतं.
‘‘साहं पुत्तं धीतरञ्च, धनधञ्ञञ्च छड्डिय;
केसे छेदापयित्वान, पब्बजिं अनगारियं.
‘‘सिक्खमाना ¶ अहं सन्ती, भावेन्ती मग्गमञ्जसं;
पहासिं रागदोसञ्च, तदेकट्ठे च आसवे.
‘‘भिक्खुनी उपसम्पज्ज, पुब्बजातिमनुस्सरिं;
दिब्बचक्खु विसोधितं [विसोधितं दिब्बचक्खु (सी.)], विमलं साधुभावितं.
‘‘सङ्खारे परतो दिस्वा, हेतुजाते पलोकिते [पलोकिने (क.)];
पहासिं आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति.
… सकुला थेरी….
८. सोणाथेरीगाथा
‘‘दस पुत्ते विजायित्वा, अस्मिं रूपसमुस्सये;
ततोहं दुब्बला जिण्णा, भिक्खुनिं उपसङ्कमिं.
‘‘सा मे धम्ममदेसेसि, खन्धायतनधातुयो;
तस्सा धम्मं सुणित्वान, केसे छेत्वान पब्बजिं.
‘‘तस्सा मे सिक्खमानाय, दिब्बचक्खु विसोधितं;
पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.
‘‘अनिमित्तञ्च ¶ भावेमि, एकग्गा सुसमाहिता;
अनन्तराविमोक्खासिं, अनुपादाय निब्बुता.
‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;
धि ¶ तवत्थु जरे जम्मे, नत्थि दानि पुनब्भवो’’ति.
… सोणा थेरी….
९. भद्दाकुण्डलकेसाथेरीगाथा
‘‘लूनकेसी ¶ पङ्कधरी, एकसाटी पुरे चरिं;
अवज्जे वज्जमतिनी, वज्जे चावज्जदस्सिनी.
‘‘दिवाविहारा निक्खम्म, गिज्झकूटम्हि पब्बते;
अद्दसं विरजं बुद्धं, भिक्खुसङ्घपुरक्खतं.
‘‘निहच्च जाणुं वन्दित्वा, सम्मुखा अञ्जलिं अकं;
‘एहि भद्दे’ति मं अवच, सा मे आसूपसम्पदा.
‘‘चिण्णा ¶ अङ्गा च मगधा, वज्जी कासी च कोसला;
अनणा पण्णासवस्सानि, रट्ठपिण्डं अभुञ्जहं.
‘‘पुञ्ञं वत पसवि बहुं, सप्पञ्ञो वतायं उपासको;
यो भद्दाय चीवरं अदासि, विप्पमुत्ताय सब्बगन्थेही’’ति.
… भद्दा कुण्डलकेसा थेरी….
१०. पटाचाराथेरीगाथा
‘‘नङ्गलेहि कसं खेत्तं, बीजानि पवपं छमा;
पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.
‘‘किमहं सीलसम्पन्ना, सत्थुसासनकारिका;
निब्बानं नाधिगच्छामि, अकुसीता अनुद्धता.
‘‘पादे पक्खालयित्वान, उदकेसु करोमहं;
पादोदकञ्च ¶ दिस्वान, थलतो निन्नमागतं.
‘‘ततो चित्तं समाधेसिं, अस्सं भद्रंवजानियं;
ततो ¶ दीपं गहेत्वान, विहारं पाविसिं अहं;
सेय्यं ओलोकयित्वान, मञ्चकम्हि उपाविसिं.
‘‘ततो सूचिं गहेत्वान, वट्टिं ओकस्सयामहं;
पदीपस्सेव निब्बानं, विमोक्खो अहु चेतसो’’ति.
… पटाचारा थेरी….
११. तिंसमत्ताथेरीगाथा
‘‘‘मुसलानि ¶ गहेत्वान, धञ्ञं कोट्टेन्ति माणवा [मानवा (सी.)];
पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.
‘‘‘करोथ बुद्धसासनं, यं कत्वा नानुतप्पति;
खिप्पं पादानि धोवित्वा, एकमन्ते निसीदथ;
चेतोसमथमनुयुत्ता, करोथ बुद्धसासनं’.
‘‘तस्सा ता [तं (सी.)] वचनं सुत्वा, पटाचाराय सासनं;
पादे पक्खालयित्वान, एकमन्तं उपाविसुं;
चेतोसमथमनुयुत्ता, अकंसु बुद्धसासनं.
‘‘रत्तिया ¶ पुरिमे यामे, पुब्बजातिमनुस्सरुं;
रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयुं;
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयुं.
‘‘उट्ठाय पादे वन्दिंसु, ‘कता ते अनुसासनी;
इन्दंव ¶ देवा तिदसा, सङ्गामे अपराजितं;
पुरक्खत्वा विहस्साम [विहराम (सी.), विहरिस्साम (स्या.)], तेविज्जाम्ह अनासवा’’’ति.
इत्थं सुदं तिंसमत्ता थेरी भिक्खुनियो पटाचाराय सन्तिके अञ्ञं ब्याकरिंसूति.
१२. चन्दाथेरीगाथा
‘‘दुग्गताहं पुरे आसिं, विधवा च अपुत्तिका;
विना मित्तेहि ञातीहि, भत्तचोळस्स नाधिगं.
‘‘पत्तं दण्डञ्च गण्हित्वा, भिक्खमाना कुला कुलं;
सीतुण्हेन च डय्हन्ती, सत्त वस्सानि चारिहं.
‘‘भिक्खुनिं पुन दिस्वान, अन्नपानस्स लाभिनिं;
उपसङ्कम्म अवोचं [अवोचिं (क.)], ‘पब्बज्जं अनगारियं’.
‘‘सा ¶ च मं अनुकम्पाय, पब्बाजेसि पटाचारा;
ततो मं ओवदित्वान, परमत्थे नियोजयि.
‘‘तस्साहं ¶ वचनं सुत्वा, अकासिं अनुसासनिं;
अमोघो अय्यायोवादो, तेविज्जाम्हि अनासवा’’ति.
… चन्दा थेरी….
पञ्चकनिपातो निट्ठितो.