📜

५. पञ्चकनिपातो

१. अञ्ञतराथेरीगाथा

६७.

‘‘पण्णवीसतिवस्सानि , यतो पब्बजिता अहं;

नाच्छरासङ्घातमत्तम्पि, चित्तस्सूपसमज्झगं.

६८.

‘‘अलद्धा चेतसो सन्तिं, कामरागेनवस्सुता;

बाहा पग्गय्ह कन्दन्ती, विहारं पाविसिं अहं.

६९.

‘‘सा भिक्खुनिं उपागच्छिं, या मे सद्धायिका अहु;

सा मे धम्ममदेसेसि, खन्धायतनधातुयो .

७०.

‘‘तस्सा धम्मं सुणित्वान, एकमन्ते उपाविसिं;

पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं.

७१.

‘‘चेतोपरिच्चञाणञ्च [चेतोपरियञाणञ्च (क.)], सोतधातु विसोधिता;

इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;

छळभिञ्ञा [छ मेभिञ्ञा (स्या. क.)] सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

… अञ्ञतरा थेरी ….

२. विमलाथेरीगाथा

७२.

‘‘मत्ता वण्णेन रूपेन, सोभग्गेन यसेन च;

योब्बनेन चुपत्थद्धा, अञ्ञासमतिमञ्ञिहं.

७३.

‘‘विभूसेत्वा इमं कायं, सुचित्तं बाललापनं;

अट्ठासिं वेसिद्वारम्हि, लुद्दो पासमिवोड्डिय.

७४.

‘‘पिलन्धनं विदंसेन्ती, गुय्हं पकासिकं बहुं;

अकासिं विविधं मायं, उज्जग्घन्ती बहुं जनं.

७५.

‘‘साज्ज पिण्डं चरित्वान, मुण्डा सङ्घाटिपारुता;

निसिन्ना रुक्खमूलम्हि, अवितक्कस्स लाभिनी.

७६.

‘‘सब्बे योगा समुच्छिन्ना, ये दिब्बा ये च मानुसा;

खेपेत्वा आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति.

… विमला पुराणगणिका थेरी….

३. सीहाथेरीगाथा

७७.

‘‘अयोनिसो मनसिकारा, कामरागेन अट्टिता;

अहोसिं उद्धता पुब्बे, चित्ते अवसवत्तिनी.

७८.

‘‘परियुट्ठिता क्लेसेहि, सुभसञ्ञानुवत्तिनी;

समं चित्तस्स न लभिं, रागचित्तवसानुगा.

७९.

‘‘किसा पण्डु विवण्णा च, सत्त वस्सानि चारिहं;

नाहं दिवा वा रत्तिं वा, सुखं विन्दिं सुदुक्खिता.

८०.

‘‘ततो रज्जुं गहेत्वान, पाविसिं वनमन्तरं;

वरं मे इध उब्बन्धं, यञ्च हीनं पुनाचरे.

८१.

‘‘दळ्हपासं [दळ्हं पासं (सी.)] करित्वान, रुक्खसाखाय बन्धिय;

पक्खिपिं पासं गीवायं, अथ चित्तं विमुच्चि मे’’ति.

… सीहा थेरी….

४. सुन्दरीनन्दाथेरीगाथा

८२.

‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;

असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.

८३.

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

दुग्गन्धं पूतिकं वाति, बालानं अभिनन्दितं.

८४.

‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;

ततो सकाय पञ्ञाय, अभिनिब्बिज्झ [अभिनिब्बिज्ज (सी. स्या.)] दक्खिसं.

८५.

‘‘तस्सा मे अप्पमत्ताय, विचिनन्तिया योनिसो;

यथाभूतं अयं कायो, दिट्ठो सन्तरबाहिरो.

८६.

‘‘अथ निब्बिन्दहं काये, अज्झत्तञ्च विरज्जहं;

अप्पमत्ता विसंयुत्ता, उपसन्ताम्हि निब्बुता’’ति.

… सुन्दरीनन्दा थेरी….

५. नन्दुत्तराथेरीगाथा

८७.

‘‘अग्गिं चन्दञ्च सूरियञ्च, देवता च नमस्सिहं;

नदीतित्थानि गन्त्वान, उदकं ओरुहामिहं.

८८.

‘‘बहूवतसमादाना , अड्ढं सीसस्स ओलिखिं;

छमाय सेय्यं कप्पेमि, रत्तिं भत्तं न भुञ्जहं.

८९.

‘‘विभूसामण्डनरता, न्हापनुच्छादनेहि च;

उपकासिं इमं कायं, कामरागेन अट्टिता.

९०.

‘‘ततो सद्धं लभित्वान, पब्बजिं अनगारियं;

दिस्वा कायं यथाभूतं, कामरागो समूहतो.

९१.

‘‘सब्बे भवा समुच्छिन्ना, इच्छा च पत्थनापि च;

सब्बयोगविसंयुत्ता, सन्तिं पापुणि चेतसो’’ति.

… नन्दुत्तरा थेरी….

६. मित्ताकाळीथेरीगाथा

९२.

‘‘सद्धाय पब्बजित्वान, अगारस्मानगारियं;

विचरिंहं तेन तेन, लाभसक्कारउस्सुका.

९३.

‘‘रिञ्चित्वा परमं अत्थं, हीनमत्थं असेविहं;

किलेसानं वसं गन्त्वा, सामञ्ञत्थं न बुज्झिहं.

९४.

‘‘तस्सा मे अहु संवेगो, निसिन्नाय विहारके;

उम्मग्गपटिपन्नाम्हि, तण्हाय वसमागता.

९५.

‘‘अप्पकं जीवितं मय्हं, जरा ब्याधि च मद्दति;

पुरायं भिज्जति [जराय भिज्जते (सी.)] कायो, न मे कालो पमज्जितुं.

९६.

‘‘यथाभूतमवेक्खन्ती, खन्धानं उदयब्बयं;

विमुत्तचित्ता उट्ठासिं, कतं बुद्धस्स सासन’’न्ति.

… मित्ता काळी थेरी….

७. सकुलाथेरीगाथा

९७.

‘‘अगारस्मिं वसन्तीहं, धम्मं सुत्वान भिक्खुनो;

अद्दसं विरजं धम्मं, निब्बानं पदमच्चुतं.

९८.

‘‘साहं पुत्तं धीतरञ्च, धनधञ्ञञ्च छड्डिय;

केसे छेदापयित्वान, पब्बजिं अनगारियं.

९९.

‘‘सिक्खमाना अहं सन्ती, भावेन्ती मग्गमञ्जसं;

पहासिं रागदोसञ्च, तदेकट्ठे च आसवे.

१००.

‘‘भिक्खुनी उपसम्पज्ज, पुब्बजातिमनुस्सरिं;

दिब्बचक्खु विसोधितं [विसोधितं दिब्बचक्खु (सी.)], विमलं साधुभावितं.

१०१.

‘‘सङ्खारे परतो दिस्वा, हेतुजाते पलोकिते [पलोकिने (क.)];

पहासिं आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति.

… सकुला थेरी….

८. सोणाथेरीगाथा

१०२.

‘‘दस पुत्ते विजायित्वा, अस्मिं रूपसमुस्सये;

ततोहं दुब्बला जिण्णा, भिक्खुनिं उपसङ्कमिं.

१०३.

‘‘सा मे धम्ममदेसेसि, खन्धायतनधातुयो;

तस्सा धम्मं सुणित्वान, केसे छेत्वान पब्बजिं.

१०४.

‘‘तस्सा मे सिक्खमानाय, दिब्बचक्खु विसोधितं;

पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.

१०५.

‘‘अनिमित्तञ्च भावेमि, एकग्गा सुसमाहिता;

अनन्तराविमोक्खासिं, अनुपादाय निब्बुता.

१०६.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

धि तवत्थु जरे जम्मे, नत्थि दानि पुनब्भवो’’ति.

… सोणा थेरी….

९. भद्दाकुण्डलकेसाथेरीगाथा

१०७.

‘‘लूनकेसी पङ्कधरी, एकसाटी पुरे चरिं;

अवज्जे वज्जमतिनी, वज्जे चावज्जदस्सिनी.

१०८.

‘‘दिवाविहारा निक्खम्म, गिज्झकूटम्हि पब्बते;

अद्दसं विरजं बुद्धं, भिक्खुसङ्घपुरक्खतं.

१०९.

‘‘निहच्च जाणुं वन्दित्वा, सम्मुखा अञ्जलिं अकं;

‘एहि भद्दे’ति मं अवच, सा मे आसूपसम्पदा.

११०.

‘‘चिण्णा अङ्गा च मगधा, वज्जी कासी च कोसला;

अनणा पण्णासवस्सानि, रट्ठपिण्डं अभुञ्जहं.

१११.

‘‘पुञ्ञं वत पसवि बहुं, सप्पञ्ञो वतायं उपासको;

यो भद्दाय चीवरं अदासि, विप्पमुत्ताय सब्बगन्थेही’’ति.

… भद्दा कुण्डलकेसा थेरी….

१०. पटाचाराथेरीगाथा

११२.

‘‘नङ्गलेहि कसं खेत्तं, बीजानि पवपं छमा;

पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.

११३.

‘‘किमहं सीलसम्पन्ना, सत्थुसासनकारिका;

निब्बानं नाधिगच्छामि, अकुसीता अनुद्धता.

११४.

‘‘पादे पक्खालयित्वान, उदकेसु करोमहं;

पादोदकञ्च दिस्वान, थलतो निन्नमागतं.

११५.

‘‘ततो चित्तं समाधेसिं, अस्सं भद्रंवजानियं;

ततो दीपं गहेत्वान, विहारं पाविसिं अहं;

सेय्यं ओलोकयित्वान, मञ्चकम्हि उपाविसिं.

११६.

‘‘ततो सूचिं गहेत्वान, वट्टिं ओकस्सयामहं;

पदीपस्सेव निब्बानं, विमोक्खो अहु चेतसो’’ति.

… पटाचारा थेरी….

११. तिंसमत्ताथेरीगाथा

११७.

‘‘‘मुसलानि गहेत्वान, धञ्ञं कोट्टेन्ति माणवा [मानवा (सी.)];

पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.

११८.

‘‘‘करोथ बुद्धसासनं, यं कत्वा नानुतप्पति;

खिप्पं पादानि धोवित्वा, एकमन्ते निसीदथ;

चेतोसमथमनुयुत्ता, करोथ बुद्धसासनं’.

११९.

‘‘तस्सा ता [तं (सी.)] वचनं सुत्वा, पटाचाराय सासनं;

पादे पक्खालयित्वान, एकमन्तं उपाविसुं;

चेतोसमथमनुयुत्ता, अकंसु बुद्धसासनं.

१२०.

‘‘रत्तिया पुरिमे यामे, पुब्बजातिमनुस्सरुं;

रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयुं;

रत्तिया पच्छिमे यामे, तमोखन्धं पदालयुं.

१२१.

‘‘उट्ठाय पादे वन्दिंसु, ‘कता ते अनुसासनी;

इन्दंव देवा तिदसा, सङ्गामे अपराजितं;

पुरक्खत्वा विहस्साम [विहराम (सी.), विहरिस्साम (स्या.)], तेविज्जाम्ह अनासवा’’’ति.

इत्थं सुदं तिंसमत्ता थेरी भिक्खुनियो पटाचाराय सन्तिके अञ्ञं ब्याकरिंसूति.

१२. चन्दाथेरीगाथा

१२२.

‘‘दुग्गताहं पुरे आसिं, विधवा च अपुत्तिका;

विना मित्तेहि ञातीहि, भत्तचोळस्स नाधिगं.

१२३.

‘‘पत्तं दण्डञ्च गण्हित्वा, भिक्खमाना कुला कुलं;

सीतुण्हेन च डय्हन्ती, सत्त वस्सानि चारिहं.

१२४.

‘‘भिक्खुनिं पुन दिस्वान, अन्नपानस्स लाभिनिं;

उपसङ्कम्म अवोचं [अवोचिं (क.)], ‘पब्बज्जं अनगारियं’.

१२५.

‘‘सा च मं अनुकम्पाय, पब्बाजेसि पटाचारा;

ततो मं ओवदित्वान, परमत्थे नियोजयि.

१२६.

‘‘तस्साहं वचनं सुत्वा, अकासिं अनुसासनिं;

अमोघो अय्यायोवादो, तेविज्जाम्हि अनासवा’’ति.

… चन्दा थेरी….

पञ्चकनिपातो निट्ठितो.