📜
६. छक्कनिपातो
१. पञ्चसतमत्ताथेरीगाथा
‘‘यस्स ¶ मग्गं न जानासि, आगतस्स गतस्स वा;
तं ¶ कुतो चागतं सत्तं [सन्तं (सी.), पुत्तं (स्या.)], ‘मम पुत्तो’ति रोदसि.
‘‘मग्गञ्च खोस्स [खो’थ (स्या. क.)] जानासि, आगतस्स गतस्स वा;
न नं समनुसोचेसि, एवंधम्मा हि पाणिनो.
‘‘अयाचितो ततागच्छि, नानुञ्ञातो [अननुञ्ञातो (सी. स्या.)] इतो गतो;
कुतोचि नून आगन्त्वा, वसित्वा कतिपाहकं;
इतोपि अञ्ञेन गतो, ततोपञ्ञेन गच्छति.
‘‘पेतो मनुस्सरूपेन, संसरन्तो गमिस्सति;
यथागतो तथा गतो, का तत्थ परिदेवना’’.
‘‘अब्बही [अब्बुय्हं (स्या.)] वत मे सल्लं, दुद्दसं हदयस्सितं;
या मे सोकपरेताय, पुत्तसोकं ब्यपानुदि.
‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता;
बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनिं’’.
इत्थं सुदं पञ्चसतमत्ता थेरी भिक्खुनियो…पे….
२. वासेट्ठीथेरीगाथा
‘‘पुत्तसोकेनहं अट्टा, खित्तचित्ता विसञ्ञिनी;
नग्गा पकिण्णकेसी च, तेन तेन विचारिहं.
‘‘वीथि [वसिं (सी.)] सङ्कारकूटेसु, सुसाने रथियासु च;
अचरिं तीणि वस्सानि, खुप्पिपासासमप्पिता.
‘‘अथद्दसासिं ¶ ¶ सुगतं, नगरं मिथिलं पति [गतं (क.)];
अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं.
‘‘सचित्तं ¶ पटिलद्धान, वन्दित्वान उपाविसिं;
सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो.
‘‘तस्स ¶ धम्मं सुणित्वान, पब्बजिं अनगारियं;
युञ्जन्ती सत्थुवचने, सच्छाकासिं पदं सिवं.
‘‘सब्बे सोका समुच्छिन्ना, पहीना एतदन्तिका;
परिञ्ञाता हि मे वत्थू, यतो सोकान सम्भवो’’ति.
… वासेट्ठी थेरी….
३. खेमाथेरीगाथा
‘‘दहरा त्वं रूपवती, अहम्पि दहरो युवा;
पञ्चङ्गिकेन तुरियेन [तूरेन (क.)], एहि खेमे रमामसे’’.
‘‘इमिना पूतिकायेन, आतुरेन पभङ्गुना;
अट्टियामि हरायामि, कामतण्हा समूहता.
‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;
यं ‘त्वं कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम.
‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तक.
‘‘नक्खत्तानि नमस्सन्ता, अग्गिं परिचरं वने;
यथाभुच्चमजानन्ता, बाला सुद्धिममञ्ञथ.
‘‘अहञ्च खो नमस्सन्ती, सम्बुद्धं पुरिसुत्तमं;
पमुत्ता [परिमुत्ता (सी. स्या.)] सब्बदुक्खेहि, सत्थुसासनकारिका’’ति.
… खेमा थेरी….
४. सुजाताथेरीगाथा
‘‘अलङ्कता ¶ सुवसना, मालिनी चन्दनोक्खिता;
सब्बाभरणसञ्छन्ना, दासीगणपुरक्खता.
‘‘अन्नं ¶ पानञ्च आदाय, खज्जं भोज्जं अनप्पकं;
गेहतो निक्खमित्वान, उय्यानमभिहारयिं.
‘‘तत्थ ¶ रमित्वा कीळित्वा, आगच्छन्ती सकं घरं;
विहारं दट्ठुं पाविसिं, साकेते अञ्जनं वनं.
‘‘दिस्वान ¶ लोकपज्जोतं, वन्दित्वान उपाविसिं;
सो मे धम्ममदेसेसि, अनुकम्पाय चक्खुमा.
‘‘सुत्वा च खो महेसिस्स, सच्चं सम्पटिविज्झहं;
तत्थेव विरजं धम्मं, फुसयिं अमतं पदं.
‘‘ततो विञ्ञातसद्धम्मा, पब्बजिं अनगारियं;
तिस्सो विज्जा अनुप्पत्ता, अमोघं बुद्धसासन’’न्ति.
… सुजाता थेरी….
५. अनोपमाथेरीगाथा
‘‘उच्चे कुले अहं जाता, बहुवित्ते महद्धने;
वण्णरूपेन सम्पन्ना, धीता मज्झस्स [मेघस्स (सी.), मेघिस्स (स्या.)] अत्रजा.
‘‘पत्थिता राजपुत्तेहि, सेट्ठिपुत्तेहि गिज्झिता [सेट्ठिपुत्तेहि भिज्झिता (सी.)];
पितु मे पेसयी दूतं, देथ मय्हं अनोपमं.
‘‘यत्तकं तुलिता एसा, तुय्हं धीता अनोपमा;
ततो अट्ठगुणं दस्सं, हिरञ्ञं रतनानि च.
‘‘साहं ¶ दिस्वान सम्बुद्धं, लोकजेट्ठं अनुत्तरं;
तस्स पादानि वन्दित्वा, एकमन्तं उपाविसिं.
‘‘सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो;
निसिन्ना आसने तस्मिं, फुसयिं ततियं फलं.
‘‘ततो केसानि छेत्वान, पब्बजिं अनगारियं;
अज्ज मे सत्तमी रत्ति, यतो तण्हा विसोसिता’’ति.
… अनोपमा थेरी….
६. महापजापतिगोतमीथेरीगाथा
‘‘बुद्ध ¶ वीर नमो त्यत्थु, सब्बसत्तानमुत्तम;
यो मं दुक्खा पमोचेसि, अञ्ञञ्च बहुकं जनं.
‘‘सब्बदुक्खं परिञ्ञातं, हेतुतण्हा विसोसिता;
भावितो अट्ठङ्गिको [अरियट्ठङ्गिको (सी. क.), भावितट्ठङ्गिको (स्या.)] मग्गो, निरोधो फुसितो मया.
‘‘माता ¶ ¶ पुत्तो पिता भाता, अय्यका च पुरे अहुं;
यथाभुच्चमजानन्ती, संसरिंहं अनिब्बिसं.
‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.
‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;
समग्गे सावके पस्से, एसा बुद्धान वन्दना.
‘‘बहूनं [बहुन्नं (सी. स्या.)] वत अत्थाय, माया जनयि गोतमं;
ब्याधिमरणतुन्नानं, दुक्खक्खन्धं ब्यपानुदी’’ति.
… महापजापतिगोतमी थेरी….
७. गुत्ताथेरीगाथा
‘‘गुत्ते ¶ यदत्थं पब्बज्जा, हित्वा पुत्तं वसुं पियं;
तमेव अनुब्रूहेहि, मा चित्तस्स वसं गमि.
‘‘चित्तेन वञ्चिता सत्ता, मारस्स विसये रता;
अनेकजातिसंसारं, सन्धावन्ति अविद्दसू.
‘‘कामच्छन्दञ्च ब्यापादं, सक्कायदिट्ठिमेव च;
सीलब्बतपरामासं, विचिकिच्छञ्च पञ्चमं.
‘‘संयोजनानि एतानि, पजहित्वान भिक्खुनी;
ओरम्भागमनीयानि, नयिदं पुनरेहिसि.
‘‘रागं मानं अविज्जञ्च, उद्धच्चञ्च विवज्जिय;
संयोजनानि छेत्वान, दुक्खस्सन्तं करिस्ससि.
‘‘खेपेत्वा ¶ जातिसंसारं, परिञ्ञाय पुनब्भवं;
दिट्ठेव धम्मे निच्छाता, उपसन्ता चरिस्सती’’ति.
… गुत्ता थेरी….
८. विजयाथेरीगाथा
‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिं;
अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी.
‘‘भिक्खुनिं ¶ उपसङ्कम्म, सक्कच्चं परिपुच्छहं;
सा मे धम्ममदेसेसि, धातुआयतनानि च.
‘‘चत्तारि ¶ अरियसच्चानि, इन्द्रियानि बलानि च;
बोज्झङ्गट्ठङ्गिकं मग्गं, उत्तमत्थस्स पत्तिया.
‘‘तस्साहं ¶ वचनं सुत्वा, करोन्ती अनुसासनिं;
रत्तिया पुरिमे यामे, पुब्बजातिमनुस्सरिं.
‘‘रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयिं;
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.
‘‘पीतिसुखेन च कायं, फरित्वा विहरिं तदा;
सत्तमिया पादे पसारेसिं, तमोखन्धं पदालिया’’ति.
… विजया थेरी….
छक्कनिपातो निट्ठितो.