📜

६. छक्कनिपातो

१. पञ्चसतमत्ताथेरीगाथा

१२७.

‘‘यस्स मग्गं न जानासि, आगतस्स गतस्स वा;

तं कुतो चागतं सत्तं [सन्तं (सी.), पुत्तं (स्या.)], ‘मम पुत्तो’ति रोदसि.

१२८.

‘‘मग्गञ्च खोस्स [खो’थ (स्या. क.)] जानासि, आगतस्स गतस्स वा;

न नं समनुसोचेसि, एवंधम्मा हि पाणिनो.

१२९.

‘‘अयाचितो ततागच्छि, नानुञ्ञातो [अननुञ्ञातो (सी. स्या.)] इतो गतो;

कुतोचि नून आगन्त्वा, वसित्वा कतिपाहकं;

इतोपि अञ्ञेन गतो, ततोपञ्ञेन गच्छति.

१३०.

‘‘पेतो मनुस्सरूपेन, संसरन्तो गमिस्सति;

यथागतो तथा गतो, का तत्थ परिदेवना’’.

१३१.

‘‘अब्बही [अब्बुय्हं (स्या.)] वत मे सल्लं, दुद्दसं हदयस्सितं;

या मे सोकपरेताय, पुत्तसोकं ब्यपानुदि.

१३२.

‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता;

बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनिं’’.

इत्थं सुदं पञ्चसतमत्ता थेरी भिक्खुनियो…पे….

२. वासेट्ठीथेरीगाथा

१३३.

‘‘पुत्तसोकेनहं अट्टा, खित्तचित्ता विसञ्ञिनी;

नग्गा पकिण्णकेसी च, तेन तेन विचारिहं.

१३४.

‘‘वीथि [वसिं (सी.)] सङ्कारकूटेसु, सुसाने रथियासु च;

अचरिं तीणि वस्सानि, खुप्पिपासासमप्पिता.

१३५.

‘‘अथद्दसासिं सुगतं, नगरं मिथिलं पति [गतं (क.)];

अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं.

१३६.

‘‘सचित्तं पटिलद्धान, वन्दित्वान उपाविसिं;

सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो.

१३७.

‘‘तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं;

युञ्जन्ती सत्थुवचने, सच्छाकासिं पदं सिवं.

१३८.

‘‘सब्बे सोका समुच्छिन्ना, पहीना एतदन्तिका;

परिञ्ञाता हि मे वत्थू, यतो सोकान सम्भवो’’ति.

… वासेट्ठी थेरी….

३. खेमाथेरीगाथा

१३९.

‘‘दहरा त्वं रूपवती, अहम्पि दहरो युवा;

पञ्चङ्गिकेन तुरियेन [तूरेन (क.)], एहि खेमे रमामसे’’.

१४०.

‘‘इमिना पूतिकायेन, आतुरेन पभङ्गुना;

अट्टियामि हरायामि, कामतण्हा समूहता.

१४१.

‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं ‘त्वं कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम.

१४२.

‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तक.

१४३.

‘‘नक्खत्तानि नमस्सन्ता, अग्गिं परिचरं वने;

यथाभुच्चमजानन्ता, बाला सुद्धिममञ्ञथ.

१४४.

‘‘अहञ्च खो नमस्सन्ती, सम्बुद्धं पुरिसुत्तमं;

पमुत्ता [परिमुत्ता (सी. स्या.)] सब्बदुक्खेहि, सत्थुसासनकारिका’’ति.

… खेमा थेरी….

४. सुजाताथेरीगाथा

१४५.

‘‘अलङ्कता सुवसना, मालिनी चन्दनोक्खिता;

सब्बाभरणसञ्छन्ना, दासीगणपुरक्खता.

१४६.

‘‘अन्नं पानञ्च आदाय, खज्जं भोज्जं अनप्पकं;

गेहतो निक्खमित्वान, उय्यानमभिहारयिं.

१४७.

‘‘तत्थ रमित्वा कीळित्वा, आगच्छन्ती सकं घरं;

विहारं दट्ठुं पाविसिं, साकेते अञ्जनं वनं.

१४८.

‘‘दिस्वान लोकपज्जोतं, वन्दित्वान उपाविसिं;

सो मे धम्ममदेसेसि, अनुकम्पाय चक्खुमा.

१४९.

‘‘सुत्वा च खो महेसिस्स, सच्चं सम्पटिविज्झहं;

तत्थेव विरजं धम्मं, फुसयिं अमतं पदं.

१५०.

‘‘ततो विञ्ञातसद्धम्मा, पब्बजिं अनगारियं;

तिस्सो विज्जा अनुप्पत्ता, अमोघं बुद्धसासन’’न्ति.

… सुजाता थेरी….

५. अनोपमाथेरीगाथा

१५१.

‘‘उच्चे कुले अहं जाता, बहुवित्ते महद्धने;

वण्णरूपेन सम्पन्ना, धीता मज्झस्स [मेघस्स (सी.), मेघिस्स (स्या.)] अत्रजा.

१५२.

‘‘पत्थिता राजपुत्तेहि, सेट्ठिपुत्तेहि गिज्झिता [सेट्ठिपुत्तेहि भिज्झिता (सी.)];

पितु मे पेसयी दूतं, देथ मय्हं अनोपमं.

१५३.

‘‘यत्तकं तुलिता एसा, तुय्हं धीता अनोपमा;

ततो अट्ठगुणं दस्सं, हिरञ्ञं रतनानि च.

१५४.

‘‘साहं दिस्वान सम्बुद्धं, लोकजेट्ठं अनुत्तरं;

तस्स पादानि वन्दित्वा, एकमन्तं उपाविसिं.

१५५.

‘‘सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो;

निसिन्ना आसने तस्मिं, फुसयिं ततियं फलं.

१५६.

‘‘ततो केसानि छेत्वान, पब्बजिं अनगारियं;

अज्ज मे सत्तमी रत्ति, यतो तण्हा विसोसिता’’ति.

… अनोपमा थेरी….

६. महापजापतिगोतमीथेरीगाथा

१५७.

‘‘बुद्ध वीर नमो त्यत्थु, सब्बसत्तानमुत्तम;

यो मं दुक्खा पमोचेसि, अञ्ञञ्च बहुकं जनं.

१५८.

‘‘सब्बदुक्खं परिञ्ञातं, हेतुतण्हा विसोसिता;

भावितो अट्ठङ्गिको [अरियट्ठङ्गिको (सी. क.), भावितट्ठङ्गिको (स्या.)] मग्गो, निरोधो फुसितो मया.

१५९.

‘‘माता पुत्तो पिता भाता, अय्यका च पुरे अहुं;

यथाभुच्चमजानन्ती, संसरिंहं अनिब्बिसं.

१६०.

‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.

१६१.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सावके पस्से, एसा बुद्धान वन्दना.

१६२.

‘‘बहूनं [बहुन्नं (सी. स्या.)] वत अत्थाय, माया जनयि गोतमं;

ब्याधिमरणतुन्नानं, दुक्खक्खन्धं ब्यपानुदी’’ति.

… महापजापतिगोतमी थेरी….

७. गुत्ताथेरीगाथा

१६३.

‘‘गुत्ते यदत्थं पब्बज्जा, हित्वा पुत्तं वसुं पियं;

तमेव अनुब्रूहेहि, मा चित्तस्स वसं गमि.

१६४.

‘‘चित्तेन वञ्चिता सत्ता, मारस्स विसये रता;

अनेकजातिसंसारं, सन्धावन्ति अविद्दसू.

१६५.

‘‘कामच्छन्दञ्च ब्यापादं, सक्कायदिट्ठिमेव च;

सीलब्बतपरामासं, विचिकिच्छञ्च पञ्चमं.

१६६.

‘‘संयोजनानि एतानि, पजहित्वान भिक्खुनी;

ओरम्भागमनीयानि, नयिदं पुनरेहिसि.

१६७.

‘‘रागं मानं अविज्जञ्च, उद्धच्चञ्च विवज्जिय;

संयोजनानि छेत्वान, दुक्खस्सन्तं करिस्ससि.

१६८.

‘‘खेपेत्वा जातिसंसारं, परिञ्ञाय पुनब्भवं;

दिट्ठेव धम्मे निच्छाता, उपसन्ता चरिस्सती’’ति.

… गुत्ता थेरी….

८. विजयाथेरीगाथा

१६९.

‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिं;

अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी.

१७०.

‘‘भिक्खुनिं उपसङ्कम्म, सक्कच्चं परिपुच्छहं;

सा मे धम्ममदेसेसि, धातुआयतनानि च.

१७१.

‘‘चत्तारि अरियसच्चानि, इन्द्रियानि बलानि च;

बोज्झङ्गट्ठङ्गिकं मग्गं, उत्तमत्थस्स पत्तिया.

१७२.

‘‘तस्साहं वचनं सुत्वा, करोन्ती अनुसासनिं;

रत्तिया पुरिमे यामे, पुब्बजातिमनुस्सरिं.

१७३.

‘‘रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयिं;

रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.

१७४.

‘‘पीतिसुखेन च कायं, फरित्वा विहरिं तदा;

सत्तमिया पादे पसारेसिं, तमोखन्धं पदालिया’’ति.

… विजया थेरी….

छक्कनिपातो निट्ठितो.