📜

७. सत्तकनिपातो

१. उत्तराथेरीगाथा

१७५.

‘‘‘मुसलानि गहेत्वान, धञ्ञं कोट्टेन्ति माणवा;

पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.

१७६.

‘‘‘घटेथ बुद्धसासने, यं कत्वा नानुतप्पति;

खिप्पं पादानि धोवित्वा, एकमन्तं निसीदथ.

१७७.

‘‘‘चित्तं उपट्ठपेत्वान, एकग्गं सुसमाहितं;

पच्चवेक्खथ सङ्खारे, परतो नो च अत्ततो’.

१७८.

‘‘तस्साहं वचनं सुत्वा, पटाचारानुसासनिं;

पादे पक्खालयित्वान, एकमन्ते उपाविसिं.

१७९.

‘‘रत्तिया पुरिमे यामे, पुब्बजातिमनुस्सरिं;

रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयिं.

१८०.

‘‘रत्तिया पच्छिमे यामे, तमोक्खन्धं पदालयिं;

तेविज्जा अथ वुट्ठासिं, कता ते अनुसासनी.

१८१.

‘‘सक्कंव देवा तिदसा, सङ्गामे अपराजितं;

पुरक्खत्वा विहस्सामि, तेविज्जाम्हि अनासवा’’.

… उत्तरा थेरी….

२. चालाथेरीगाथा

१८२.

‘‘सतिं उपट्ठपेत्वान, भिक्खुनी भावितिन्द्रिया;

पटिविज्झि पदं सन्तं, सङ्खारूपसमं सुखं’’.

१८३.

‘‘कं नु उद्दिस्स मुण्डासि, समणी विय दिस्ससि;

न च रोचेसि पासण्डे, किमिदं चरसि मोमुहा’’.

१८४.

‘‘इतो बहिद्धा पासण्डा, दिट्ठियो उपनिस्सिता;

न ते धम्मं विजानन्ति, न ते धम्मस्स कोविदा.

१८५.

‘‘अत्थि सक्यकुले जातो, बुद्धो अप्पटिपुग्गलो;

सो मे धम्ममदेसेसि, दिट्ठीनं समतिक्कमं.

१८६.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१८७.

‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रता;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

१८८.

‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तक’’.

… चाला थेरी….

३. उपचालाथेरीगाथा

१८९.

‘‘सतिमती चक्खुमती, भिक्खुनी भावितिन्द्रिया;

पटिविज्झिं पदं सन्तं, अकापुरिससेवितं’’.

१९०.

‘‘किं नु जातिं न रोचेसि, जातो कामानि भुञ्जति;

भुञ्जाहि कामरतियो, माहु पच्छानुतापिनी’’.

१९१.

‘‘जातस्स मरणं होति, हत्थपादान छेदनं;

वधबन्धपरिक्लेसं, जातो दुक्खं निगच्छति.

१९२.

‘‘अत्थि सक्यकुले जातो, सम्बुद्धो अपराजितो;

सो मे धम्ममदेसेसि, जातिया समतिक्कमं.

१९३.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१९४.

‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रता;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

१९५.

‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तक’’.

… उपचाला थेरी….

सत्तकनिपातो निट्ठितो.