📜
८. अट्ठकनिपातो
१. सीसूपचालाथेरीगाथा
‘‘भिक्खुनी ¶ ¶ ¶ सीलसम्पन्ना, इन्द्रियेसु सुसंवुता;
अधिगच्छे पदं सन्तं, असेचनकमोजवं’’.
‘‘तावतिंसा च यामा च, तुसिता चापि देवता;
निम्मानरतिनो देवा, ये देवा वसवत्तिनो;
तत्थ चित्तं पणीधेहि, यत्थ ते वुसितं पुरे’’.
‘‘तावतिंसा च यामा च, तुसिता चापि देवता;
निम्मानरतिनो देवा, ये देवा वसवत्तिनो.
‘‘कालं कालं भवाभवं, सक्कायस्मिं पुरक्खता;
अवीतिवत्ता सक्कायं, जातिमरणसारिनो.
‘‘सब्बो आदीपितो लोको, सब्बो लोको पदीपितो;
सब्बो पज्जलितो लोको, सब्बो लोको पकम्पितो.
‘‘अकम्पियं अतुलियं, अपुथुज्जनसेवितं;
बुद्धो धम्ममदेसेसि, तत्थ मे निरतो मनो.
‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रता;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तक’’.
… सीसूपचाला थेरी….
अट्ठकनिपातो निट्ठितो.