📜
९. नवकनिपातो
१. वड्ढमातुथेरीगाथा
‘‘मा ¶ ¶ ¶ सु ते वड्ढ लोकम्हि, वनथो आहु कुदाचनं;
मा पुत्तक पुनप्पुनं, अहु दुक्खस्स भागिमा.
‘‘सुखञ्हि ¶ वड्ढ मुनयो, अनेजा छिन्नसंसया;
सीतिभूता दमप्पत्ता, विहरन्ति अनासवा.
‘‘तेहानुचिण्णं इसीभि, मग्गं दस्सनपत्तिया;
दुक्खस्सन्तकिरियाय, त्वं वड्ढ अनुब्रूहय’’.
‘‘विसारदाव भणसि, एतमत्थं जनेत्ति मे;
मञ्ञामि नून मामिके, वनथो ते न विज्जति’’.
‘‘ये केचि वड्ढ सङ्खारा, हीना उक्कट्ठमज्झिमा;
अणूपि अणुमत्तोपि, वनथो मे न विज्जति.
‘‘सब्बे मे आसवा खीणा, अप्पमत्तस्स झायतो;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं’’.
‘‘उळारं वत मे माता, पतोदं समवस्सरि;
परमत्थसञ्हिता गाथा, यथापि अनुकम्पिका.
‘‘तस्साहं वचनं सुत्वा, अनुसिट्ठिं जनेत्तिया;
धम्मसंवेगमापादिं, योगक्खेमस्स पत्तिया.
‘‘सोहं पधानपहितत्तो, रत्तिन्दिवमतन्दितो;
मातरा चोदितो सन्तो, अफुसिं सन्तिमुत्तमं’’.
… वड्ढमाता थेरी….
नवकनिपातो निट्ठितो.