📜

९. नवकनिपातो

१. वड्ढमातुथेरीगाथा

२०४.

‘‘मा सु ते वड्ढ लोकम्हि, वनथो आहु कुदाचनं;

मा पुत्तक पुनप्पुनं, अहु दुक्खस्स भागिमा.

२०५.

‘‘सुखञ्हि वड्ढ मुनयो, अनेजा छिन्नसंसया;

सीतिभूता दमप्पत्ता, विहरन्ति अनासवा.

२०६.

‘‘तेहानुचिण्णं इसीभि, मग्गं दस्सनपत्तिया;

दुक्खस्सन्तकिरियाय, त्वं वड्ढ अनुब्रूहय’’.

२०७.

‘‘विसारदाव भणसि, एतमत्थं जनेत्ति मे;

मञ्ञामि नून मामिके, वनथो ते न विज्जति’’.

२०८.

‘‘ये केचि वड्ढ सङ्खारा, हीना उक्कट्ठमज्झिमा;

अणूपि अणुमत्तोपि, वनथो मे न विज्जति.

२०९.

‘‘सब्बे मे आसवा खीणा, अप्पमत्तस्स झायतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं’’.

२१०.

‘‘उळारं वत मे माता, पतोदं समवस्सरि;

परमत्थसञ्हिता गाथा, यथापि अनुकम्पिका.

२११.

‘‘तस्साहं वचनं सुत्वा, अनुसिट्ठिं जनेत्तिया;

धम्मसंवेगमापादिं, योगक्खेमस्स पत्तिया.

२१२.

‘‘सोहं पधानपहितत्तो, रत्तिन्दिवमतन्दितो;

मातरा चोदितो सन्तो, अफुसिं सन्तिमुत्तमं’’.

… वड्ढमाता थेरी….

नवकनिपातो निट्ठितो.