📜

१०. एकादसनिपातो

१. किसागोतमीथेरीगाथा

२१३.

‘‘कल्याणमित्तता मुनिना, लोकं आदिस्स वण्णिता;

कल्याणमित्ते भजमानो, अपि बालो पण्डितो अस्स.

२१४.

‘‘भजितब्बा सप्पुरिसा, पञ्ञा तथा वड्ढति भजन्तानं;

भजमानो सप्पुरिसे, सब्बेहिपि दुक्खेहि पमुच्चेय्य.

२१५.

‘‘दुक्खञ्च विजानेय्य, दुक्खस्स च समुदयं निरोधं;

अट्ठङ्गिकञ्च मग्गं, चत्तारिपि अरियसच्चानि.

२१६.

‘‘दुक्खो इत्थिभावो, अक्खातो पुरिसदम्मसारथिना;

सपत्तिकम्पि हि दुक्खं, अप्पेकच्चा सकिं विजातायो.

२१७.

‘‘गलके अपि कन्तन्ति, सुखुमालिनियो विसानि खादन्ति;

जनमारकमज्झगता, उभोपि ब्यसनानि अनुभोन्ति.

२१८.

‘‘उपविजञ्ञा गच्छन्ती, अद्दसाहं पतिं मतं;

पन्थम्हि विजायित्वान, अप्पत्ताव सकं घरं.

२१९.

‘‘द्वे पुत्ता कालकता, पती च पन्थे मतो कपणिकाय;

माता पिता च भाता, डय्हन्ति च एकचितकायं.

२२०.

‘‘खीणकुलीने कपणे, अनुभूतं ते दुखं अपरिमाणं;

अस्सू च ते पवत्तं, बहूनि च जातिसहस्सानि.

२२१.

‘‘वसिता सुसानमज्झे, अथोपि खादितानि पुत्तमंसानि;

हतकुलिका सब्बगरहिता, मतपतिका अमतमधिगच्छिं.

२२२.

‘‘भावितो मे मग्गो, अरियो अट्ठङ्गिको अमतगामी;

निब्बानं सच्छिकतं, धम्मादासं अवेक्खिंहं [अपेक्खिहं (सी.)].

२२३.

‘‘अहमम्हि कन्तसल्ला, ओहितभारा कतञ्हि करणीयं;

किसा गोतमी थेरी, विमुत्तचित्ता इमं भणी’’ति.

… किसा गोतमी थेरी….

एकादसनिपातो निट्ठितो.