📜
१०. एकादसनिपातो
१. किसागोतमीथेरीगाथा
‘‘कल्याणमित्तता ¶ ¶ ¶ मुनिना, लोकं आदिस्स वण्णिता;
कल्याणमित्ते भजमानो, अपि बालो पण्डितो अस्स.
‘‘भजितब्बा सप्पुरिसा, पञ्ञा तथा वड्ढति भजन्तानं;
भजमानो सप्पुरिसे, सब्बेहिपि दुक्खेहि पमुच्चेय्य.
‘‘दुक्खञ्च विजानेय्य, दुक्खस्स च समुदयं निरोधं;
अट्ठङ्गिकञ्च मग्गं, चत्तारिपि अरियसच्चानि.
‘‘दुक्खो ¶ इत्थिभावो, अक्खातो पुरिसदम्मसारथिना;
सपत्तिकम्पि हि दुक्खं, अप्पेकच्चा सकिं विजातायो.
‘‘गलके अपि कन्तन्ति, सुखुमालिनियो विसानि खादन्ति;
जनमारकमज्झगता, उभोपि ब्यसनानि अनुभोन्ति.
‘‘उपविजञ्ञा गच्छन्ती, अद्दसाहं पतिं मतं;
पन्थम्हि विजायित्वान, अप्पत्ताव सकं घरं.
‘‘द्वे पुत्ता कालकता, पती च पन्थे मतो कपणिकाय;
माता पिता च भाता, डय्हन्ति च एकचितकायं.
‘‘खीणकुलीने कपणे, अनुभूतं ते दुखं अपरिमाणं;
अस्सू च ते पवत्तं, बहूनि च जातिसहस्सानि.
‘‘वसिता सुसानमज्झे, अथोपि खादितानि पुत्तमंसानि;
हतकुलिका ¶ सब्बगरहिता, मतपतिका अमतमधिगच्छिं.
‘‘भावितो मे मग्गो, अरियो अट्ठङ्गिको अमतगामी;
निब्बानं सच्छिकतं, धम्मादासं अवेक्खिंहं [अपेक्खिहं (सी.)].
‘‘अहमम्हि कन्तसल्ला, ओहितभारा कतञ्हि करणीयं;
किसा गोतमी थेरी, विमुत्तचित्ता इमं भणी’’ति.
… किसा गोतमी थेरी….
एकादसनिपातो निट्ठितो.