📜

१०. सुधावग्गो

१. सुधापिण्डियत्थेरअपदानवण्णना

पूजारहेपूजयतोतिआदिकं आयस्मतो सुधापिण्डियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले भगवति धरमाने पुञ्ञं कातुमसक्कोन्तो परिनिब्बुते भगवति तस्स धातुं निदहित्वा चेतिये करीयमाने सुधापिण्डमदासि. सो तेन पुञ्ञेन चतुन्नवुतिकप्पतो पट्ठाय एत्थन्तरे चतुरापायमदिस्वा देवमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

१-२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पूजारहेतिआदिमाह. तत्थ पूजारहा नाम बुद्धपच्चेकबुद्धअरियसावकाचरियुपज्झायमातापितुगरुआदयो, तेसु पूजारहेसु मालादिपदुमवत्थाभरणचतुपच्चयादीहि पूजयतो पूजयन्तस्स पुग्गलस्स पुञ्ञकोट्ठासं सहस्ससतसहस्सादिवसेन सङ्ख्यं कातुं केनचि महानुभावेनापि न सक्काति अत्थो. न केवलमेव धरमाने बुद्धादयो पूजयतो, परिनिब्बुतस्सापि भगवतो चेतियपटिमाबोधिआदीसुपि एसेव नयो.

. तं दीपेतुं चतुन्नमपि दीपानन्तिआदिमाह. तत्थ चतुन्नमपि दीपानन्ति जम्बुदीपअपरगोयानउत्तरकुरुपुब्बविदेहसङ्खातानं चतुन्नं दीपानं तदनुगतानं द्विसहस्सपरित्तदीपानञ्च एकतो कत्वा सकलचक्कवाळगब्भे इस्सरं चक्कवत्तिरज्जं करेय्याति अत्थो. एकिस्सा पूजनायेतन्ति धातुगब्भे चेतिये कताय एकिस्सा पूजाय एतं सकलजम्बुदीपे सत्तरतनादिकं सकलं धनं. कलं नाग्घति सोळसिन्ति चेतिये कतपूजाय सोळसक्खत्तुं विभत्तस्स सोळसमकोट्ठासस्स न अग्घतीति अत्थो.

. सिद्धत्थस्स…पे…फलितन्तरेति नरानं अग्गस्स सेट्ठस्स सिद्धत्थस्स भगवतो चेतिये धातुगब्भम्हि सुधाकम्मे करीयमाने परिच्छेदानं उभिन्नमन्तरे वेमज्झे, अथ वा पुप्फदानट्ठानानं अन्तरे फलन्तिया मया सुधापिण्डो दिन्नो मक्खितोति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.

सुधापिण्डियत्थेरअपदानवण्णना समत्ता.

२. सुचिन्तिकत्थेरअपदानवण्णना

तिस्सस्स लोकनाथस्सातिआदिकं आयस्मतो सुचिन्तिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु निब्बानाधिगमाय पुञ्ञं उपचिनित्वा तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा सत्थु निसीदनत्थाय परिसुद्धं सिलिट्ठं कट्ठमयमनग्घपीठमदासि. सो तेन पुञ्ञकम्मेन सुगतिसुखमनुभवित्वा तत्थ तत्थ संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

. सो पत्तअरहत्तफलो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्स लोकनाथस्सातिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

सुचिन्तिकत्थेरअपदानवण्णना समत्ता.

३. अड्ढचेळकत्थेरअपदानवण्णना

तिस्सस्साहंभगवतोतिआदिकं आयस्मतो अड्ढचेळकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकेनाकुसलेन कम्मेन दुग्गतकुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धम्मदेसनं ञत्वा पसन्नमानसो चीवरत्थाय अड्ढभागं एकं दुस्समदासि. सो तेनेव पीतिसोमनस्सेन कालं कत्वा सग्गे निब्बत्तो छ कामावचरसम्पत्तिमनुभवित्वा ततो चुतो मनुस्सेसु मनुस्ससम्पत्तीनं अग्गभूतं चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं अद्धकुले निब्बत्तो वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

१४. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्साहं भगवतोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

अड्ढचेळकत्थेरअपदानवण्णना समत्ता.

४. सूचिदायकत्थेरअपदानवण्णना

कम्मारोहं पुरे आसिन्तिआदिकं आयस्मतो सूचिदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अन्तरन्तरा कुसलबीजानि पूरेन्तो विपस्सिस्स भगवतो काले अन्तरन्तरा कतेन एकेन कम्मच्छिद्देन कम्मारकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पेसु निप्फत्तिं पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो चीवरसिब्बनत्थाय सूचिदानमदासि, तेन पुञ्ञेन दिब्बसम्पत्तिं अनुभवित्वा अपरभागे मनुस्सेसु उप्पन्नो चक्कवत्तादयो सम्पत्तियो च अनुभवन्तो उप्पन्नुप्पन्नभवे तिक्खपञ्ञो वजीरञाणो अहोसि. सो कमेन इमस्मिं बुद्धुप्पादे निब्बत्तो वुद्धिप्पत्तो महद्धनो सद्धाजातो तिक्खपञ्ञो अहोसि. सो एकदिवसं सत्थु धम्मदेसनं सुत्वा धम्मानुसारेन ञाणं पेसेत्वा निसिन्नासनेयेव अरहा अहोसि.

१९. सो अरहा समानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो कम्मारोहं पुरे आसिन्तिआदिमाह. तत्थ कम्मारोति अयोकम्मलोहकम्मादिना कम्मेन जीवति रुहति वुद्धिं विरूळ्हिं आपज्जतीति कम्मारो, पुब्बे पुञ्ञकरणकाले कम्मारो आसिं अहोसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

सूचिदायकत्थेरअपदानवण्णना समत्ता.

५. गन्धमालियत्थेरअपदानवण्णना

सिद्धत्थस्सभगवतोतिआदिकं आयस्मतो गन्धमालियत्थेरस्स अपदान. अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो महद्धनो महाभोगो अहोसि. सो सत्थरि पसीदित्वा चन्दनागरुकप्पूरकस्सतुरादीनि अनेकानि सुगन्धानि वड्ढेत्वा सत्थु गन्धथूपं कारेसि. तस्सुपरि सुमनपुप्फेहि छादेसि, बुद्धञ्च अट्ठङ्गनमक्कारं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

२४. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

गन्धमालियत्थेरअपदानवण्णना समत्ता.

६. तिपुप्फियत्थेरअपदानवण्णना

मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो तिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अन्तरा केनचि अकुसलच्छिद्देन विपस्सिस्स भगवतो काले नेसादकुले निब्बत्तो मिगलुद्दो हुत्वा अरञ्ञे विहरति. तदा विपस्सिस्स भगवतो पाटलिबोधिं सम्पुण्णपत्तपल्लवं हरितवण्णं नीलोभासं मनोरमं दिस्वा तीहि पुप्फेहि पूजेत्वा पुराणपत्तं छड्डेत्वा भगवतो सम्मुखा विय पाटलिमहाबोधिं वन्दि. सो तेन पुञ्ञेन ततो चुतो देवलोके उप्पन्नो तत्थ दिब्बसम्पत्तिं अपरापरं अनुभवित्वा ततो चुतो मनुस्सेसु जातो तत्थ चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थु धम्मदेसनं सुत्वा पटिलद्धसोमनस्सहदयो गेहं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.

३१. सो एवं सिद्धिप्पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मरणाय गच्छति पापुणातीति मिगो, अथ वा मगयमानो इहति पवत्ततीति मिगो, मिगानं मारणे लुद्दो लोभी गेधोति मिगलुद्दो, पुरे मय्हं पुञ्ञकरणसमये काननसङ्खाते महाअरञ्ञे मिगलुद्दो आसिन्ति सम्बन्धो. पाटलिं हरितं दिस्वाति तत्थ पकारेन तलेन रत्तवण्णेन भवतीति पाटलि , पुप्फानं रत्तवण्णताय पाटलीति वोहारो, पत्तानं हरितताय हरितं नीलवण्णं पाटलिबोधिं दिस्वाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

तिपुप्फियत्थेरअपदानवण्णना समत्ता.

७. मधुपिण्डिकत्थेरअपदानवण्णना

विवने कानने दिस्वातिआदिकं आयस्मतो मधुपिण्डिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले नेसादयोनियं निब्बत्तो महाअरञ्ञे पटिवसति. तदा विवेकाभिरतिया सम्पत्तं सिद्धत्थं भगवन्तं दिस्वा समाधितो वुट्ठितस्स तस्स सुमधुरं मधुमदासि. तत्थ च पसन्नमानसो वन्दित्वा पक्कामि. सो तेनेव पुञ्ञेन सम्पत्तिं अनुभवन्तो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

३७. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विवने कानने दिस्वातिआदिमाह. तत्थ विवनेति विसेसेन वनं पत्थटं विवनं, हत्थिअस्सरथसद्देहि भेरिसद्देहि च वत्थुकामकिलेसकामेहि च विगतं ब्यापगतन्ति अत्थो, काननसङ्खाते महाअरञ्ञे विवनेति सम्बन्धो. ओसधिंव विरोचन्तन्ति भववड्ढकिजनानं इच्छितिच्छितं निप्फादेतीति ओसधं. ओजानिब्बत्तिकारणं पटिच्च याय तारकाय उग्गताय उद्धरन्ति गण्हन्तीति सा ओसधि. ओसधितारका इव विरोचन्तीति वत्तब्बे गाथाबन्धसुखत्थं ‘‘ओसधिंव विरोचन्त’’न्ति च वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.

मधुपिण्डिकत्थेरअपदानवण्णना समत्ता.

८. सेनासनदायकत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो सेनासनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा अत्तनो वसनट्ठानं वनन्तरं सम्पत्तस्स भगवतो पणामं कत्वा पण्णसन्थरं सन्थरित्वा अदासि. भगवतो निसिन्नट्ठानस्स समन्ततो भित्तिपरिच्छेदं कत्वा पुप्फपूजमकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

४५. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं दस्सेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.

सेनासनदायकत्थेरअपदानवण्णना समत्ता.

९. वेय्यावच्चकरत्थेरअपदानवण्णना

विपस्सिस्स भगवतोतिआदिकं आयस्मतो वेय्यावच्चकरत्थेरस्स अपदानं. तस्स उप्पत्तिआदयो हेट्ठा वुत्तनियामेनेव दट्ठब्बा.

वेय्यावच्चकरत्थेरअपदानवण्णना समत्ता.

१०. बुद्धुपट्ठाकत्थेरअपदानवण्णना

विपस्सिस्सभगवतोतिआदिकं आयस्मतो बुद्धुपट्ठाकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले सङ्खधमककुले निब्बत्तो वुद्धिमन्वाय अत्तनो सिप्पे सङ्खधमने छेको अहोसि, निच्चकालं भगवतो सङ्खं धमेत्वा सङ्खसद्देनेव पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पाकटो महाघोसो महानादी मधुरस्सरो अहोसि, इमस्मिं बुद्धुप्पादे एकस्मिं पाकटकुले निब्बत्तो वुद्धिप्पत्तो मधुरस्सरोति पाकटो, सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि, अपरभागे मधुरस्सरत्थेरोति पाकटो.

५१. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिस्स भगवतोतिआदिमाह. तं हेट्ठा वुत्तमेव. अहोसिं सङ्खधमकोति सं सुट्ठु खनन्तो गच्छतीति सङ्खो, समुद्दजलपरियन्ते चरमानो गच्छति विचरतीति अत्थो. तं सङ्खं धमति घोसं करोतीति सङ्खधमको, सोहं सङ्खधमकोव अहोसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

बुद्धुपट्ठाकत्थेरअपदानवण्णना समत्ता.

दसमवग्गवण्णना समत्ता.