📜
११. भिक्खदायिवग्गो
१. भिक्खादायकत्थेरअपदानवण्णना
सुवण्णवण्णं ¶ ¶ सम्बुद्धन्तिआदिकं आयस्मतो भिक्खादायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय विभवसम्पन्नो सद्धाजातो विहारतो निक्खमित्वा पिण्डाय चरमानं सिद्धत्थं भगवन्तं दिस्वा पसन्नमानसो आहारमदासि. भगवा तं पटिग्गहेत्वा अनुमोदनं वत्वा ¶ पक्कामि. सो तेनेव कुसलेन यावतायुकं ठत्वा आयुपरियोसाने देवलोके निब्बत्तो तत्थ छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च मनुस्ससम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१. सो अपरभागे अत्तनो पुब्बकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं सब्बं हेट्ठा वुत्तनयमेव. पवरा अभिनिक्खन्तन्ति पकारेन वरितब्बं पत्थेतब्बन्ति पवरं, रम्मभूततो विवेकभूततो सकविहारतो अभि विसेसेन निक्खन्तन्ति अत्थो. वाना निब्बानमागतन्ति वानं वुच्चति तण्हा, ततो निक्खन्तत्ता निब्बानं, वाननामं तण्हं पधानं कत्वा सब्बकिलेसे पहाय निब्बानं पत्तन्ति अत्थो.
२. कटच्छुभिक्खं दत्वानाति करतलेन गहेतब्बा दब्बि कटच्छु, भिक्खीयति आयाचीयतीति भिक्खा, अभि विसेसेन खादितब्बा भक्खितब्बाति वा भिक्खा, कटच्छुना गहेतब्बा भिक्खा कटच्छुभिक्खा, दब्बिया भत्तं दत्वाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
भिक्खादायकत्थेरअपदानवण्णना समत्ता.
२. ञाणसञ्ञिकत्थेरअपदानवण्णना
सुवण्णवण्णं ¶ सम्बुद्धन्तिआदिकं आयस्मतो ञाणसञ्ञिकत्थेरस्स अपदानं. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो सद्धम्मस्सवने सादरो सालयो भगवतो धम्मदेसनानुसारेन ञाणं पेसेत्वा घोसपमाणत्ता भगवतो ञाणे पसन्नो पञ्चङ्गअट्ठङ्गनमक्कारवसेन पणामं कत्वा पक्कामि. सो ततो चुतो देवलोकेसु उप्पन्नो तत्थ छ कामावचरे दिब्बसम्पत्तिमनुभवन्तो ततो चवित्वा मनुस्सलोके जातो तत्थग्गभूता चक्कवत्तिसम्पदादयो ¶ अनुभवित्वा इमस्मिं ¶ बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
७. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं वुत्तत्थमेव. निसभाजानियं यथाति गवसतसहस्सजेट्ठो निसभो, निसभो च सो आजानियो सेट्ठो उत्तमो चेति निसभाजानियो. यथा निसभाजानियो, तथेव भगवाति अत्थो. लोकविसयसञ्ञातं पञ्ञत्तिवसेन एवं वुत्तं. अनुपमेय्यो हि भगवा. सेसं सब्बत्थ उत्तानत्थमेवाति.
ञाणसञ्ञिकत्थेरअपदानवण्णना समत्ता.
३. उप्पलहत्थियत्थेरअपदानवण्णना
तिवरायं निवासीहन्तिआदिकं आयस्मतो उप्पलहत्थकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कतकुसलो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले मालाकारकुले निब्बत्तो वुद्धिमन्वाय मालाकारकम्मेन अनेकानि पुप्फानि विक्किणन्तो जीवति. अथेकदिवसं पुप्फानि गहेत्वा चरन्तो भगवन्तं रतनग्घिकमिव चरमानं दिस्वा रत्तुप्पलकलापेन पूजेसि. सो ततो चुतो तेनेव पुञ्ञेन सुगतीसु पुञ्ञमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१३. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिवरायं निवासीहन्तिआदिमाह. तत्थ तिवराति तीहि वारेहि कारितं सञ्चरितं पटिच्छन्नं नगरं, तस्सं तिवरायं निवासी, वसनसीलो निवासनट्ठानगेहे वा वसन्तो अहन्ति अत्थो. अहोसिं मालिको तदाति तदा निब्बानत्थाय पुञ्ञसम्भारकरणसमये मालिको मालाकारोव पुप्फानि कयविक्कयं कत्वा जीवन्तो अहोसिन्ति अत्थो.
१४. पुप्फहत्थमदासहन्ति ¶ सिद्धत्थं भगवन्तं दिस्वा उप्पलकलापं अदासिं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
उप्पलहत्थकत्थेरअपदानवण्णना समत्ता.
४. पदपूजकत्थेरअपदानवण्णना
सिद्धत्थस्स ¶ भगवतोतिआदिकं आयस्मतो पदपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो सुमनपुप्फेन पादमूले पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सक्कसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो विपस्सनं वड्ढेत्वा अरहत्तफले पतिट्ठासि.
१९. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. जातिपुप्फमदासहन्ति जातिसुमनपुप्फं अदासिं अहन्ति वत्तब्बे गाथाबन्धसुखत्थं सुमनसद्दस्स लोपं कत्वा वुत्तं. तत्थ जातिया निब्बत्तो विकसमानोयेव सुमनं जनानं सोमनस्सं करोतीति सुमनं, पुप्फनट्ठेन विकसनट्ठेन पुप्फं, सुमनञ्च तं पुप्फञ्चाति सुमनपुप्फं, तानि सुमनपुप्फानि सिद्धत्थस्स भगवतो अहं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पदपूजकत्थेरअपदानवण्णना समत्ता.
५. मुट्ठिपुप्फियत्थेरअपदानवण्णना
सुदस्सनो ¶ नाम नामेनातिआदिकं आयस्मतो मुट्ठिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले मालाकारकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पे निप्फत्तिं पत्तो एकदिवसं ¶ भगवन्तं दिस्वा पसन्नमानसो जातिसुमनपुप्फानि उभोहि हत्थेहि भगवतो पादमूले ओकिरित्वा पूजेसि. सो तेन कुसलसम्भारेन देवमनुस्सेसु संसरन्तो उभो सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुब्बवासनावसेन सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
१४-२५. सो अपरभागे अत्तनो पुब्बकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुदस्सनो नाम नामेनातिआदिमाह. तत्थ सुदस्सनोति आरोहपरिणाहरूपसण्ठानयोब्बञ्ञसोभनेन सुन्दरो दस्सनोति सुदस्सनो, नामेन सुदस्सनो नाम मालाकारो हुत्वा जातिसुमनपुप्फेहि पदुमुत्तरं भगवन्तं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
मुट्ठिपुप्फियत्थेरअपदानवण्णना समत्ता.
६. उदकपूजकत्थेरअपदानवण्णना
सुवण्णवण्णं ¶ सम्बुद्धन्तिआदिकं आयस्मतो उदकपूजकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु पूरितकुसलसञ्चयो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि परिपूरियमानो पुदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय कुसलाकुसलं जानन्तो पदुमुत्तरस्स भगवतो आकासे गच्छतो निक्खन्तछब्बण्णबुद्धरंसीसु पसन्नो उभोहि हत्थेहि उदकं गहेत्वा पूजेसि. तेन पूजितं उदकं रजतबुब्बुलं विय आकासे अट्ठासि. सो अभिप्पसन्नो तेनेव सोमनस्सेन तुसितादीसु निब्बत्तो दिब्बसम्पत्तियो अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
२९. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तमेव. घतासनंव जलितन्ति घतं वुच्चति सप्पि, घतस्स आसनं आधारन्ति घतासनं, अग्गि, अथ वा तं असति भुञ्जतीति घतासनं ¶ , अग्गियेव. यथा घते आसित्ते अग्गिम्हि अग्गिसिखा अतीव जलति, एवं अग्गिक्खन्धं इव जलमानं भगवन्तन्ति अत्थो. आदित्तंव हुतासनन्ति हुतं वुच्चति पूजासक्कारे, हुतस्स पूजासक्कारस्स आसनन्ति हुतासनं, जलमानं सूरियं इव द्वत्तिंसमहापुरिसलक्खणेहि ब्यामप्पभामण्डलेहि विज्जोतमानं सुवण्णवण्णं सम्बुद्धं अनिलञ्जसे आकासे गच्छन्तं अद्दसन्ति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
उदकपूजकत्थेरअपदानवण्णना समत्ता.
७. नळमालियत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो नळमालियत्थेरस्स अपदानं. एसोपि पुरिमजिनवरेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि कुसलकम्मानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा कामे आदीनवं दिस्वा गेहं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो तत्थागतं भगवन्तं दिस्वा पसन्नो वन्दित्वा तिणसन्थरं सन्थरित्वा तत्थ निसिन्नस्स भगवतो नळमालेहि बीजनिं कत्वा बीजेत्वा अदासि. पटिग्गहेसि भगवा तस्सानुकम्पाय, अनुमोदनञ्च अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उप्पन्नुप्पन्नभवे परिळाहसन्तापविवज्जितो कायचित्तचेतसिकसुखप्पत्तो अनेकसुखमनुभवित्वा ¶ इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३६. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तमेव.
३७. नळमालं गहेत्वानाति नळति असारो निस्सारो हुत्वा वेळुवंसतोपि तनुको सल्लहुको जातोति नळो, नळस्स माला ¶ पुप्फं नळमालं, तेन नळमालेन बीजनिं कारेसिन्ति सम्बन्धो ¶ . बीजिस्सति जनिस्सति वातो अनेनाति बीजनी, तं बीजनिं बुद्धस्स उपनामेसिं, पटिग्गहेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
नळमालियत्थेरअपदानवण्णना समत्ता.
सत्तमभाणवारवण्णना समत्ता.
८. आसनुपट्ठाहकत्थेरअपदानवण्णना
काननं वनमोग्गय्हातिआदिकं आयस्मतो आसनुपट्ठाहकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं वसन्तो तत्थ दोसं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो तत्थ सम्पत्तं भगवन्तं दिस्वा पसन्नो सीहासनं अदासि, तत्थ निसिन्नं भगवन्तं मालाकलापं गहेत्वा पूजेत्वा तं पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो निब्बत्तनिब्बत्तभवे उच्चकुलिको विभवसम्पन्नो अहोसि. सो कालन्तरेन इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
४७. सो अरहा समानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो काननं वनमोग्गय्हातिआदिमाह. तं सब्बं हेट्ठा वुत्तत्थमेवाति.
आसनुपट्ठाहकत्थेरअपदानवण्णना समत्ता.
९. बिळालिदायकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो बिळालिदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे ¶ निब्बत्तो विञ्ञुतं पत्तो घरावासं वसन्तो तत्थादीनवं ¶ दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो अतीव अप्पिच्छसन्तुट्ठो आलुवादीहि यापेन्तो वसति. तदा पदुमुत्तरो भगवा तस्स अनुकम्पाय तं हिमवन्तं अगमासि ¶ . तं दिस्वा पसन्नो वन्दित्वा बिळालियो गहेत्वा पत्ते ओकिरि. तं तथागतो तस्सानुकम्पाय सोमनस्सुप्पादयन्तो परिभुञ्जि. सो तेन कम्मेन ततो चुतो देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तित्वा वुद्धिमन्वाय सत्थरि पसन्नो सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.
५३. सो अपरभागे अत्तनो कुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. आलुवकरम्भादयो तेसं तेसं कन्दजातीनं नामानेवाति.
बिळालिदायकत्थेरअपदानवण्णना समत्ता.
१०. रेणुपूजकत्थेरअपदानवण्णना
सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो रेणुपूजकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो विञ्ञुतं पत्तो अग्गिक्खन्धं विय विज्जोतमानं भगवन्तं दिस्वा पसन्नमानसो नागपुप्फकेसरं गहेत्वा पूजेसि. अथ भगवा अनुमोदनमकासि.
६२-३. सो तेन पुञ्ञेन ततो चुतो देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा उप्पन्नुप्पन्नभवे सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पुब्बवासनाबलेन सत्थरि पसन्नो सासने पब्बजितो नचिरस्सेव अरहा हुत्वा दिब्बचक्खुना अत्तनो पुब्बकम्मं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तत्थमेव. सतरंसिंव भाणुमन्ति सतमत्ता सतप्पमाणा रंसि पभा यस्स सूरियस्स ¶ सो सतरंसि, गाथाबन्धसुखत्थं सतरंसीति वुत्तं, अनेकसतस्स अनेकसतसहस्सरंसीति अत्थो. भाणु वुच्चति पभा, भाणु पभा यस्स सो भाणुमा, भाणुमसङ्खातं सूरियं इव विपस्सिं भगवन्तं दिस्वा सकेसरं नागपुप्फं गहेत्वा अभिरोपयिं पूजेसिन्ति अत्थो. सेसं उत्तानमेवाति.
रेणुपूजकत्थेरअपदानवण्णना समत्ता.
एकादसमवग्गवण्णना समत्ता.