📜

१२. महापरिवारवग्गो

१. महापरिवारकत्थेरअपदानवण्णना

विपस्सीनाम भगवातिआदिकं आयस्मतो महापरिवारकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो उप्पन्नसमये यक्खयोनियं निब्बत्तो अनेकयक्खसतसहस्सपरिवारो एकस्मिं खुद्दकदीपे दिब्बसुखमनुभवन्तो विहरति. तस्मिञ्च दीपे चेतियाभिसोभितो विहारो अत्थि, तत्थ भगवा अगमासि. अथ सो यक्खसेनाधिपति तं भगवन्तं तत्थ गतभावं दिस्वा दिब्बवत्थानि गहेत्वा गन्त्वा भगवन्तं वन्दित्वा दिब्बवत्थेहि पूजेसि, सपरिवारो सरणमगमासि. सो तेन पुञ्ञकम्मेन ततो चुतो देवलोके निब्बत्तित्वा तत्थ छ कामावचरसुखमनुभवित्वा ततो चुतो मनुस्सेसु अग्गचक्कवत्तिआदिसुखमनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

१-२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सी नाम भगवातिआदिमाह. तत्थ विसेसं परमत्थं निब्बानं पस्सतीति विपस्सी, विविधे सतिपट्ठानादयो सत्ततिंसबोधिपक्खियधम्मे पस्सतीति वा विपस्सी, विविधे अनेकप्पकारे बोधनेय्यसत्ते विसुं विसुं पस्सतीति वा विपस्सी, सो विपस्सी भगवा दीपचेतियं दीपे पूजनीयट्ठानं विहारमगमासीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

महापरिवारकत्थेरअपदानवण्णना समत्ता.

२. सुमङ्गलत्थेरअपदानवण्णना

अत्थदस्सी जिनवरोतिआदिकं आयस्मतो सुमङ्गलत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले एकस्मिं तळाकसमीपे रुक्खदेवता हुत्वा निब्बत्ति. तस्मिं समये भगवा विहारतो निक्खमित्वा नहायितुकामो तस्स तळाकस्स तीरं गन्त्वा तत्थ न्हत्वा एकचीवरो जलमानो ब्रह्मा विय सूरियो विय सुवण्णबिम्बं विय अट्ठासि. अथ सो देवपुत्तो सोमनस्सजातो पञ्जलिको थोमनमकासि, अत्तनो दिब्बगीततूरियेहि उपहारञ्च अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि.

११. सो पच्छा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सी जिनवरोतिआदिमाह. तत्थ परमत्थं निब्बानं दक्खति पस्सतीति अत्थदस्सी, अथ वा सब्बसत्तानं चतुरारियसच्चसङ्खातं अत्थपयोजनं दस्सनसीलोति अत्थदस्सी, किलेसे अजिनि जिनाति जिनिस्सतीति जिनो. वरितब्बो पत्थेतब्बो सब्बसत्तेहीति वरो, अत्थदस्सी जिनो च सो वरो चाति अत्थदस्सी जिनवरो. लोकजेट्ठोति लुज्जति पलुज्जतीति लोको, लोकीयति पस्सीयति बुद्धादीहि पारप्पत्तोति वा लोको, लोको च लोको च लोको चाति लोको. एकसेससमासवसेन ‘‘लोका’’ति वत्तब्बे ‘‘लोको’’ति वुत्तो. लोकस्स जेट्ठो लोकजेट्ठो, सो लोकजेट्ठो नरासभोति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

सुमङ्गलत्थेरअपदानवण्णना समत्ता.

३. सरणगमनियत्थेरअपदानवण्णना

उभिन्नंदेवराजूनन्त्यादिकं आयस्मतो सरणगमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरे भगवति उप्पन्ने अयं हिमवन्ते देवराजा हुत्वा निब्बत्ति, तस्मिं अपरेन यक्खदेवरञ्ञा सद्धिं सङ्गामत्थाय उपट्ठिते द्वे अनेकयक्खसहस्सपरिवारा फलकावुधादिहत्था सङ्गामत्थाय समुपब्यूळ्हा अहेसुं. तदा पदुमुत्तरो भगवा तेसु सत्तेसु कारुञ्ञं उप्पादेत्वा आकासेन तत्थ गन्त्वा सपरिवारानं द्विन्नं देवराजूनं धम्मं देसेसि. तदा ते सब्बे फलकावुधानि छड्डेत्वा भगवन्तं गारवबहुमानेन वन्दित्वा सरणमगमंसु. तेसं अयं पठमं सरणमगमासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

२०. सो अपरभागे पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उभिन्नं देवराजूनन्तिआदिमाह. तत्थ सुचिलोमखरलोमआळवककुम्भीरकुवेरादयो विय नामगोत्तेन अपाकटा द्वे यक्खराजानो अञ्ञापदेसेन दस्सेन्तो ‘‘उभिन्नं देवराजून’’न्तिआदिमाह. सङ्गामो समुपट्ठितोति सं सुट्ठु गामो कलहत्थाय उपगमनन्ति सङ्गामो, सो सङ्गामो सं सुट्ठु उपट्ठितो, एकट्ठाने उपगन्त्वा ठितोति अत्थो. अहोसि समुपब्यूळ्होति सं सुट्ठु उपसमीपे रासिभूतोति अत्थो.

२१. संवेजेसि महाजनन्ति तेसं रासिभूतानं यक्खानं आकासे निसिन्नो भगवा चतुसच्चधम्मदेसनाय सं सुट्ठु वेजेसि, आदीनवदस्सनेन गण्हापेसि विञ्ञापेसि बोधेसीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

सरणगमनियत्थेरअपदानवण्णना समत्ता.

४. एकासनियत्थेरअपदानवण्णना

वरुणोनाम नामेनातिआदिकं आयस्मतो एकासनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले वरुणो नाम देवराजा हुत्वा निब्बत्ति. सो भगवन्तं दिस्वा पसन्नमानसो गन्धमालादीहि गीतवादितेहि च उपट्ठयमानो सपरिवारो पूजेसि. ततो अपरभागे भगवति परिनिब्बुते तस्स महाबोधिरुक्खं बुद्धदस्सनं विय सब्बतूरियताळावचरेहि सपरिवारो उपहारमकासि. सो तेन पुञ्ञेन ततो कालङ्कत्वा निम्मानरतिदेवलोके उप्पज्जि. एवं देवसम्पत्तिमनुभवित्वा मनुस्सेसु च मनुस्सभूतो चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.

३१. सो पच्छा सककम्मं सरित्वा तं तथतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वरुणो नाम नामेनातिआदिमाह. तत्थ यदा अहं सम्बोधनत्थाय बुद्धं बोधिञ्च पूजेसिं, तदा वरुणो नाम देवराजा अहोसिन्ति सम्बन्धो.

३४. धरणीरुहपादपन्ति एत्थ रुक्खलतापब्बतसत्थरतनादयो धारेतीति धरणी, तस्मिं रुहति पतिट्ठहतीति धरणीरुहो. पादेन पिवतीति पादपो, सिञ्चितसिञ्चितोदकं पादेन मूलेन पिवति रुक्खक्खन्धसाखाविटपेहि आपोरसं पत्थरियतीति अत्थो, तं धरणीरुहपादपं बोधिरुक्खन्ति सम्बन्धो.

३५. सककम्माभिरद्धोति अत्तनो कुसलकम्मेन अभिरद्धो पसन्नो उत्तमे बोधिम्हि पसन्नोति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.

एकासनियत्थेरअपदानवण्णना समत्ता.

५. सुवण्णपुप्फियत्थेरअपदानवण्णना

विपस्सीनाम भगवातिआदिकं आयस्मतो सुवण्णपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं ठाने भूमट्ठकदेवपुत्तो हुत्वा निब्बत्तो तस्स भगवतो धम्मं सुत्वा पसन्नमानसो चतूहि सुवण्णपुप्फेहि पूजेसि. तानि पुप्फानि आकासे सुवण्णवितानं हुत्वा छादेसुं, सुवण्णपभा च बुद्धस्स सरीरपभा च एकतो हुत्वा महाओभासो अहोसि. सो अतिरेकतरं पसन्नो सकभवनं गतोपि सरतियेव. सो तेन पुञ्ञकम्मेन तुसितभवनादिसुगतीसुयेव संसरन्तो दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा सासने उरं दत्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

४०. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो विपस्सी नाम भगवातिआदिमाह. तं हेट्ठा वुत्तत्थमेव.

४४. पामोज्जं जनयित्वानाति बलवपीतिं उप्पादेत्वा ‘‘पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्सा’’तिआदीसु (ध. स. ९, ८६; महानि. १) विय अत्तमनता सकभावं उप्पादेत्वाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

सुवण्णपुप्फियत्थेरअपदानवण्णना समत्ता.

६. चितकपूजकत्थेरअपदानवण्णना

वसामि राजायतनेतिआदिकं आयस्मतो चितकपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ततो परं उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले राजायतनरुक्खदेवता हुत्वा निब्बत्तो अन्तरन्तरा देवताहि सद्धिं धम्मं सुत्वा पसन्नो भगवति परिनिब्बुते सपरिवारो गन्धदीपधूपपुप्फभेरिआदीनि गाहापेत्वा भगवतो आळहनट्ठानं गन्त्वा दीपादीनि पूजेत्वा अनेकेहि तूरियेहि अनेकेहि वादितेहि तं पूजेसि. ततो पट्ठाय सकभवनं उपविट्ठोपि भगवन्तमेव सरित्वा सम्मुखा विय वन्दति. सो तेनेव पुञ्ञेन तेन चित्तप्पसादेन राजायतनतो कालं कतो तुसितादीसु निब्बत्तो दिब्बसम्पत्तिं अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो भगवति उप्पन्नचित्तप्पसादो भगवतो सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.

४९. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वसामि राजायतनेतिआदिमाह. राजायतनेति देवराजूनं आयतनं राजायतनं, तस्स रुक्खस्स नामधेय्यो वा. परिनिब्बुते भगवतीति परिसमन्ततो किञ्चि अनवसेसेत्वा खन्धपरिनिब्बानकाले परिनिब्बानसमये परिनिब्बानप्पत्तस्स सिखिनो लोकबन्धुनोति सम्बन्धो.

५०. चितकं अगमासहन्ति चन्दनागरुदेवदारुकप्पूरतक्कोलादिसुगन्धदारूहि चितं रासिगतन्ति चितं, चितमेव चितकं, बुद्धगारवेन चितकं पूजनत्थाय चितकस्स समीपं अहं अगमासिन्ति अत्थो. तत्थ गन्त्वा कतकिच्चं दस्सेन्तो तूरियं तत्थ वादेत्वातिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.

चितकपूजकत्थेरअपदानवण्णना समत्ता.

७. बुद्धसञ्ञकत्थेरअपदानवण्णना

यदाविपस्सी लोकग्गोतिआदिकं आयस्मतो बुद्धसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं भूमट्ठकविमाने देवपुत्तो हुत्वा निब्बत्ति. तदा विपस्सी भगवा आयुसङ्खारं वोस्सज्जि. अथ सकलदससहस्सिलोकधातु ससागरपब्बता पकम्पित्थ. तदा तस्स देवपुत्तस्स भवनम्पि कम्पित्थ. तस्मिं खणे सो देवपुत्तो संसयजातो – ‘‘किं नु खो पथवीकम्पाय निब्बत्ती’’ति चिन्तेत्वा बुद्धस्स आयुसङ्खारवोस्सज्जभावं ञत्वा महासोकं दोमनस्सं उप्पादेसि. तदा वेस्सवणो महाराजा आगन्त्वा ‘‘मा चिन्तयित्था’’ति अस्सासेसि. सो देवपुत्तो ततो चुतो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.

५७. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो यदा विपस्सी लोकग्गोतिआदिमाह. आयुसङ्खारमोस्सज्जीति आ समन्ततो युनोति पालेति सत्तेति आयु, आयुस्स सङ्खारो रासिभावो आयुसङ्खारो, तं आयुसङ्खारं ओस्सज्जि परिच्चजि जहासीति अत्थो. तस्मिं आयुसङ्खारवोस्सज्जने. जलमेखलासागरोदकमेखलासहिता सकलदससहस्सचक्कवाळपथवी कम्पित्थाति सम्बन्धो.

५८. ओततं वित्थतं मय्हन्ति मय्हं भवनं ओततं वित्थतं चित्तं विचित्तं सुचि सुपरिसुद्धं चित्तं अनेकेहि सत्तहि रतनेहि विचित्तं सोभमानं पकम्पित्थ पकारेन कम्पित्थाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

बुद्धसञ्ञकत्थेरअपदानवण्णना समत्ता.

८. मग्गसञ्ञकत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो मग्गसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ततो ओरं तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हिमवन्ते देवपुत्तो हुत्वा निब्बत्तो अरञ्ञं गन्त्वा मग्गमूळ्हानं मग्गं गवेसन्तानं तस्स सावकानं भोजेत्वा मग्गं आचिक्खि. सो तेन पुञ्ञेन देवमनुस्ससम्पत्तिमनुभवित्वा उप्पन्नुप्पन्नभवे सब्बत्थ अमूळ्हो सञ्ञवा अहोसि. अथ इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासे अनल्लीनो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

६६. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. सावका वनचारिनोति भगवतो वुत्तवचनं सम्मा आदरेन सुणन्तीति सावका, अथ वा भगवतो देसनानुसारेन ञाणं पेसेत्वा सद्धम्मं सुणन्तीति सावका. वनचारिनो वने विचरणका सावका विप्पनट्ठा मग्गमूळ्हा महाअरञ्ञे अन्धाव चक्खुविरहिताव अनुसुय्यरे विचरन्तीति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.

मग्गसञ्ञकत्थेरअपदानवण्णना समत्ता.

९. पच्चुपट्ठानसञ्ञकत्थेरअपदानवण्णना

अत्थदस्सिम्हि सुगतेतिआदिकं आयस्मतो पच्चुपट्ठानसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले यक्खयोनियं निब्बत्तो भगवति धरमाने दस्सनस्स अलद्धत्ता पच्छा परिनिब्बुते महासोकप्पत्तो विहासि. तदा हिस्स भगवतो सागतो नाम अग्गसावको अनुसासन्तो भगवतो सारीरिकधातुपूजा भगवति धरमाने कतपूजा विय चित्तप्पसादवसा महप्फलं भवती’’ति वत्वा ‘‘थूपं करोही’’ति नियोजितो थूपं कारेसि, तं पूजेत्वा ततो चुतो देवमनुस्सेसु सक्कचक्कवत्तिसम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि.

७२. सो अपरभागे अत्तनो पुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सिम्हि सुगतेतिआदिमाह. तं हेट्ठा वुत्तमेव. यक्खयोनिं उपपज्जिन्ति एत्थ पन अत्तनो सकासं सम्पत्तसम्पत्ते खादन्ता यन्ति गच्छन्तीति यक्खा, यक्खानं योनि जातीति यक्खयोनि, यक्खयोनियं निब्बत्तोति अत्थो.

७३. दुल्लद्धंवत मे आसीति मे मया लद्धयसं दुल्लद्धं, बुद्धभूतस्स सत्थुनो सक्कारं अकतत्ता विराधेत्वा लद्धन्ति अत्थो. दुप्पभातन्ति दुट्ठु पभातं रत्तिया पभातकरणं, मय्हं न सुट्ठुं पभातन्ति अत्थो. दुरुट्ठितन्ति दुउट्ठितं, सूरियस्स उग्गमनं मय्हं दुउग्गमनन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

पच्चुपट्ठानसञ्ञकत्थेरअपदानवण्णना समत्ता.

१०. जातिपूजकत्थेरअपदानवण्णना

जायं तस्स विपस्सिस्सातिआदिकं आयस्मतो जातिपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो नक्खत्तपाठकेहि विपस्सिबोधिसत्तस्स वुत्तलक्खणनिमित्तं सुत्वा ‘‘अयं किर कुमारो बुद्धो हुत्वा सकललोकस्स अग्गो सेट्ठो सुत्वा सब्बसत्ते संसारतो उद्धरिस्सती’’ति सुत्वा तं भगवन्तं कुमारकालेयेव बुद्धस्स विय महापूजमकासि. पच्छा कमेन कुमारकालं राजकुमारकालं रज्जकालन्ति कालत्तयमतिक्कम्म बुद्धे जातेपि महापूजं कत्वा ततो चुतो तुसितादीसु निब्बत्तो दिब्बसुखमनुभवित्वा पच्छा मनुस्सेसु चक्कवत्तादिमनुस्ससुखमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो सत्तट्ठवस्सकालेयेव भगवति पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.

८२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जायं तस्स विपस्सिस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव.

८४. नेमित्तानं सुणित्वानाति एत्थ निमित्तं कारणं सुखदुक्खप्पत्तिहेतुं जानन्तीति नेमित्ता, तेसं नेमित्तानं नक्खत्तपाठकानं वचनं सुणित्वाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

जातिपूजकत्थेरअपदानवण्णना समत्ता.

द्वादसमवग्गवण्णना समत्ता.