📜

१४. सोभितवग्गो

१. सोभितत्थेरअपदानवण्णना

पदुमुत्तरोनाम जिनोतिआदिकं आयस्मतो सोभितत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा एकदिवसं सत्थारा धम्मे देसियमाने सोमनस्सेन पसन्नमानसो नानप्पकारेहि थोमेसि. सो तेनेव सोमनस्सेन कालं कत्वा देवेसु निब्बत्तो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च मनुस्ससुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो सत्तवस्सिकोव पब्बजित्वा नचिरस्सेव छळभिञ्ञो अरहा अहोसि.

. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति.

सोभितत्थेरअपदानवण्णना समत्ता.

२. सुदस्सनत्थेरअपदानवण्णना

वित्थताय नदीतीरेतिआदिकं आयस्मतो सुदस्सनत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे कतपुञ्ञूपचयो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो वित्थताय नाम गङ्गाय समीपे पिलक्खुफलितं परियेसन्तो तस्सा तीरे निसिन्नं जलमानअग्गिसिखं इव सिखिं सम्मासम्बुद्धं दिस्वा पसन्नमानसो केतकीपुप्फं वण्टेनेव छिन्दित्वा पूजेन्तो एवमाह – ‘‘भन्ते, येन ञाणेन त्वं एवं महानुभावो सब्बञ्ञुबुद्धो जातो, तं ञाणं अहं पूजेमी’’ति. अथ भगवा अनुमोदनमकासि. सो तेन पुञ्ञेन देवमनुस्सेसु जातो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

१०. सो अत्तनो कतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वित्थताय नदीतीरेतिआदिमाह. तत्थ वित्थतायाति वित्थरति पत्थरति वित्थिण्णा होतीति वित्थता, नदन्ति सद्दं करोन्ति इता गता पवत्ताति नदी, नदिं तरन्ता एतं पत्वा तिण्णा नाम होन्तीति तीरं, तस्सा वित्थताय नदिया तीरे तीरसमीपेति अत्थो. केतकिं पुप्फितं दिस्वाति कुच्छिताकारेन गण्हन्तानं हत्थं कण्डको छिन्दति विज्झतीति केतं, केतस्स एसा केतकीपुप्फं, तं दिस्वा वण्टं छिन्दित्वाति सम्बन्धो.

११. सिखिनो लोकबन्धुनोति सिखी वुच्चति अग्गि, सिखीसदिसा नीलपीतादिभेदा जलमाना छब्बण्णघनरंसियो यस्स सो सिखी, लोकस्स सकललोकत्तयस्स बन्धु ञातकोति लोकबन्धु, तस्स सिखिनो लोकबन्धुनो केतकीपुप्फं वण्टे छिन्दित्वा पूजेसिन्ति सम्बन्धो. सेसं उत्तानत्थमेवाति.

सुदस्सनत्थेरअपदानवण्णना समत्ता.

३. चन्दनपूजनकत्थेरअपदानवण्णना

चन्दभागानदीतीरेतिआदिकं आयस्मतो चन्दनपूजनकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले हिमवन्ते चन्दभागानदिया समीपे किन्नरयोनियं निब्बत्तो पुप्फभक्खो पुप्फनिवसनो चन्दनअगरुआदीसु गन्धविभूसितो हिमवन्ते भुम्मदेवता विय उय्यानकीळजलकीळादिअनेकसुखं अनुभवन्तो वासं कप्पेसि. तदा अत्थदस्सी भगवा तस्सानुकम्पाय हिमवन्तं गन्त्वा आकासतो ओरुय्ह सङ्घाटिं पञ्ञापेत्वा निसीदि. सो किन्नरो तं भगवन्तं विज्जोतमानं तत्थ निसिन्नं दिस्वा पसन्नमानसो सुगन्धचन्दनेन पूजेसि. तस्स भगवा अनुमोदनं अकासि.

१७. सो तेन पुञ्ञेन तेन सोमनस्सेन यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु चक्कवत्तिरज्जपदेसरज्जसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तत्थ चन्दं मनं रुचिं अज्झासयं ञत्वा विय जातोति चन्दो. चन्दमण्डलेन पसन्ननिम्मलोदकेन उभोसु पस्सेसु मुत्तादलसदिससन्थरधवलपुलिनतलेन च समन्नागतत्ता चन्देन भागा सदिसाति चन्दभागा, तस्सा चन्दभागाय नदिया तीरे समीपेति अत्थो. सेसं सब्बं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति.

चन्दनपूजनकत्थेरअपदानवण्णना समत्ता.

अट्ठमभाणवारवण्णना समत्ता.

४. पुप्फच्छदनियत्थेरअपदानवण्णना

सुनन्दो नाम नामेनातिआदिकं आयस्मतो पुप्फच्छदनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पेसु निप्फत्तिं पत्तो महाभोगो महायसो दानाभिरतो अहोसि. एकदिवसं सो ‘‘सकलजम्बुदीपे इमे याचका नाम ‘अहं दानं न लद्धोस्मी’ति वत्तुं मा लभन्तू’’ति महादानं सज्जेसि. तदा पदुमुत्तरो भगवा सपरिवारो आकासेन गच्छति. ब्राह्मणो तं दिस्वा पसन्नचित्तो सकसिस्से पक्कोसापेत्वा पुप्फानि आहरापेत्वा आकासे उक्खिपित्वा पूजेसि. तानि सकलनगरं छादेत्वा सत्त दिवसानि अट्ठंसु.

२६. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो सद्धाजातो पब्बजित्वा खुरग्गेयेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुनन्दो नाम नामेनातिआदिमाह. तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति.

पुप्फच्छदनियत्थेरअपदानवण्णना समत्ता.

५. रहोसञ्ञकत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो रहोसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो एकस्मिं बुद्धसुञ्ञकाले मज्झिमदेसे ब्राह्मणकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पेसु निप्फत्तिं पत्वा तत्थ सारं अपस्सन्तो केवलं उदरं पूरेत्वा कोधमदमानादयो अकुसलेयेव दिस्वा घरावासं पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अनेकतापससतपरिवारो वसभपब्बतसमीपे अस्समं मापेत्वा तीणि वस्ससहस्सानि हिमवन्तेयेव वसमानो ‘‘अहं एत्तकानं सिस्सानं आचरियोति सम्मतो गरुट्ठानियो गरुकातब्बो वन्दनीयो, आचरियो मे नत्थी’’ति दोमनस्सप्पत्तो ते सब्बे सिस्से सन्निपातेत्वा बुद्धानं अभावे निब्बानाधिगमाभावं पकासेत्वा सयं एकको रहो विवेकट्ठानेव निसिन्नो बुद्धस्स सम्मुखा निसिन्नो विय बुद्धसञ्ञं मनसि करित्वा बुद्धारम्मणं पीतिं उप्पादेत्वा सालायं पल्लङ्कं आभुजित्वा निसिन्नो कालं कत्वा ब्रह्मलोके निब्बत्ति.

३४. सो तत्थ झानसुखेन चिरं वसित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो कामेसु अनल्लीनो सत्तवस्सिको पब्बजित्वा खुरग्गेयेव अरहत्तं पत्वा छळभिञ्ञो हुत्वा पुब्बेनिवासञाणेन अत्तनो पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. वसभो नाम पब्बतोति हिमवन्तपब्बतं विना सेसपब्बतानं उच्चतरभावेन सेट्ठतरभावेन वसभोति सङ्खं गतो पब्बतोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

रहोसञ्ञकत्थेरअपदानवण्णना समत्ता.

६. चम्पकपुप्फियत्थेरअपदानवण्णना

कणिकारंवजोतन्तन्तिआदिकं आयस्मतो चम्पकपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले ब्राह्मणकुले निब्बत्तो वुद्धिप्पत्तो सकसिप्पेसु निप्फत्तिं पत्वा तत्थ सारं अपस्सन्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा वनन्तरे वसन्तो वेस्सभुं भगवन्तं उद्दिस्स सिस्सेहि आनीतेहि चम्पकपुप्फेहि पूजेसि. भगवा अनुमोदनं अकासि. सो तेनेव कुसलेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पापुणित्वा पुब्बवासनाबलेन घरावासे अनल्लीनो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

४१. सो अपरभागे अत्तनो पुब्बपुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो कणिकारंव जोतन्तन्तिआदिमाह. तत्थ कणिकारन्ति सकलपत्तपलासानि परिभज्ज पातेत्वा पुप्फगहणसमये कण्णिकाबद्धो हुत्वा पुप्फमकुळानं गहणतो कण्णिकाकारेन पकतोति कणिकारो, ‘‘कण्णिकारो’’ति वत्तब्बे निरुत्तिनयेन एकस्स पुब्ब ण-कारस्स लोपं कत्वा ‘‘कणिकार’’न्ति वुत्तन्ति दट्ठब्बं. तं पुप्फितं कणिकाररुक्खं इव जोतन्तं बुद्धं अद्दसन्ति अत्थो. सेसं उत्तानत्थमेवाति.

चम्पकपुप्फियत्थेरअपदानवण्णना समत्ता.

७. अत्थसन्दस्सकत्थेरअपदानवण्णना

विसालमाळे आसीनोतिआदिकं आयस्मतो अत्थसन्दस्सकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु अत्तभावेसु कतपुञ्ञूपचयो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पेसु निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो गेहं पहाय हिमवन्तं गन्त्वा रमणीये ठाने पण्णसालं कत्वा पटिवसति, तदा सत्तानुकम्पाय हिमवन्तमागतं पदुमुत्तरभगवन्तं दिस्वा पसन्नमानसो पञ्चङ्गसमन्नागतो वन्दित्वा थुतिवचनेहि थोमेसि. सो तेन पुञ्ञेन यावतायुकं कत्वा कालङ्कत्वा ब्रह्मलोकूपगो अहोसि. सो अपरभागे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा अरहत्तं पापुणि.

४७. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विसालमाळे आसीनोतिआदिमाह. तत्थ विसालमाळेति विसालं पत्थटं वित्थिण्णं महन्तं माळं विसालमाळं, तस्मिं विसालमाळे आसीनो निसिन्नो अहं लोकनायकं अद्दसन्ति सम्बन्धो. तेसं सुविञ्ञेय्यमेवाति.

अत्थसन्दस्सकत्थेरअपदानवण्णना समत्ता.

८. एकपसादनियत्थेरअपदानवण्णना

नारदो इति मे नामन्तिआदिकं आयस्मतो एकपसादनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु कतकुसलो अत्थदस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो केसवोति पाकटो हुत्वा विञ्ञुतं पत्वा घरावासं पहाय पब्बजित्वा वसन्तो एकदिवसं सत्थु धम्मदेसनं सुत्वा पसन्नमानसो अञ्जलिं पग्गय्ह अतिविय पीतिसोमनस्सजातो पक्कामि. सो यावतायुकं ठत्वा तेनेव सोमनस्सेन कालं कत्वा देवेसु निब्बत्तो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु उप्पन्नो तत्थ सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे अञ्ञतरस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

५५. सो अपरभागे अत्तनो कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो नारदो इति मे नामन्तिआदिमाह. तत्थ नारदोति जातिवसेन सुद्धसरीरत्ता नत्थि रजो धूलि मलं एतस्साति नारदो, ज-कारस्स द-कारं कत्वा नारदोति कुलदत्तिकं नामं. केसवोति किसवच्छगोत्ते जातत्ता केसवो नारदकेसवो इति मं जना विदू जानन्तीति अत्थो. सेसं पाकटमेवाति.

एकपसादनियत्थेरअपदानवण्णना समत्ता.

९. सालपुप्फदायकत्थेरअपदानवण्णना

मिगराजातदा आसिन्तिआदिकं आयस्मतो सालपुप्फदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे कतकुसलसञ्चयो केनचि कम्मच्छिद्देन हिमवन्ते सीहयोनियं निब्बत्तो अनेकसीहपरिवारो विहासि. तदा सिखी भगवा तस्सानुकम्पाय हिमवन्तं अगमासि. सीहो तं उपगतं दिस्वा पसन्नमानसो साखाभङ्गेन सकण्णिकसालपुप्फं गहेत्वा पूजेसि. भगवा तस्स अनुमोदनं अकासि.

६०. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसन्नो पब्बजित्वा अरहत्तं पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगराजा तदा आसिन्तिआदिमाह. तत्थ मरणं गच्छन्तीति मिगा, अथ वा घासं मग्गन्ति गवेसन्तीति मिगा, मिगानं राजा मिगराजा. सकलचतुप्पदानं राजभावे सतिपि गाथाबन्धसुखत्थं मिगे आदिं कत्वा मिगराजाति वुत्तं. यदा भगवन्तं दिस्वा सपुप्फं सालसाखं भञ्जित्वा पूजेसिं, तदा अहं मिगराजा अहोसिन्ति अत्थो.

६२. सकोसं पुप्फमाहरिन्ति सकण्णिकं सालपुप्फं आहरिं पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

सालपुप्फदायकत्थेरअपदानवण्णना समत्ता.

१०. पियालफलदायकत्थेरअपदानवण्णना

परोधकोतदा आसिन्तिआदिकं आयस्मतो पियालफलदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले नेसादकुले निब्बत्तो हिमवन्ते एकस्मिं पब्भारे मिगे वधित्वा जीविकं कप्पेत्वा वसति. तस्मिं काले तत्थ गतं सिखिं भगवन्तं दिस्वा पसन्नमानसो सायं पातं नमस्समानो कञ्चि देय्यधम्मं अपस्सन्तो मधुरानि पियालफलानि उच्चिनित्वा अदासि. भगवा तानि परिभुञ्जि. सो नेसादो बुद्धारम्मणाय पीतिया निरन्तरं फुट्ठसरीरो पापकम्मे विरत्तचित्तो मूलफलाहारो नचिरस्सेव कालं कत्वा देवलोके निब्बत्ति.

६६. सो तत्थ दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च अनेकविधसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तत्थ अनभिरतो गेहं पहाय सत्थु सन्तिके पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्तो अत्तनो कतफलदानकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परोधको तदा आसिन्तिआदिमाह. तत्थ यदा अहं पियालफलं दत्वा चित्तं पसादेसिं, तदा अहं परोधको आसिन्ति सम्बन्धो. परोधकोति परसत्तरोधको विहेसको. ‘‘पररोधको’’ति वत्तब्बे पुब्बस्स र-कारस्स लोपं कत्वा ‘‘परोधको’’ति वुत्तं.

६९. परिचारिं विनायकन्ति तं निब्बानपापकं सत्थारं, ‘‘भन्ते , इमं फलं परिभुञ्जथा’’ति पवारिं निमन्तेसिं आराधेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

पियालफलदायकत्थेरअपदानवण्णना समत्ता.

चुद्दसमवग्गवण्णना समत्ता.