📜

१५. छत्तवग्गो

१. अतिछत्तियत्थेरअपदानवण्णना

परिनिब्बुतेभगवतीतिआदिकं आयस्मतो अतिछत्तियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो धरमानस्स भगवतो अदिट्ठत्ता परिनिब्बुतकाले ‘‘अहो मम परिहानी’’ति चिन्तेत्वा ‘‘मम जातिं सफलं करिस्सामी’’ति कतसन्निट्ठानो छत्ताधिछत्तं कारेत्वा तस्स भगवतो सरीरधातुं निहितधातुगब्भं पूजेसि. अपरभागे पुप्फच्छत्तं कारेत्वा तमेव धातुगब्भं पूजेसि. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसन्नो पब्बजित्वा कम्मट्ठानं गहेत्वा वायमन्तो नचिरस्सेव अरहत्तं पापुणि.

. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परिनिब्बुते भगवतीतिआदिमाह. तत्थ छत्तातिछत्तन्ति छादियति संवरियति आतपादिन्ति छत्तं, छत्तस्स अतिछत्तं छत्तस्स उपरि कतछत्तं छत्तातिछत्तं, छत्तस्स उपरूपरि छत्तन्ति अत्थो. थूपम्हि अभिरोपयिन्ति थूपियति रासिकरीयतीति थूपो, अथ वा थूपति थिरभावेन वुद्धिं विरूळ्हिं वेपुल्लं आपज्जमानो पतिट्ठातीति थूपो, तस्मिं थूपम्हि मया कारितं छत्तं उपरूपरि ठपनवसेन अभि विसेसेन आरोपयिं पूजेसिन्ति अत्थो.

. पुप्फच्छदनं कत्वानाति विकसितेहि सुगन्धेहि अनेकेहि फुप्फेहि छदनं छत्तुपरि वितानं कत्वा पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

अतिछत्तियत्थेरअपदानवण्णना समत्ता.

२. थम्भारोपकत्थेरअपदानवण्णना

निब्बुतेलोकनाथम्हीतिआदिकं आयस्मतो थम्भारोपकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो धम्मदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो सद्धो पसन्नो परिनिब्बुते भगवति तस्स भगवतो धातुगब्भमाळके थम्भं निखनित्वा धजं आरोपेसि. बहूनि जातिसुमनपुप्फानि गन्थित्वा निस्सेणिया आरोहित्वा पूजेसि.

. सो यावतायुकं ठत्वा कालं कत्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो दहरकालतो पभुति पूजनीयो सासने बद्धसद्धो पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ निब्बुते लोकनाथम्हीति सकललोकस्स नाथे पधानभूते पटिसरणे च सत्थरि खन्धपरिनिब्बानेन निब्बुते निब्बुतदीपसिखा विय अदस्सनं गतेति अत्थो. धम्मदस्सीनरासभेति चतुसच्चधम्मं पस्सतीति धम्मदस्सी, अथ वा सतिपट्ठानादिके सत्ततिंसबोधिपक्खियधम्मे दस्सनसीलो पस्सनसीलोति धम्मदस्सी, नरानं आसभो पवरो उत्तमोति नरासभो, धम्मदस्सी च सो नरासभो चेति धम्मदस्सीनरासभो, तस्मिं धम्मदस्सीनरासभे. आरोपेसिं धजं थम्भन्ति चेतियमाळके थम्भं निखनित्वा तत्थ धजं आरोपेसिं बन्धित्वा ठपेसिन्ति अत्थो.

. निस्सेणिं मापयित्वानाति निस्साय तं इणन्ति गच्छन्ति आरोहन्ति उपरीति निस्सेणि, तं निस्सेणिं मापयित्वा कारेत्वा बन्धित्वा थूपसेट्ठं समारुहिन्ति सम्बन्धो. जातिपुप्फं गहेत्वानाति जायमानमेव जनानं सुन्दरं मनं करोतीति जातिसुमनं, जातिसुमनमेव पुप्फं ‘‘जातिसुमनपुप्फ’’न्ति वत्तब्बे गाथाबन्धसुखत्थं सुमनसद्दस्स लोपं कत्वा ‘‘जातिपुप्फ’’न्ति वुत्तं, तं जातिसुमनपुप्फं गहेत्वा गन्थित्वा थूपम्हि आरोपयिं, आरोपेत्वा पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

थम्भारोपकत्थेरअपदानवण्णना समत्ता.

३. वेदिकारकत्थेरअपदानवण्णना

निब्बुतेलोकनाथम्हीतिआदिकं आयस्मतो वेदिकारकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्वा घरावासं सण्ठपेत्वा निब्बुते सत्थरि पसन्नो तस्स चेतिये वलयं कारेसि, सत्तहि रतनेहि परिपूरेत्वा महापूजं कारेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो अनेकेसु जातिसतसहस्सेसु पूजनीयो महद्धनो महाभोगो उभयसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विभवसम्पन्नो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा अहोसि.

१०. सो एकदिवसं अत्तनो पुब्बे कतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. पियदस्सीनरुत्तमेति पियं सोमनस्साकारं दस्सनं यस्स सो पियदस्सी, आरोहपरिणाहद्वत्तिंसमहापुरिसलक्खणअसीतानुब्यञ्जनब्यामप्पभामण्डलेहि साधु महाजनप्पसादं जनयनाकारदस्सनोति अत्थो. नरानं उत्तमोति नरुत्तमो, पियदस्सी च सो नरुत्तमो चेति पियदस्सीनरुत्तमो, तस्मिं पियदस्सीनरुत्तमे निब्बुते धातुगब्भम्हि मुत्तवेदिं अहं अकासिन्ति सम्बन्धो. पुप्फाधारत्थाय परियोसाने वेदिकावलयं अकासिन्ति अत्थो.

११. मणीहि परिवारेत्वाति मणति जोतति पभासतीति मणि, अथ वा जनानं मनं पूरेन्तो सोमनस्सं करोन्तो इतो गतो पवत्तोति मणि, जातिरङ्गमणिवेळुरियमणिआदीहि अनेकेहि मणीहि कतवेदिकावलयं परिवारेत्वा उत्तमं महापूजं अकासिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

वेदिकारकत्थेरअपदानवण्णना समत्ता.

४. सपरिवारियत्थेरअपदानवण्णना

पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो सपरिवारियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो महद्धनो महाभोगो अहोसि. अथ पदुमुत्तरे भगवति परिनिब्बुते महाजनो तस्स धातुं निदहित्वा महन्तं चेतियं कारेत्वा पूजेसि. तस्मिं काले अयं उपासको तस्सुपरि चन्दनसारेन चेतियघरं करित्वा महापूजं अकासि. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय कुसलं कत्वा सद्धाय सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.

१५-८. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ ओमत्तन्ति लामकभावं नीचभावं दुक्खितभावं वा न पस्सामि न जानामि, न दिट्ठपुब्बो मया नीचभावोति अत्थो. सेसं पाकटमेवाति.

सपरिवारियत्थेरअपदानवण्णना समत्ता.

५. उमापुप्फियत्थेरअपदानवण्णना

निब्बुते लोकमहितेतिआदिकं आयस्मतो उमापुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो निब्बुतस्स भगवतो चेतियमहे वत्तमाने इन्दनीलमणिवण्णं उमापुप्फं गहेत्वा पूजेसि. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो दिब्बमानुससम्पत्तियो अनुभवित्वा उप्पन्नुप्पन्नभवे बहुलं नीलवण्णो जातिसम्पन्नो विभवसम्पन्नो अहोसि. सो इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सद्धाजातो पब्बजितो नचिरस्सेव अरहत्तं पापुणि.

२१. सो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकमहितेतिआदि वुत्तं. तत्थ लोकमहितेति लोकेहि महितो पूजितोति लोकमहितो, तस्मिं लोकमहिते सिद्धत्थम्हि भगवति परिनिब्बुतेति सम्बन्धो. आहुतीनंपटिग्गहेति आहुतिनो वुच्चन्ति पूजासक्कारा, तेसं आहुतीनं पटिग्गहेतुं अरहतीति आहुतीनंपटिग्गहो, अलुत्तकितन्तसमासो, तस्मिं आहुतीनंपटिग्गहे भगवति परिनिब्बुतेति अत्थो.

२२. उमापुप्फन्ति उद्धमुद्धं नीलपभं मुञ्चमानं पुप्फति विकसतीति उमापुप्फं, तं उमापुप्फं गहेत्वा चेतिये पूजं अकासिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

उमापुप्फियत्थेरअपदानवण्णना समत्ता.

६. अनुलेपदायकत्थेरअपदानवण्णना

अनोमदस्सीमुनिनोतिआदिकं आयस्मतो अनुलेपदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो महद्धनो महाभोगो तस्स भगवतो बोधिरुक्खस्स वेदिकावलयं कारेत्वा सुधाकम्मञ्च कारेत्वा वालुकसन्थरणं दद्दळ्हमानं रजतविमानमिव कारेसि. सो तेन पुञ्ञेन सुखप्पत्तो उप्पन्नुप्पन्नभवे रजतविमानरजतगेहरजतपासादेसु सुखमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसन्नो पब्बजित्वा विपस्सनमनुयुत्तो नचिरस्सेव अरहा अहोसि.

२६. सो अपरभागे ‘‘किं नु खो कुसलं कत्वा मया अयं विसेसो अधिगतो’’ति पुब्बेनिवासानुस्सतिञाणेन पटिपाटिया अनुस्सरित्वा पुब्बे कतकुसलं जानित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सीमुनिनोतिआदिमाह. तत्थ अनोमं अलामकं दस्सनं दस्सनीयं सरीरं यस्स सो अनोमदस्सी, द्वत्तिंसमहापुरिसलक्खणअसीतानुब्यञ्जनब्यामप्पभासमुज्जलविराजितसरीरत्ता सुन्दरदस्सनोति अत्थो. सुधाय पिण्डं दत्वानाति बोधिघरे वेदिकावलयं कारेत्वा सकले बोधिघरे सुधालेपनं कत्वाति अत्थो. पाणिकम्मं अकासहन्ति सारकट्ठेन फलकपाणियो कत्वा ताहि पाणीहि मट्ठकम्मं अकासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

अनुलेपदायकत्थेरअपदानवण्णना समत्ता.

७. मग्गदायकत्थेरअपदानवण्णना

उत्तरित्वान नदिकन्तिआदिकं आयस्मतो मग्गदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो अनेकेसु भवेसु निब्बानाधिगमत्थाय पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले लोकसम्मते कुले निब्बत्तो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं भगवन्तं एकं नदिं उत्तरित्वा वनन्तरं गच्छन्तं दिस्वा पसन्नमानसो ‘‘इदानि मया भगवतो मग्गं समं कातुं वट्टती’’ति चिन्तेत्वा कुदालञ्च पिटकञ्च आदाय भगवतो गमनमग्गं समं कत्वा वालुकं ओकिरित्वा भगवतो पादे वन्दित्वा, ‘‘भन्ते, इमिना मग्गालङ्कारकरणेन निब्बत्तनिब्बत्तट्ठाने पूजनीयो भवेय्यं, निब्बानञ्च पापुणेय्य’’न्ति पत्थनं अकासि. भगवा ‘‘यथाधिप्पायं समिज्झतू’’ति अनुमोदनं वत्वा पक्कामि.

३२-३. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो अहोसि. इमस्मिं पन बुद्धुप्पादे पाकटे एकस्मिं कुले निब्बत्तो सत्थरि पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उत्तरित्वान नदिकन्तिआदिमाह. तत्थ नदति सद्दं करोति गच्छतीति नदी, नदीयेव नदिका, तं नदिकं उत्तरित्वा अतिक्कमित्वाति अत्थो. कुदालपिटकमादायाति कु वुच्चति पथवी, तं विदालने पदालने छिन्दने अलन्ति कुदालं, पिटकं वुच्चति पंसुवालिकादिवाहकं, तालपण्णवेत्तलतादीहि कतभाजनं, कुदालञ्च पिटकञ्च कुदालपिटकं, तं आदाय गहेत्वाति अत्थो. सेसं उत्तानत्थमेवाति.

मग्गदायकत्थेरअपदानवण्णना समत्ता.

८. फलकदायकत्थेरअपदानवण्णना

यानकारो पुरे आसिन्तिआदिकं आयस्मतो फलकदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु अत्तभावेसु कतपुञ्ञसम्भारो सिद्धत्थस्स भगवतो काले वड्ढकिकुले निब्बत्तो रतनत्तये पसन्नो चन्दनेन आलम्बनफलकं कत्वा भगवतो अदासि. भगवा तस्सानुमोदनं अकासि.

३७. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ काले चित्तसुखपीणितो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सञ्जातप्पसादो पब्बजित्वा वायमन्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो यानकारो पुरे आसिन्तिआदिमाह. तत्थ यानकारोति यन्ति एतेन इच्छितिच्छितट्ठानन्ति यानं, तं करोतीति यानकारो, पुरे बुद्धदस्सनसमये अहं यानकारो आसिं अहोसिन्ति अत्थो. चन्दनं फलकं कत्वाति चन्दति परिळाहं वूपसमेतीति चन्दनं. अथ वा चन्दन्ति सुगन्धवासनत्थं सरीरं विलिम्पन्ति एतेनाति चन्दनं, तं आलम्बनफलकं कत्वा. लोकबन्धुनोति सकललोकस्स बन्धु ञातिभूतोति लोकबन्धु, तस्स लोकबन्धुनो सत्थुस्स अदासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

फलकदायकत्थेरअपदानवण्णना समत्ता.

९. वटंसकियत्थेरअपदानवण्णना

सुमेधो नाम नामेनातिआदिकं आयस्मतो वटंसकियत्थेरस्स अपदानं. अयम्पि पुरिममुनिन्देसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तत्थ आदीनवं दिस्वा गेहं पहाय तापसपब्बज्जं पब्बजित्वा महावने विहासि. तस्मिं समये सुमेधो भगवा विवेककामताय तं वनं सम्पापुणि. अथ सो तापसो भगवन्तं दिस्वा पसन्नमानसो विकसितं सळलपुप्फं गहेत्वा वटंसकाकारेन गन्थेत्वा भगवतो पादमूले ठपेत्वा पूजेसि. भगवा तस्स चित्तप्पसादत्थाय अनुमोदनमकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुले जातो वुद्धिमन्वाय सद्धो पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

४३. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुमेधो नाम नामेनातिआदि वुत्तं. विवेकमनुब्रूहन्तोति जनाकिण्णतं पहाय जनविवेकं चित्तविवेकञ्च अनुब्रूहन्तो वड्ढेन्तो बहुलीकरोन्तो महावनं अज्झोगाहि पाविसीति अत्थो. सेसं उत्तानत्थमेवाति.

वटंसकियत्थेरअपदानवण्णना समत्ता.

१०. पल्लङ्कदायकत्थेरअपदानवण्णना

सुमेधस्सभगवतोतिआदिकं आयस्मतो पल्लङ्कदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु निब्बानाधिगमत्थाय कतपुञ्ञूपचयो सुमेधस्स भगवतो काले गहपतिकुले निब्बत्तो वुद्धिमन्वाय महाभोगसम्पन्नो सत्थरि पसीदित्वा धम्मं सुत्वा तस्स सत्थुनो सत्तरतनमयं पल्लङ्कं कारेत्वा महन्तं पूजं अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो अहोसि. सो अनुक्कमेन इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा सत्थु धम्मदेसनं सुत्वा पसन्नो पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा पुब्बे कतपुञ्ञनामेन पल्लङ्कदायकत्थेरोति पाकटो अहोसि. हेट्ठा विय उपरिपि पुब्बे कतपुञ्ञनामेन थेरानं नामानि एवमेव वेदितब्बानि.

४७. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुमेधस्स भगवतोतिआदिमाह. पल्लङ्को हि मया दिन्नोति पल्लङ्कं ऊरुबद्धासनं कत्वा यत्थ उपवीसन्ति निसीदन्ति, सो पल्लङ्कोति वुच्चति, सो पल्लङ्को सत्तरतनमयो मया दिन्नो पूजितोति अत्थो. सउत्तरसपच्छदोति सह उत्तरच्छदेन सह पच्छदेन सउत्तरसपच्छदो, उपरिवितानं बन्धित्वा आसनं उत्तमवत्थेहि अच्छादेत्वाति अत्थो. सेसं पाकटमेवाति.

पल्लङ्कदायकत्थेरअपदानवण्णना समत्ता.

पन्नरसमवग्गवण्णना समत्ता.