📜

१७. सुपारिचरियवग्गो

१. सुपारिचरियत्थेरअपदानवण्णना

पदुमोनाम नामेनातिआदिकं आयस्मतो सुपारिचरियत्थेरस्स अपदानं. अयम्पि पुरिममुनिपुङ्गवेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यक्खयोनियं निब्बत्तो हिमवति यक्खसमागमं गतो भगवतो देवयक्खगन्धब्बनागानं धम्मदेसनं सुत्वा पसन्नमानसो उभो हत्थे आभुजित्वा अप्फोटेसि नमस्सि च. सो तेन पुञ्ञेन ततो चुतो उपरि देवलोके उप्पन्नो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च चक्कवतिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो अड्ढो महद्धनो महाभोगो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि.

. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमो नाम नामेनातिआदिमाह. तत्थ पदुमोति यस्स पादनिक्खेपसमये पथविं भिन्दित्वा पदुमं उग्गन्त्वा पादतलं सम्पटिच्छति, तेन सञ्ञाणेन सो भगवा पदुमोति सङ्खं गतो, इध पदुमुत्तरो भगवा अधिप्पेतो. सो भगवा पवना वसनविहारा अभिनिक्खम्म वनमज्झं पविसित्वा धम्मं देसेतीति सम्बन्धो.

यक्खानं समयोति देवानं समागमो आसि अहोसीति अत्थो. अज्झापेक्खिंसु तावदेति तस्मिं देसनाकाले अधिअपेक्खिंसु, विसेसेन पस्सनसीला अहेसुन्ति अत्थो. सेसं पाकटमेवाति.

सुपारिचरियत्थेरअपदानवण्णना समत्ता.

२. कणवेरपुप्फियत्थेरअपदानवण्णना

सिद्धत्थोनाम भगवातिआदिकं आयस्मतो कणवेरपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले सुद्दकुले निब्बत्तो वुद्धिमन्वाय रञ्ञो अन्तेपुरपालको अहोसि. तस्मिं समये सिद्धत्थो भगवा भिक्खुसङ्घपरिवुतो राजवीथिं पटिपज्जि. अथ सो अन्तेपुरपालको चरमानं भगवन्तं दिस्वा पसन्नमानसो हुत्वा कणवेरपुप्फेन भगवन्तं पूजेत्वा नमस्समानो अट्ठासि. सो तेन पुञ्ञेन सुगतिसम्पत्तियोयेव अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तित्वा वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

. सो पत्तअग्गफलो पुब्बे कतकुसलं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सिद्धत्थो नाम भगवातिआदिमाह. तं सब्बं हेट्ठा वुत्तत्ता उत्तानत्थमेवाति.

कणवेरपुप्फियत्थेरअपदानवण्णना समत्ता.

३. खज्जकदायकत्थेरअपदानवण्णना

तिस्सस्स खो भगवतोतिआदिकं आयस्मतो खज्जकदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले सुद्दकुले निब्बत्तो भगवन्तं दिस्वा पसन्नमानसो अम्बजम्बुआदिमनेकं मधुरफलाफलं नाळिकेरं पूवखज्जकञ्च अदासि. भगवा तस्स पसादवड्ढनत्थाय पस्सन्तस्सेव परिभुञ्जि. सो तेन पुञ्ञेन सुगतिसम्पत्तियोयेव अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सञ्जातसद्धो पसादबहुमानो पब्बजित्वा वत्तपटिपत्तिया सासनं सोभेन्तो सीलालङ्कारपटिमण्डितो नचिरस्सेव अरहत्तं पापुणि.

१३. सो पुब्बकम्मं सरन्तो ‘‘पुब्बे मया सुखेत्ते कुसलं कतं सुन्दर’’न्ति सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्स खो भगवतोतिआदिमाह. तत्थ तिस्सोपि भवसम्पत्तियो ददमानो जातोति मातापितूहि कतनामवसेन तिस्सो. अथ वा तीहि सरणगमनेहि अस्सासेन्तो ओवदन्तो हेतुसम्पन्नपुग्गले सग्गमोक्खद्वये पतिट्ठापेन्तो बुद्धो जातोति तिस्सो. समापत्तिगुणादीहि भगेहि युत्तोति भगवा, तस्स तिस्सस्स भगवतो पुब्बे अहं फलं अदासिन्ति सम्बन्धो. नाळिकेरञ्च पादासिन्ति नाळिकाकारेन पवत्तं फलं नाळिकेरं, तञ्च फलं अदासिन्ति अत्थो. खज्जकं अभिसम्मतन्ति खादितब्बं खज्जकं अभि विसेसेन मधुसक्करादीहि सम्मिस्सं कत्वा निप्फादितं सुन्दरं मधुरन्ति सम्मतं ञातं अभिसम्मतं खज्जकञ्च अदासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

खज्जकदायकत्थेरअपदानवण्णना समत्ता.

४. देसपूजकत्थेरअपदानवण्णना

अत्थदस्सी तु भगवातिआदिकं आयस्मतो देसपूजकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धो पसन्नो बुद्धमामको धम्ममामको सङ्घमामको अहोसि. तदा अत्थदस्सी भगवा भिक्खुसङ्घपरिवुतो चन्दो विय सूरियो विय च आकासेन गच्छति. सो उपासको भगवतो गतदिसाभागं गन्धमालादीहि पूजेन्तो अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि.

१८. सो तेन पुञ्ञेन देवलोके निब्बत्तो सग्गसम्पत्तिं अनुभवित्वा मनुस्सेसु च मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो उपभोगपरिभोगसम्पन्नो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो घरावासे अनल्लीनो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सी तु भगवातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. अनिलञ्जसेति ‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायन’’न्ति (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) परियायस्स वुत्तत्ता अनिलस्स वातस्स अञ्जसं गमनमग्गोति अनिलञ्जसं, तस्मिं अनिलञ्जसे, आकासेति अत्थो. सेसं उत्तानत्थमेवाति.

देसपूजकत्थेरअपदानवण्णना समत्ता.

५. कणिकारछत्तियत्थेरअपदानवण्णना

वेस्सभूनाम सम्बुद्धोतिआदिकं आयस्मतो कणिकारछत्तियत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो अहोसि. तस्मिं समये वेस्सभू भगवा विवेककामो महावनं पविसित्वा निसीदि. अथ सोपि उपासको केनचिदेव करणीयेन तत्थ गन्त्वा भगवन्तं अग्गिक्खन्धं विय जलमानं निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फं ओचिनित्वा छत्तं कत्वा भगवतो निसिन्नट्ठाने वितानं कत्वा पूजेसि, तं भगवतो आनुभावेन सत्ताहं अमिलातं हुत्वा तथेव अट्ठासि. भगवापि फलसमापत्तिं निरोधसमापत्तिञ्च समापज्जित्वा विहासि , सो तं अच्छरियं दिस्वा सोमनस्सजातो भगवन्तं वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. भगवा समापत्तितो वुट्ठहित्वा विहारमेव अगमासि.

२३. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धासम्पन्नो सत्थु धम्मदेसनं सुत्वा घरावासे अनल्लीनो पब्बजित्वा वत्तपटिपत्तिया जिनसासनं सोभेन्तो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वेस्सभू नाम सम्बुद्धोतिआदिमाह. तत्थ वेस्सभूति वेस्से वेस्सजने भुनाति अभिभवतीति वेस्सभू. अथ वा वेस्से पञ्चविधमारे अभिभुनाति अज्झोत्थरतीति वेस्सभू. सामंयेव बुज्झिता सच्चानीति सम्बुद्धो, नामेन वेस्सभू नाम सम्बुद्धोति अत्थो. दिवाविहाराय मुनीति दिब्बति पकासेति तं तं वत्थुं पाकटं करोतीति दिवा. सूरियुग्गमनतो पट्ठाय याव अत्थङ्गमो, ताव परिच्छिन्नकालो, विहरणं चतूहि इरियापथेहि पवत्तनं विहारो, दिवाय विहारो दिवाविहारो, तस्स दिवाविहाराय लोकजेट्ठो नरासभो बुद्धमुनि महावनं ओगाहित्वा पविसित्वाति अत्थो. सेसं उत्तानत्थमेवाति.

कणिकारछत्तियत्थेरअपदानवण्णना समत्ता.

६. सप्पिदायकत्थेरअपदानवण्णना

फुस्सोनामाथ भगवातिआदिकं आयस्मतो सप्पिदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले कुलगेहे निब्बत्तो अहोसि. तदा भगवा भिक्खुसङ्घपरिवुतो वीथियं चरमानो तस्स उपासकस्स गेहद्वारं सम्पापुणि. अथ सो उपासको भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा पत्तपूरं सप्पितेलं अदासि, भगवा अनुमोदनं कत्वा पक्कामि. सो तेनेव सोमनस्सेन यावतायुकं ठत्वा ततो चुतो तेन पुञ्ञेन देवलोके उप्पन्नो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च निब्बत्तो उप्पन्नुप्पन्नभवे सप्पितेलमधुफाणितादिमधुराहारसमङ्गी सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो सद्धो बुद्धिसम्पन्नो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहा अहोसि.

२८. सो अत्तनो पुब्बकम्मं सरित्वा जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो फुस्सो नामाथ भगवातिआदिमाह. तत्थ फुस्सोति फुस्सनक्खत्तयोगेन जातत्ता मातापितूहि कतनामधेय्येन फुस्सो. अथ वा निब्बानं फुसि पस्सि सच्छि अकासीति फुस्सो. अथ वा समतिंसपारमितासत्ततिंसबोधिपक्खियधम्मे सकले च तेपिटके परियत्तिधम्मे फुसि पस्सि अञ्ञासीति फुस्सो. भग्गवा भग्यवा युत्तोतिआदिपुञ्ञकोट्ठाससमङ्गिताय भगवा. आहुतीनं पटिग्गहोति आहुतिनो वुच्चन्ति पूजासक्कारा, तेसं आहुतीनं पटिग्गहेतुं अरहतीति आहुतीनं पटिग्गहो. महाजनं निब्बापेन्तो वीरो फुस्सो नाम भगवा वीथियं अथ तदा गच्छतेति सम्बन्धो. सेसं पाकटमेवाति.

सप्पिदायकत्थेरअपदानवण्णना समत्ता.

७. यूथिकापुप्फियत्थेरअपदानवण्णना

चन्दभागानदीतीरेतिआदिकं आयस्मतो यूथिकापुप्फियत्थेरस्स अपदानं. अयम्पि आयस्मा पुरिममुनिन्देसु कताधिकारो अनेकेसु च जातिसतेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्सेव भगवतो काले सुद्दकुले निब्बत्तो वुद्धिप्पत्तो चन्दभागाय नदिया तीरे केनचिदेव करणीयेन अनुसोतं चरमानो फुस्सं भगवन्तं न्हायितुकामं अग्गिक्खन्धं विय जलमानं दिस्वा सोमनस्सजातो तत्थ जातं यूथिकापुप्फं ओचिनित्वा भगवन्तं पूजेसि. भगवा तस्स अनुमोदनमकासि.

३३. सो तत्थ तेन पुञ्ञकोट्ठासेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो भगवतो धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा वत्तपटिपत्तिया सासनं सोभेन्तो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

यूथिकापुप्फियत्थेरअपदानवण्णना समत्ता.

८. दुस्सदायकत्थेरअपदानवण्णना

तिवरायंपुरे रम्मेतिआदिकं आयस्मतो दुस्सदायकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले राजकुले निब्बत्तो वुद्धिप्पत्तकाले युवराजभावं पत्वा पाकटो एकं जनपदं लभित्वा तत्राधिपतिभूतो सकलजनपदवासिनो दानपियवचनअत्थचरियासमानत्थतासङ्खातेहि चतूहि सङ्गहवत्थूहि सङ्गण्हाति. तस्मिं समये सिद्धत्थो भगवा तं जनपदं सम्पापुणि. अथ सो युवराजा पण्णाकारं लभित्वा तत्थ सुखुमवत्थेन भगवन्तं पूजेसि. भगवा तं वत्थं हत्थेन परामसित्वा आकासं पक्खन्दि. तम्पि वत्थं भगवन्तमेव अनुबन्धि. अथ सो युवराजा तं अच्छरियं दिस्वा अतीव पसन्नो अञ्जलिं पग्गय्ह अट्ठासि. भगवतो सम्पत्तसम्पत्तट्ठाने सब्बे जना तं अच्छरियं दिस्वा अच्छरियब्भुतचित्ता अञ्जलिं पग्गय्ह अट्ठंसु. भगवा विहारमेव अगमासि. युवराजा तेनेव कुसलकम्मेन ततो चुतो देवलोके उप्पन्नो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा रतनत्तये पसन्नो भगवतो धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा अहोसि.

३८. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिवरायं पुरे रम्मेतिआदिमाह. तत्थ तिवरनामके नगरे रमणीये अहं राजपुत्तो हुत्वा सिद्धत्थं भगवन्तं वत्थेन पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

दुस्सदायकत्थेरअपदानवण्णना समत्ता.

९. समादपकत्थेरअपदानवण्णना

नगरे बन्धुमतियातिआदिकं आयस्मतो समादपकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धानं सन्तिके कतकुसलसम्भारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा पुञ्ञानि करोन्तो वसमानो सद्धो पसन्नो बहू उपासके सन्निपातेत्वा गणजेट्ठको हुत्वा ‘‘माळकं करिस्सामा’’ति ते सब्बे समादपेत्वा एकं माळकं समं कारेत्वा पण्डरपुलिनं ओकिरित्वा भगवतो निय्यादेसि. सो तेन पुञ्ञेन देवलोके उप्पन्नो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो भगवति पसन्नो धम्मं सुत्वा पसन्नमानसो सद्धाजातो पब्बजित्वा सीलसम्पन्नो वत्तसम्पन्नो नचिरस्सेव अरहत्तं पापुणि.

४४. सो अपरभागे अत्तनो कतकुसलं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो नगरे बन्धुमतियातिआदिमाह. तत्थ बन्धन्ति ञातिगोत्तादिवसेन एकसम्बन्धा होन्ति सकलनगरवासिनोति बन्धू, बन्धू एतस्मिं विज्जन्तीति बन्धुमती, तस्सा बन्धुमतिया नाम नगरे महापूगगणो उपासकसमूहो अहोसीति अत्थो. माळं कस्साम सङ्घस्साति एत्थ माति गण्हाति सम्पत्तसम्पत्तजनानं चित्तन्ति माळं, अथ वा सम्पत्तयतिगणानं चित्तस्स विवेककरणे अलन्ति माळं, माळमेव माळकं, भिक्खुसङ्घस्स फासुविहारत्थाय माळकं करिस्सामाति अत्थो. सेसं पाकटमेवाति.

समादपकत्थेरअपदानवण्णना समत्ता.

१०. पञ्चङ्गुलियत्थेरअपदानवण्णना

तिस्सोनामासि भगवातिआदिकं आयस्मतो पञ्चङ्गुलियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारे तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा विभवसम्पन्नो सद्धो पसन्नो वीथितो विहारं पटिपन्नं भगवन्तं दिस्वा जातिसुमनादिअनेकानि सुगन्धपुप्फानि चन्दनादीनि च विलेपनानि गाहापेत्वा विहारं गतो पुप्फेहि भगवन्तं पूजेत्वा विलेपनेहि भगवतो सरीरे पञ्चङ्गुलिकं कत्वा वन्दित्वा पक्कामि.

५०. सो तेन पुञ्ञेन देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तित्वा वुद्धिमन्वाय सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा हुत्वा पुब्बकम्मं सरन्तो पच्चक्खतो ञत्वा ‘‘इमं नाम कुसलकम्मं कत्वा ईदिसं लोकुत्तरसम्पत्तिं पत्तोम्ही’’ति पुब्बचरितापदानं पकासेन्तो तिस्सो नामासि भगवातिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

पञ्चङ्गुलियत्थेरअपदानवण्णना समत्ता.

सत्तरसमवग्गवण्णना समत्ता.