📜

१८. कुमुदवग्गो

१. कुमुदमालियत्थेरअपदानवण्णना

पब्बतेहिमवन्तम्हीतिआदिकं आयस्मतो कुमुदमालियत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले हिमवन्तपब्बतसमीपे जातस्सरस्स आसन्ने रक्खसो हुत्वा निब्बत्तो अत्थदस्सिं भगवन्तं तत्थ उपगतं दिस्वा पसन्नमानसो कुमुदपुप्फानि ओचिनित्वा भगवन्तं पूजेसि. भगवा अनुमोदनं कत्वा पक्कामि.

. सो तेन पुञ्ञेन ततो चवित्वा देवलोकं उपपन्नो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो रतनत्तये पसन्नो पब्बजित्वा वायमन्तो ब्रह्मचरियपरियोसानं अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तत्थ तत्थजो रक्खसो आसिन्ति तस्मिं जातस्सरसमीपे जातो निब्बत्तो रक्खसो पररुधिरमंसखादको निद्दयो घोररूपो भयानकसभावो महाबलो महाथामो कक्खळो यक्खो आसिं अहोसिन्ति अत्थो.

कुमुदंपुप्फते तत्थाति तस्मिं महासरे सूरियरंसिया अभावे सति सायन्हे मकुळितं कुञ्चिताकारेन निप्पभं अवण्णं होतीति ‘‘कुमुद’’न्ति लद्धनामं पुप्फं पुप्फते विकसतीति अत्थो. चक्कमत्तानि जायरेति तानि पुप्फानि रथचक्कपमाणानि हुत्वा जायन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

कुमुदमालियत्थेरअपदानवण्णना समत्ता.

२. निस्सेणिदायकत्थेरअपदानवण्णना

कोण्डञ्ञस्सभगवतोतिआदिकं आयस्मतो निस्सेणिदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कोण्डञ्ञस्स भगवतो काले वड्ढकिकुले निब्बत्तो सद्धो पसन्नो भगवतो धम्मदेसनं सुत्वा पसन्नमानसो भगवतो वसनपासादस्सारोहनत्थाय सारकट्ठमयं निस्सेणिं कत्वा उस्सापेत्वा ठपेसि. भगवा तस्स पसादसंवड्ढनत्थाय पस्सन्तस्सेव उपरिपासादं आरुहि. सो अतीव पसन्नो तेनेव पीतिसोमनस्सेन कालं कत्वा देवलोके निब्बत्तो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु जायमानो निस्सेणिदाननिस्सन्देन उच्चकुले निब्बत्तो मनुस्ससुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजितो नचिरस्सेव अरहा अहोसि.

. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो कोण्डञ्ञस्स भगवतोतिआदिमाह. तत्थ कोण्डञ्ञस्साति कुच्छितो हुत्वा डेति पवत्ततीति कोण्डो, लामकसत्तो, कोण्डतो अञ्ञोति कोण्डञ्ञो, अलामको उत्तमपुरिसोति अत्थो. अथ वा ब्राह्मणगोत्तेसु कोण्डञ्ञगोत्ते उप्पन्नत्ता ‘‘कोण्डञ्ञो’’ति गोत्तवसेन तस्स नामं, तस्स कोण्डञ्ञस्स. सेसं पाकटमेवाति.

निस्सेणिदायकत्थेरअपदानवण्णना समत्ता.

३. रत्तिपुप्फियत्थेरअपदानवण्णना

मिगलुद्दोपुरे आसिन्तिआदिकं आयस्मतो रत्तिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले नेसादकुले उप्पन्नो मिगवधाय अरञ्ञे विचरमानो तस्स कारुञ्ञेन अरञ्ञे चरमानं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो पुप्फितं रत्तिकं नाम पुप्फं कुटजपुप्फञ्च सह वण्टेन ओचिनित्वा सोमनस्सचित्तेन पूजेसि. भगवा अनुमोदनं कत्वा पक्कामि.

१३. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा कामेसु आदीनवं दिस्वा पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो अत्तनो पुब्बकम्मं सरित्वा ‘‘नेसादभूतेन मया कतकुसलं सुन्दर’’न्ति सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मिगानं लुद्दो साहसिको मारकोति मिगलुद्दो, मिगेसु वा लुद्दो लोभीति मिगलुद्दो, नेसादो आसिं पुरेति अत्थो.

१४. रत्तिकं पुप्फितं दिस्वाति पदुमपुप्फादीनि अनेकानि पुप्फानि सूरियरंसिसम्फस्सेन दिवा पुप्फन्ति रत्तियं मकुळितानि होन्ति. जातिसुमनमल्लिकादीनि अनेकानि पुप्फानि पन रत्तियं पुप्फन्ति नो दिवा. तस्मा रत्तियं पुप्फनतो रत्तिपुप्फनामकानि अनेकानि सुगन्धपुप्फानि च कुटजपुप्फानि च गहेत्वा पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

रत्तिपुप्फियत्थेरअपदानवण्णना समत्ता.

४. उदपानदायकत्थेरअपदानवण्णना

विपस्सिनो भगवतोतिआदिकं आयस्मतो उदपानदायकत्थेरस्स अपदानं. अयम्पि थेरो पुरिममुनिवरेसु कताधिकारो अनेकेसु भवेसु कतपुञ्ञसञ्चयो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो ‘‘पानीयदानं मया दातब्बं, तञ्च निरन्तरं कत्वा पवत्तेतुं वट्टती’’ति चिन्तेत्वा एकं कूपं खनापेत्वा उदकसम्पत्तकाले इट्ठकाहि चिनापेत्वा थिरं कत्वा तत्थ उट्ठितेन उदकेन पुण्णं तं उदपानं विपस्सिस्स भगवतो निय्यादेसि. भगवा पानीयदानानिसंसदीपकं अनुमोदनं अकासि . सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो निब्बत्तनिब्बत्तट्ठाने पोक्खरणीउदपानपानीयादिसम्पन्नो सुखमनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय सद्धो पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

१८. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिनो भगवतोतिआदिमाह. तत्थ उदपानो कतो मयाति उदकं पिवन्ति एत्थाति उदपानो, कूपपोक्खरणीतळाकानमेतं अधिवचनं. सो उदपानो कूपो विपस्सिस्स भगवतो अत्थाय कतो खनितोति अत्थो. सेसं उत्तानत्थमेवाति.

उदपानदायकत्थेरअपदानवण्णना समत्ता.

५. सीहासनदायकत्थेरअपदानवण्णना

निब्बुतेलोकनाथम्हीतिआदिकं आयस्मतो सीहासनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे निब्बानाधिगमत्थाय कतपुञ्ञूपचयो पदुमुत्तरस्स भगवतो काले गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा रतनत्तये पसन्नो तस्मिं भगवति परिनिब्बुते सत्तहि रतनेहि खचितं सीहासनं कारापेत्वा बोधिरुक्खं पूजेसि, बहूहि मालागन्धधूपेहि च पूजेसि.

२१. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं वसन्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो ञातिवग्गं पहाय पब्बजितो नचिरस्सेव अरहा हुत्वा पुब्बूपचितकुसलसम्भारं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ सीहासनमदासहन्ति सीहरूपहिरञ्ञसुवण्णरतनेहि खचितं आसनं सीहासनं, सीहस्स वा अभीतस्स भगवतो निसिन्नारहं, सीहं वा सेट्ठं उत्तमं आसनन्ति सीहासनं, तं अहं अदासिं, बोधिरुक्खं पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सीहासनदायकत्थेरअपदानवण्णना समत्ता.

६. मग्गदत्तिकत्थेरअपदानवण्णना

अनोमदस्सी भगवातिआदिकं आयस्मतो मग्गदत्तिकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा वसन्तो अनोमदस्सिं भगवन्तं आकासे चङ्कमन्तं पादुद्धारे पादुद्धारचङ्कमनट्ठाने पुप्फानं विकिरणं अच्छरियञ्च दिस्वा पसन्नमानसो पुप्फानि आकासे उक्खिपि, तानि वितानं हुत्वा अट्ठंसु.

२६. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो सब्बत्थ पूजितो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो कमेन योब्बञ्ञं पापुणित्वा सद्धाजातो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहत्तं पत्तो चङ्कमनस्स पूजितत्ता मग्गदत्तिकत्थेरोति पाकटो. सो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सी भगवातिआदिमाह. दिट्ठधम्मसुखत्थायाति इमस्मिं अत्तभावे चङ्कमनेन सरीरसल्लहुकादिसुखं पटिच्चाति अत्थो. अब्भोकासम्हि चङ्कमीति अब्भोकासे अङ्गणट्ठाने चङ्कमि, पदविक्खेपं पदसञ्चारं अकासीति अत्थो.

उद्धते पादे पुप्फानीति चङ्कमन्तेन पादे उद्धते पदुमुप्पलादीनि पुप्फानि पथवितो उग्गन्त्वा चङ्कमे विकिरिंसूति अत्थो. सोभं मुद्धनि तिट्ठरेति बुद्धस्स मुद्धनि सीसे सोभयमाना तानि तिट्ठन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

मग्गदत्तिकत्थेरअपदानवण्णना समत्ता.

७. एकदीपियत्थेरअपदानवण्णना

पदुमुत्तरस्स मुनिनोतिआदिकं आयस्मतो एकदीपियत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनसेट्ठेसु कतकुसलसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिकुले निब्बत्तो वुद्धिप्पत्तो सद्धो पसन्नो भगवतो सललमहाबोधिम्हि एकपदीपं पूजेसि, थावरं कत्वा निच्चमेकपदीपपूजनत्थाय तेलवट्टं पट्ठपेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ जलमानो पसन्नचक्खुको उभयसुखमनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो दीपपूजाय लद्धविसेसाधिगमत्ता एकदीपियत्थेरोति पाकटो.

३०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स मुनिनोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

एकदीपियत्थेरअपदानवण्णना समत्ता.

८. मणिपूजकत्थेरअपदानवण्णना

ओरेनहिमवन्तस्सातिआदिकं आयस्मतो मणिपूजकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुले निब्बत्तो घरावासं सण्ठपेत्वा तत्थादीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तओरभागे एकिस्सा नदिया समीपे पण्णसालं कारेत्वा वसन्तो विवेककामताय तस्सानुकम्पाय च तत्थ उपगतं पदुमुत्तरं भगवन्तं दिस्वा पसन्नमानसो मणिपल्लङ्कं भगवतो पूजेसि. भगवा तस्स पसादवड्ढनत्थाय तत्थ निसीदि. सो भिय्योसोमत्ताय पसन्नो निब्बानाधिगमत्थाय पत्थनं अकासि. भगवा अनुमोदनं वत्वा पक्कामि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तो घरावासं वसन्तो एकदिवसं सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

३४. सो एकदिवसं अत्तना कतकुसलं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो ओरेन हिमवन्तस्सातिआदिमाह. तत्थ ओरेनाति हिमवन्तस्स अपरं भागं विहाय ओरेन, भुम्मत्थे करणवचनं, ओरस्मिं दिसाभागेति अत्थो. नदिका सम्पवत्तथाति अपाकटनामधेय्या एका नदी संसुट्ठु पवत्तानी वहानी सन्दमाना अहोसीति अत्थो. तस्सा चानुपखेत्तम्हीति तस्सा नदिया अनुपखेत्तम्हि तीरसमीपेति अत्थो. सयम्भू वसते तदाति यदा अहं मणिपल्लङ्कं पूजेसिं, तदा अनाचरियको हुत्वा सयमेव बुद्धभूतो भगवा वसते विहरतीति अत्थो.

३५. मणिं पग्गय्ह पल्लङ्कन्ति मणिन्ति चित्तं आराधेति सोमनस्सं करोतीति मणि, अथ वा माति पमाणं करोति आभरणन्ति मणि, अथ वा मरन्तापि राजयुवराजादयो तं न परिच्चजन्ति तदत्थाय सङ्गामं करोन्तीति मणि, तं मणिं मणिमयं पल्लङ्कं मनोरमं साधु चित्तं सुट्ठु विचित्तं पग्गय्ह गहेत्वा बुद्धसेट्ठस्स अभिरोपयिं पूजेसिन्ति अत्थो. सेसं सब्बं उत्तानत्थमेवाति.

मणिपूजकत्थेरअपदानवण्णना समत्ता.

९. तिकिच्छकत्थेरअपदानवण्णना

नगरेबन्धुमतियातिआदिकं आयस्मतो तिकिच्छकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे वेज्जकुले निब्बत्तो बहुस्सुतो सुसिक्खितो वेज्जकम्मे छेको बहू रोगिनो तिकिच्छन्तो विपस्सिस्स भगवतो उपट्ठाकस्स असोकनामत्थेरस्स रोगं तिकिच्छि. सो तेन पुञ्ञेन देवमनुस्सेसु अपरापरं सुखं अनुभवन्तो निब्बत्तनिब्बत्तभवे अरोगो दीघायुको सुवण्णवण्णसरीरो अहोसि.

३९. सो इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो वुद्धिमन्वाय सब्बसिप्पेसु निप्फत्तिं पत्तो अरोगो सुखितो विभवसम्पन्नो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो घरावासं पहाय पब्बजित्वा नचिरस्सेव अरहा हुत्वा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो नगरे बन्धुमतियातिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.

तिकिच्छकत्थेरअपदानवण्णना समत्ता.

१०. सङ्घुपट्ठाकत्थेरअपदानवण्णना

वेस्सभुम्हि भगवतीतिआदिकं आयस्मतो सङ्घुपट्ठाकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कतकुसलसम्भारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले तस्सारामिकस्स पुत्तो हुत्वा निब्बत्तो विञ्ञुतं पत्वा सद्धो पसन्नो विहारेसु आरामिककम्मं करोन्तो सक्कच्चं सङ्घं उपट्ठासि. सो तेनेव कुसलकम्मेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो वुद्धिप्पत्तो विभवसम्पन्नो सुखप्पत्तो पाकटो सत्थु धम्मदेसनं सुत्वा सासने पसन्नो पब्बजित्वा वत्तसम्पन्नो सासनं सोभयमानो विपस्सनं वड्ढेन्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्तो छळभिञ्ञो पुब्बे कतकुसलकम्मवसेन सङ्घुपट्ठाकत्थेरोति पाकटो अहोसि.

४५. सो एकदिवसं ‘‘पुब्बे मया किं नाम कम्मं कत्वा अयं लोकुत्तरसम्पत्ति लद्धा’’ति अत्तनो पुब्बकम्मं सरित्वा पच्चक्खतो जानित्वा सोमनस्सजातो पुब्बचरितापदानं पाकटं करोन्तो वेस्सभुम्हि भगवतीतिआदिमाह. तत्थ अहोसारामिको अहन्ति अहं वेस्सभुस्स भगवतो सासने आरामिको अहोसिन्ति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेवाति.

सङ्घुपट्ठाकत्थेरअपदानवण्णना समत्ता.

अट्ठारसमवग्गवण्णना समत्ता.