📜

२. सीहासनियवग्गो

१. सीहासनदायकत्थेरअपदानवण्णना

निब्बुतेलोकनाथम्हीतिआदिकं आयस्मतो सीहासनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने सद्धासम्पन्ने एकस्मिं कुले निब्बत्तो, धरमाने भगवति देवलोके वसित्वा निब्बुते भगवति उप्पन्नत्ता विञ्ञुतं पत्तो भगवतो सारीरिकचेतियं दिस्वा ‘‘अहो मे अलाभा, भगवतो धरमाने काले असम्पत्तो’’ति चिन्तेत्वा चेतिये चित्तं पसादेत्वा सोमनस्सजातो सब्बरतनमयं देवतानिम्मितसदिसं धम्मासने सीहासनं कारेत्वा जीवमानकबुद्धस्स विय पूजेसि. तस्सुपरि गेहम्पि दिब्बविमानमिव कारेसि, पादट्ठपनपादपीठम्पि कारेसि. एवं यावजीवं दीपधूपपुप्फगन्धादीहि अनेकविधं पूजं कत्वा ततो चुतो देवलोके निब्बत्तो छ कामसग्गे अपरापरं दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु चक्कवत्तिसम्पत्तिं अनेकक्खत्तुं अनुभवित्वा सङ्ख्यातिक्कन्तं पदेसरज्जसम्पत्तिञ्च अनुभवित्वा कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं कत्वा एत्थन्तरे देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो नचिरस्सेव अरहत्तं पापुणि.

. एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सं उप्पादेत्वा पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ लोकस्स नाथो पधानोति लोकनाथो, लोकत्तयसामीति अत्थो. लोकनाथे सिद्धत्थम्हि निब्बुतेति सम्बन्धो. वित्थारिते पावचनेति पावचने पिटकत्तये वित्थारिते पत्थटे पाकटेति अत्थो. बाहुजञ्ञम्हि सासनेति सिक्खत्तयसङ्गहिते बुद्धसासने अनेकसतसहस्सकोटिखीणासवसङ्खातेहि बहुजनेहि ञाते अधिगतेति अत्थो.

२-३. पसन्नचित्तो सुमनोति तदा अहं बुद्धस्स धरमानकाले असम्पत्तो निब्बुते तस्मिं देवलोका चवित्वा मनुस्सलोकं उपपन्नो तस्स भगवतो सारीरिकधातुचेतियं दिस्वा पसन्नचित्तो सद्धासम्पयुत्तमनो सुन्दरमनो ‘‘अहो ममागमनं स्वागमन’’न्ति सञ्जातपसादबहुमानो ‘‘मया निब्बानाधिगमाय एकं पुञ्ञं कातुं वट्टती’’ति चिन्तेत्वा भगवतो चेतियसमीपे भगवन्तं उद्दिस्स हिरञ्ञसुवण्णरतनादीहि अलङ्करित्वाव सीहासनं अकासि. तत्र निसिन्नस्स पादट्ठपनत्थाय पादपीठञ्च कारेसि. सीहासनस्स अतेमनत्थाय तस्सुपरि घरञ्च कारेसि. तेन वुत्तं – ‘‘सीहासनमकासहं…पे… घरं तत्थ अकासह’’न्ति. तेन चित्तप्पसादेनाति धरमानस्स विय भगवतो सीहासनं मया कतं, तेन चित्तप्पसादेन. तुसितं उपपज्जहन्ति तुसितभवने उपपज्जिन्ति अत्थो.

. आयामेन चतुब्बीसाति तत्रुपपन्नस्स देवभूतस्स सतो मय्हं सुकतं पुञ्ञेन निब्बत्तितं पातुभूतं आयामेन उच्चतो चतुब्बीसयोजनं वित्थारेन तिरियतो चतुद्दसयोजनं तावदेव निब्बत्तिक्खणेयेव आसि अहोसीति अत्थो. सेसं सुविञ्ञेय्यमेव.

. चतुन्नवुतेइतो कप्पेति इतो कप्पतो चतुनवुते कप्पे यं कम्मं अकरिं अकासिं, तदा ततो पट्ठाय पुञ्ञबलेन कञ्चि दुग्गतिं नाभिजानामि, न अनुभूतपुब्बा काचि दुग्गतीति अत्थो.

१०. तेसत्ततिम्हितो कप्पेति इतो कप्पतो तेसत्ततिकप्पे. इन्दनामा तयो जनाति इन्दनामका तयो चक्कवत्तिराजानो एकस्मिं कप्पे तीसु जातीसु इन्दो नाम चक्कवत्ती राजा अहोसिन्ति अत्थो. द्वेसत्ततिम्हितोकप्पेति इतो द्वेसत्ततिकप्पे. सुमननामका तयो जना तिक्खत्तुं चक्कवत्तिराजानो अहेसुं.

११. समसत्ततितो कप्पेति इतो कप्पतो अनूनाधिके सत्ततिमे कप्पे वरुणनामका वरुणो चक्कवत्तीति एवंनामका तयो चक्कवत्तिराजानो चक्करतनसम्पन्ना चतुदीपम्हि इस्सरा अहेसुन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सीहासनदायकत्थेरअपदानवण्णना समत्ता.

२. एकत्थम्भिकत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो एकत्थम्भदायकथेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले वनकम्मिको हुत्वा एकस्मिं विभवसम्पन्ने कुले निब्बत्तो. तस्मिं समये सब्बे सद्धा पसन्ना उपासका एकच्छन्दा ‘‘भगवतो उपट्ठानसालं करोमा’’ति दब्बसम्भारत्थाय वनं पविसित्वा तं उपासकं दिस्वा ‘‘अम्हाकं एकं थम्भं देथा’’ति याचिंसु. सो तं पवत्तिं सुत्वा ‘‘तुम्हे मा चिन्तयित्था’’ति ते सब्बे उय्योजेत्वा एकं सारमयं थम्भं गहेत्वा सत्थु दस्सेत्वा तेसंयेव अदासि. सो तेनेव सोमनस्सजातो तदेव मूलं कत्वा अञ्ञानि दानादीनि पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं छसु कामावचरेसु दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च अग्गचक्कवत्तिसम्पत्तिं अनेकवारं अनुभवित्वा असङ्ख्येय्यं पदेसरज्जसम्पत्तिञ्च अनुभवित्वा इमस्मिं बुद्धुप्पादे सद्धासम्पन्ने एकस्मिं कुले निब्बत्तो मातापितूहि सद्धिं भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं गहेत्वा मनसिकरोन्तो नचिरस्सेव अरहा अहोसि.

१३. सो एवं पत्तअरहत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्सातिआदिमाह. तत्थ सिद्धत्थस्स भगवतो भग्यसम्पन्नस्स सम्मासम्बुद्धस्स. महापूगगणोति महाउपासकसमूहो अहु अहोसीति अत्थो. सरणं गता च ते बुद्धन्ति ‘‘बुद्धं सरण’’न्ति गता भजिंसु जानिंसु वा ते उपासका. तथागतं सद्दहन्ति बुद्धगुणं अत्तनो चित्तसन्ताने ठपेन्तीति अत्थो.

१४. सब्बे सङ्गम्म मन्तेत्वाति सब्बे समागम्म सन्निपतित्वा मन्तेत्वा अञ्ञमञ्ञं सञ्ञापेत्वा एकच्छन्दा हुत्वा माळं उपट्ठानसालं सत्थुनो अत्थाय कुब्बन्ति करोन्तीति अत्थो. दब्बसम्भारेसु एकत्थम्भं अलभन्ता ब्रहावने महावने विचिनन्तीति सम्बन्धो.

१५. तेहंअरञ्ञे दिस्वानाति अहं ते उपासके अरञ्ञे दिस्वान गणं समूहं उपगम्म समीपं गन्त्वा अञ्जलिं पग्गहेत्वान दसङ्गुलिसमोधानं अञ्जलिं सिरसि कत्वा अहं गणं उपासकसमूहं ‘‘तुम्हे इमं वनं किमत्थं आगतत्था’’ति तदा तस्मिं काले परिपुच्छिन्ति सम्बन्धो.

१६. ते सीलवन्तो उपासका मे मया पुट्ठा ‘‘माळं मयं कत्तुकामा हुत्वा एकत्थम्भो अम्हेहि न लब्भती’’ति वियाकंसु विसेसेन कथयिंसूति सम्बन्धो.

१७. ममं मय्हं एकत्थम्भं देथ, अहं तं दस्सामि सत्थुनो सन्तिकं अहं थम्भं आहरिस्सामि, ते भवन्तो थम्भहरणे अप्पोस्सुक्का उस्साहरहिता भवन्तूति सम्बन्धो.

२४. यं यं योनुपपज्जामीति यं यं योनिं देवत्तं अथ मानुसं उपगच्छामीति अत्थो. भुम्मत्थे वा उपयोगवचनं, यस्मिं यस्मिं देवलोके वा मनुस्सलोके वाति अत्थो. सेसं उत्तानत्थमेवाति.

एकत्थम्भिकत्थेरअपदानवण्णना समत्ता.

३. नन्दत्थेरअपदानवण्णना

पदुमुत्तरस्सभगवतोतिआदिकं आयस्मतो नन्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे एकस्मिं कुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेन्तं दिस्वा सयं तं ठानन्तरं पत्थेन्तो भगवतो भिक्खुसङ्घस्स च पूजासक्कारबहुलं महादानं पवत्तेत्वा ‘‘अहं, भन्ते, अनागते तुम्हादिसस्स बुद्धस्स एवरूपो सावको भवेय्य’’न्ति पणिधानं अकासि.

सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो अत्थदस्सिस्स भगवतो काले धम्मताय नाम नदिया महन्तो कच्छपो हुत्वा निब्बत्तो एकदिवसं सत्थारं नदिं तरितुं तीरे ठितं दिस्वा सयं भगवन्तं तारेतुकामो सत्थु पादमूले निपज्जि. सत्था तस्स अज्झासयं ञत्वा पिट्ठिं अभिरुहि. सो हट्ठतुट्ठो वेगेन सोतं छिन्दन्तो सीघतरं परतीरं पापेसि. भगवा तस्स अनुमोदनं वदन्तो भाविनिं सम्पत्तिं कथेत्वा पक्कामि.

सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स अग्गमहेसिया महापजापतिगोतमिया कुच्छिम्हि निब्बत्तो, तस्स नामग्गहणदिवसे ञातिसङ्घं नन्दयन्तो जातोति ‘‘नन्दो’’त्वेव नामं अकंसु. तस्स वयप्पत्तकाले भगवा पवत्तितवरधम्मचक्को लोकानुग्गहं करोन्तो अनुक्कमेन कपिलवत्थुं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा दुतियदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मञ्चरे सुचरित’’न्ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले राजानं सकदागामिफले पतिट्ठापेत्वा ततियदिवसे नन्दकुमारस्स अभिसेकगेहपवेसनआवाहमङ्गलेसु वत्तमानेसु पिण्डाय पाविसि. सत्था नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा तस्स हत्थतो पत्तं अग्गहेत्वाव विहारं गतो , तं पत्तहत्थं विहारं आगतं अनिच्छमानंयेव पब्बाजेत्वा तथापब्बाजितत्तायेव अनभिरतिया पीळितं ञत्वा उपायेन तस्स तं अनभिरतिं विनोदेसि. सो योनिसो पटिसङ्खाय विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. थेरो पुन दिवसे भगवन्तं उपसङ्कमित्वा एवमाह – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति. भगवापि ‘‘यदेव ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, तदाहं मुत्तो एतस्मा पटिस्सवा’’ति आह. अथस्स भगवा सविसेसं इन्द्रियेसु गुत्तद्वारतं ञत्वा तं गुणं विभावेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२१९, २३०) इन्द्रियेसु गुत्तद्वारभावेन नं एतदग्गे ठपेसि. थेरो हि ‘‘इन्द्रियासंवरं निस्साय इमं विप्पकारं पत्तो, तमहं सुट्ठु निग्गण्हिस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिं अगमासि.

२७. एवं सो एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. वत्थं खोमं मया दिन्नन्ति खोमरट्ठे जातं वत्थं भगवति चित्तप्पसादेन गारवबहुमानेन मया परमसुखुमं खोमवत्थं दिन्नन्ति अत्थो. सयम्भुस्साति सयमेव भूतस्स जातस्स अरियाय जातिया निब्बत्तस्स. महेसिनोति महन्ते सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनक्खन्धे एसि गवेसीति महेसि, तस्स महेसिनो सयम्भुस्स चीवरत्थाय खोमवत्थं मया दिन्नन्ति सम्बन्धो.

२८. तं मे बुद्धो वियाकासीति एत्थ न्ति साम्यत्थे उपयोगवचनं, तस्स वत्थदायकस्स मे दानफलं विसेसेन अकासि कथेसि बुद्धोति अत्थो. जलजुत्तमनामकोति पदुमुत्तरनामको. ‘‘जलरुत्तमनायको’’तिपि पाठो, तस्स जलमानानं देवब्रह्मानं उत्तमनायको पधानोति अत्थो. इमिना वत्थदानेनाति इमिना वत्थदानस्स निस्सन्देन त्वं अनागते हेमवण्णो सुवण्णवण्णो भविस्ससि.

२९. द्वेसम्पत्तिं अनुभोत्वाति दिब्बमनुस्ससङ्खाता द्वे सम्पत्तियो अनुभवित्वा. कुसलमूलेहि चोदितोति कुसलावयवेहि कुसलकोट्ठासेहि चोदितो पेसितो, ‘‘त्वं इमिना पुञ्ञेन सत्थु कुलं पसवाही’’ति पेसितो वियाति अत्थो. ‘‘गोतमस्स भगवतो कनिट्ठो त्वं भविस्ससी’’ति ब्याकासीति सम्बन्धो.

३०. रागरत्तो सुखसीलोति किलेसकामेहि रत्तो अल्लीनो कायसुखचित्तसुखानुभवनसभावो. कामेसु गेधमायुतोति वत्थुकामेसु गेधसङ्खाताय तण्हाय आयुतो योजितोति अत्थो. बुद्धेन चोदितो सन्तो, तदा त्वन्ति यस्मा कामेसु गेधितो, तदा तस्मा त्वं अत्तनो भातुकेन गोतमबुद्धेन चोदितो पब्बज्जाय उय्योजितो तस्स सन्तिके पब्बजिस्ससीति सम्बन्धो.

३१. पब्बजित्वान त्वं तत्थाति तस्मिं गोतमस्स भगवतो सासने त्वं पब्बजित्वा कुसलमूलेन मूलभूतेन पुञ्ञसम्भारेन चोदितो भावनायं नियोजितो सब्बासवे सकलासवे परिञ्ञाय जानित्वा पजहित्वा अनामयो निद्दुक्खो निब्बायिस्ससि अदस्सनं पापेस्ससि, अपण्णत्तिकभावं गमिस्ससीति अत्थो.

३२. सतकप्पसहस्सम्हीति इतो कप्पतो पुब्बे सतकप्पाधिके सहस्समे कप्पम्हि चेळनामका चत्तारो चक्कवत्तिराजानो अहेसुन्ति अत्थो. सट्ठि कप्पसहस्सानीति कप्पसहस्सानि सट्ठि च अतिक्कमित्वा हेट्ठा एकस्मिं कप्पे चत्तारो जना उपचेळा नाम चक्कवत्तिराजानो चतूसु जातीसु अहेसुन्ति अत्थो.

३३. पञ्चकप्पसहस्सम्हीति पञ्चकप्पाधिके सहस्समे कप्पम्हि चेळा नाम चत्तारो जना चक्कवत्तिराजानो सत्तहि रतनेहि सम्पन्ना समङ्गीभूता जम्बुदीपअपरगोयानउत्तरकुरुपुब्बविदेहदीपसङ्खाते चतुदीपम्हि इस्सरा पधाना विसुं अहेसुन्ति अत्थो. सेसं वुत्तनयमेवाति.

नन्दत्थेरअपदानवण्णना समत्ता.

४. चूळपन्थकत्थेरअपदानवण्णना

पदुमुत्तरोनाम जिनोतिआदिकं आयस्मतो चूळपन्थकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यदेत्थ अट्ठुप्पत्तिवसेन वत्तब्बं, तं अट्ठकनिपाते महापन्थकवत्थुस्मिं (थेरगा. ५१० आदयो) वुत्तमेव. अयं पन विसेसो – महापन्थकत्थेरो अरहत्तं पत्वा फलसमापत्तिसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘कथं नु खो सक्का चूळपन्थकम्पि इमस्मिं सुखे पतिट्ठापेतु’’न्ति. सो अत्तनो अय्यकं धनसेट्ठिं उपसङ्कमित्वा आह – ‘‘सचे, महासेट्ठि , अनुजानाथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो तं पब्बाजेसि. सो दससु सीलेसु पतिट्ठितो भातु सन्तिके –

‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

गाथं उग्गण्हन्तो चतूहि मासेहि उग्गहेतुं नासक्खि, गहितम्पि हदये न तिट्ठति. अथ नं महापन्थको, ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकं गाथम्पि गहेतुं न सक्कोसि, पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति सो थेरेन पणामिको द्वारकोट्ठकसमीपे रोदमानो अट्ठासि.

तेन च समयेन सत्था जीवकम्बवने विहरति. अथ जीवको पुरिसं पेसेसि – ‘‘गच्छ, पञ्चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति. तेन च समयेन आयस्मा महापन्थको भत्तुद्देसको होति. सो ‘‘पञ्चन्नं भिक्खुसतानं भिक्खं पटिच्छथा’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं पटिच्छामी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि. सत्था तस्स चित्तक्खेदं ञत्वा ‘‘चूळपन्थको मया कतेन उपायेन बुज्झिस्सती’’ति तस्स अविदूरट्ठाने अत्तानं दस्सेत्वा ‘‘किं, पन्थक, रोदसी’’ति पुच्छि. ‘‘भाता मं, भन्ते, पणामेती’’ति आह. ‘‘पन्थक, मा चिन्तयि, मम सासने तुय्हं पब्बज्जा, एहि इमं गहेत्वा ‘रजोहरणं, रजोहरण’न्ति मनसि करोही’’ति इद्धिया सुद्धं चोळक्खण्डं अभिसङ्खरित्वा अदासि. सो सत्थारा दिन्नं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति हत्थेन परिमज्जन्तो निसीदि. तस्स तं परिमज्जन्तस्स किलिट्ठधातुकं जातं, पुन परिमज्जन्तस्स उक्खलिपरिपुञ्छनसदिसं जातं. सो ञाणपरिपाकत्ता एवं चिन्तेसि – ‘‘इदं चोळक्खण्डं पकतिया परिसुद्धं, इमं उपादिण्णकसरीरं निस्साय किलिट्ठं अञ्ञथा जातं, तस्मा अनिच्चं यथापेतं, एवं चित्तम्पी’’ति खयवयं पट्ठपेत्वा तस्मिंयेव निमित्ते झानानि निब्बत्तेत्वा झानपादकं कत्वा विपस्सनं पट्ठपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहत्तपत्तस्सेवस्स तेपिटकं पञ्चाभिञ्ञा च आगमिंसु.

सत्था एकूनेहि पञ्चभिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने पञ्ञत्ते आसने निसीदि. चूळपन्थको पन अत्तनो भिक्खाय अप्पटिच्छितत्ता एव न गतो. जीवको यागुं दातुं आरभि. सत्था हत्थेन पत्तं पिदहि. ‘‘कस्मा, भन्ते, न गण्हथा’’ति वुत्ते ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति. सो पुरिसं पेसेसि – ‘‘गच्छ, भणे, विहारे निसिन्नं अय्यं गहेत्वा एही’’ति. चूळपन्थकत्थेरोपि रूपेन किरियाय च एकम्पि एकेन असदिसं भिक्खुसहस्सं निम्मिनित्वा निसीदि. सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘इमस्मा भिक्खुसङ्घा विहारे भिक्खुसङ्घो बहुतरो, पक्कोसितब्बं अय्यं न जानामी’’ति. जीवको सत्थारं पुच्छि – ‘‘को नामो, भन्ते, विहारे निसिन्नो भिक्खू’’ति? ‘‘चूळपन्थको नाम, जीवका’’ति. ‘‘गच्छ, भणे, ‘चूळपन्थको नाम कतरो’ति पुच्छित्वा तं आनेही’’ति. सो विहारं गन्त्वा ‘‘चूळपन्थको नाम कतरो, भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति एकप्पहारेन भिक्खुसहस्सम्पि कथेसि. सो पुनागन्त्वा तं पवत्तिं जीवकस्स आरोचेसि जीवको पटिविद्धसच्चत्ता ‘‘इद्धिमा मञ्ञे, अय्यो’’ति नयतो ञत्वा ‘‘गच्छ, भणे, पठमं कथेन्तं अय्यमेव ‘तुम्हे सत्था पक्कोसती’ति वत्वा चीवरकण्णे गण्हाही’’ति आह. सो विहारं गन्त्वा तथा अकासि. तावदेव निम्मितभिक्खू अन्तरधायिंसु. सो थेरं गहेत्वा अगमासि.

सत्था तस्मिं खणे यागुञ्च खज्जकादिभेदञ्च पटिग्गण्हि. कतभत्तकिच्चो भगवा आयस्मन्तं चूळपन्थकं आणापेसि ‘‘अनुमोदनं करोही’’ति. सो पभिन्नपटिसम्भिदो सिनेरुं गहेत्वा महासमुद्दं मन्थेन्तो विय तेपिटकं बुद्धवचनं सङ्खोभेन्तो सत्थु अज्झासयं गण्हन्तो अनुमोदनं अकासि. दसबले भत्तकिच्चं कत्वा विहारं गते धम्मसभायं कथा उदपादि ‘अहो बुद्धानं आनुभावो, यत्र हि नाम चत्तारो मासे एकगाथं गहेतुं असक्कोन्तम्पि लहुकेन खणेनेव एवं महिद्धिकं अकंसू’ति, तथा हि जीवकस्स निवेसने निसिन्नो भगवा ‘एवं चूळपन्थकस्स चित्तं समाहितं, वीथिपटिपन्ना विपस्सना’ति ञत्वा यथानिसिन्नोयेव अत्तानं दस्सेत्वा, ‘पन्थक, नेवायं पिलोतिका किलिट्ठा रजानुकिण्णा, इतो पन अञ्ञोपि अरियस्स विनये संकिलेसो रजो’ति दस्सेन्तो –

‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्वा भिक्खवो, विहरन्ति ते विगतरजस्स सासने.

‘‘दोसो रजो…पे… विगतरजस्स सासने.

‘‘मोहो रजो…पे… विगतरजस्स सासने’’ति. (महानि. २०९; चूळनि. उदयमाणवपुच्छानिद्देस ७४) –

इमा तिस्सो गाथायो अभासि. गाथापरियोसाने चूळपन्थको सहपटिसम्भिदाहि अरहत्तं पापुणीति. सत्था तेसं भिक्खूनं कथासल्लापं सुत्वा आगन्त्वा बुद्धासने निसीदित्वा ‘‘किं वदेथ, भिक्खवे’’ति पुच्छित्वा ‘‘इमं नाम, भन्ते’’ति वुत्ते ‘‘भिक्खवे, चूळपन्थकेन इदानि मय्हं ओवादे ठत्वा लोकुत्थरदायज्जं लद्धं, पुब्बे पन लोकियदायज्जं लद्ध’’न्ति वत्वा तेहि याचितो चूळसेट्ठिजातकं (जा. १.१.४) कथेसि. अपरभागे नं सत्था अरियगणपरिवुतो धम्मासने निसिन्नो मनोमयं कायं अभिनिम्मिनन्तानं भिक्खूनं चेतोविवट्टकुसलानञ्च अग्गट्ठाने ठपेसि.

३५. एवं सो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा पीतिसोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ पुरिमपदद्वयं वुत्तत्थमेव. गणम्हा वूपकट्ठोसोति सो पदुमुत्तरो नाम सत्था गणम्हा महता भिक्खुसमूहतो वूपकट्ठो विसुं भूतो विवेकं उपगतो. तदा मम तापसकाले हिमवन्ते हिमालयपब्बतसमीपे वसि वासं कप्पेसि, चतूहि इरियापथेहि विहासीति अत्थो.

३६. अहम्पि…पे… तदाति यदा सो भगवा हिमवन्तं उपगन्त्वा वसि, तदा अहम्पि हिमवन्तसमीपे कतअस्समे समन्ततो कायचित्तपीळासङ्खाता परिस्सया समन्ति एत्थाति अस्समोति लद्धनामे अरञ्ञावासे वसामीति सम्बन्धो. अचिरागतं महावीरन्ति अचिरं आगतं महावीरियवन्तं लोकनायकं पधानं तं भगवन्तं उपेसिन्ति सम्बन्धो, आगतक्खणेयेव उपागमिन्ति अत्थो.

३७. पुप्फच्छत्तं गहेत्वानाति एवं उपगच्छन्तो च पदुमुप्पलपुप्फादीहि छादितं पुप्फमयं छत्तं गहेत्वा नरासभं नरानं सेट्ठं भगवन्तं छादेन्तो उपगच्छिं समीपं गतोस्मीति अत्थो. समाधिं समापज्जन्तन्ति रूपावचरसमाधिज्झानं समापज्जन्तं अप्पेत्वा निसिन्नस्स अन्तरायं अहं अकासिन्ति सम्बन्धो.

३८. उभो हत्थेहि पग्गय्हाति तं सुसज्जितं पुप्फच्छत्तं द्वीहि हत्थेहि उक्खिपित्वा अहं भगवतो अदासिन्ति सम्बन्धो. पटिग्गहेसीति तं मया दिन्नं पुप्फच्छत्तं पदुमुत्तरो भगवा सम्पटिच्छि, सादरं सादियीति अत्थो.

४१. सतपत्तछत्तं पग्गय्हाति एकेकस्मिं पदुमपुप्फे सतसतपत्तानं वसेन सतपत्तेहि पदुमपुप्फेहि छादितं पुप्फच्छत्तं पकारेन आदरेन गहेत्वा तापसो मम अदासीति अत्थो. तमहं कित्तयिस्सामीति तं तापसं अहं कित्तयिस्सामि पाकटं करिस्सामीति अत्थो. मम भासतो भासमानस्स वचनं सुणोथ मनसि करोथ.

४२. पञ्चवीसतिकप्पानीति इमिना पुप्फच्छत्तदानेन पञ्चवीसतिवारे तावतिंसभवने सक्को हुत्वा देवरज्जं करिस्सतीति सम्बन्धो. चतुत्तिंसतिक्खत्तुञ्चाति चतुत्तिंसतिवारे मनुस्सलोके चक्कवत्ती राजा भविस्सति.

४३. यंयं योनिन्ति मनुस्सयोनिआदीसु यं यं जातिं संसरति गच्छति उपपज्जति. तत्थ तत्थ योनियं अब्भोकासे सुञ्ञट्ठाने पतिट्ठन्तं निसिन्नं ठितं वा पदुमं धारयिस्सति उपरि छादयिस्सतीति अत्थो.

४५. पकासिते पावचनेति तेन भगवतो सकलपिटकत्तये पकासिते दीपिते मनुस्सत्तं मनुस्सजातिं लभिस्सति उपपज्जिस्सति. मनोमयम्हि कायम्हीति मनेन झानचित्तेन निब्बत्तोति मनोमयो, यथा चित्तं पवत्तति, तथा कायं पवत्तेति चित्तगतिकं करोतीति अत्थो. तम्हि मनोमये कायम्हि सो तापसो चूळपन्थको नाम हुत्वा उत्तमो अग्गो भविस्सतीति अत्थो. सेसं हेट्ठा वुत्तत्ता उत्तानत्ता च सुविञ्ञेय्यमेव.

५२. सरिं कोकनदं अहन्ति अहं भगवतो निम्मितचोळकं परिमज्जन्तो कोकनदं पदुमं सरिन्ति अत्थो. तत्थ चित्तं विमुच्चि मेति तस्मिं कोकनदे पदुमे मय्हं चित्तं अधिमुच्चि अल्लीनो, ततो अहं अरहत्तं पापुणिन्ति सम्बन्धो.

५३. अहं मनोमयेसु चित्तगतिकेसु कायेसु सब्बत्थ सब्बेसु पारमिं परियोसानं गतो पत्तोति सम्बन्धो. सेसं वुत्तनयमेवाति.

चूळपन्थकत्थेरअपदानवण्णना समत्ता.

५. पिलिन्दवच्छत्थेरअपदानवण्णना

निब्बुतेलोकनाथम्हीतिआदिकं आयस्मतो पिलिन्दवच्छत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तो हेट्ठा वुत्तनयेन सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं देवतानं पियमनापभावेन अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तो. परिनिब्बुते भगवति तस्स थूपं पूजेत्वा सङ्घस्स महादानं पवत्तेत्वा ततो चवित्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा अनुप्पन्ने बुद्धे चक्कवत्ती राजा हुत्वा महाजनं पञ्चसीलेसु पतिट्ठापेत्वा सग्गपरायनं अकासि. सो अनुप्पन्नेयेव अम्हाकं भगवति सावत्थियं ब्राह्मणकुले निब्बत्ति, पिलिन्दोतिस्स नामं अकंसु. वच्छोति गोत्तं. सो अपरभागे पिलिन्दवच्छोति पञ्ञायित्थ. संसारे पन संवेगबहुलताय परिब्बाजकपब्बज्जं पब्बजित्वा चूळगन्धारं नाम विज्जं साधेत्वा ताय विज्जाय आकासचारी परचित्तविदू च हुत्वा राजगहे लाभग्गयसग्गपत्तो पटिवसति.

अथ अम्हाकं भगवा अभिसम्बुद्धो हुत्वा अनुक्कमेन राजगहं उपगतो. ततो पट्ठाय बुद्धानुभावेन तस्स सा विज्जा न सम्पज्जति, अत्तनो किच्चं न साधेति. सो चिन्तेसि – ‘‘सुतं खो पनेतं आचरियपाचरियानं भासमानानं ‘यत्थ महागन्धारविज्जा धरति , तत्थ चूळगन्धारविज्जा न सम्पज्जती’ति समणस्स पन गोतमस्स आगतकालतो पट्ठाय नायं मम विज्जा सम्पज्जति, निस्संसयं समणो गोतमो महागन्धारविज्जं जानाति, यंनूनाहं तं पयिरुपासित्वा तस्स सन्तिके तं विज्जं परियापुणेय्य’’न्ति. सो भगवन्तं उपसङ्कमित्वा एतदवोच – ‘‘अहं, महासमण, तव सन्तिके एकं विज्जं परियापुणितुकामो, ओकासं मे करोही’’ति. ‘‘तेन हि मम सन्तिके पब्बजाही’’ति आह. सो ‘‘विज्जाय परिकम्मं पब्बज्जा’’ति मञ्ञमानो पब्बजि. तस्स भगवा धम्मं कथेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो उपनिस्सयसम्पन्नताय नचिरस्सेव विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि.

५५. या पन पुरिमजातियं तस्सोवादे ठत्वा सग्गे निब्बत्ता देवता, ता कतञ्ञुतं निस्साय तस्मिं सञ्जातबहुमाना सायं पातं थेरं पयिरुपासित्वा गच्छन्ति. तस्मा नं भगवा देवतानं अतिविय पियमनापभावेन अग्गभावे ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं देवतानं पियमनापानं यदिदं पिलिन्दवच्छो’’ति (अ. नि. १.२०९, २१५). एवं सो पत्तअग्गट्ठानो अत्तनो पुब्बकम्मं अनुस्सरित्वा पीतिसोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह.

तत्थ कामरूपारूपलोकस्स नाथो पधानोति लोकनाथो. मेधा वुच्चन्ति सब्बञ्ञुतञ्ञाणअनावरणञाणादयो, सुन्दरा, पसट्ठा वा मेधा यस्स सो सुमेधो, अग्गो च सो पुग्गलो चाति अग्गपुग्गलो, तस्मिं सुमेधे लोकनायके अग्गपुग्गले खन्धपरिनिब्बानेन निब्बुते सतीति सम्बन्धो. पसन्नचित्तो सुमनोति सद्धाय पसादितचित्तो सोमनस्सेन सुन्दरमनो अहं तस्स सुमेधस्स भगवतो थूपपूजं चेतियपूजं अकासिन्ति अत्थो.

५६. ये च खीणासवा तत्थाति तस्मिं समागमे ये च खीणासवा पहीनकिलेसा छळभिञ्ञा छहि अभिञ्ञाहि समन्नागता महिद्धिका महन्तेहि इद्धीहि समन्नागता सन्ति, ते सब्बे खीणासवे अहं तत्थ समानेत्वा सुट्ठु आदरेन आनेत्वा सङ्घभत्तं सकलसङ्घस्स दातब्बभत्तं अकासिं तेसं भोजेसिन्ति अत्थो.

५७. उपट्ठाको तदा अहूति तदा मम सङ्घभत्तदानकाले सुमेधस्स भगवतो नामेन सुमेधो नाम उपट्ठाकसावको अहु अहोसीति अत्थो. सो सावको मय्हं पूजासक्कारं अनुमोदित्थ अनुमोदितो आनिसंसं कथेसीति अत्थो.

५८. तेन चित्तप्पसादेनाति तेन थूपपूजाकरणवसेन उप्पन्नेन चित्तप्पसादेन देवलोके दिब्बविमानं उपपज्जिं उपगतो अस्मीति अत्थो, तत्थ निब्बत्तोम्हीति वुत्तं होति. छळासीतिसहस्सानीति तस्मिं विमाने छ असीतिसहस्सानि देवच्छरायो मे मय्हं चित्तं रमिंसु रमापेसुन्ति सम्बन्धो.

५९. ममेव अनुवत्तन्तीति ता अच्छरायो सब्बकामेहि दिब्बेहि रूपादिवत्थुकामेहि उपट्ठहन्तियो ममं एव अनुवत्तन्ति मम वचनं अनुकरोन्ति सदा निच्चकालन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

पिलिन्दवच्छत्थेरअपदानवण्णना समत्ता.

६. राहुलत्थेरअपदानवण्णना

पदुमुत्तरस्सभगवतोतिआदिकं आयस्मतो राहुलत्थेरस्स अपदानं. अयम्पि आयस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सिक्खाकामानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सेनासनविसोधनविज्जोतनादिकं उळारं पुञ्ञं कत्वा पणिधानं अकासि. सो ततो चवित्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे अम्हाकं बोधिसत्तं पटिच्च यसोधराय देविया कुच्छिम्हि निब्बत्तित्वा राहुलोति लद्धनामो महता खत्तियपरिवारेन वड्ढि. तस्स पब्बज्जाविधानं खन्धके (महाव. १०५) आगतमेव. सो पब्बजित्वा सत्थु सन्तिके अनेकेहि सुत्तपदेहि सुलद्धोवादो परिपक्कञाणो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. अरहा पन हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा अञ्ञं ब्याकरोन्तो –

‘‘उभयेनेव सम्पन्नो, राहुलभद्दोति मं विदू;

यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.

‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;

अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.

‘‘कामन्धा जालपच्छन्ना, तण्हाछदनछादिता;

पमत्तबन्धुना बन्धा, मच्छाव कुमिना मुखे.

‘‘तं कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;

समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति. (थेरगा. २९५-२९८);

चतस्सो गाथा अभासि. तत्थ उभयेनेव सम्पन्नोति जातिसम्पदा पटिपत्तिसम्पदाति उभयसम्पत्तियापि सम्पन्नो समन्नागतो. राहुलभद्दोति मं विदूति ‘‘राहुलभद्दो’’ति मं सब्रह्मचारिनो सञ्जानन्ति. तस्स हि जातसासनं सुत्वा बोधिसत्तेन, ‘‘राहु, जातो, बन्धनं जात’’न्ति वुत्तवचनं उपादाय सुद्धोदनमहाराजा ‘‘राहुलो’’ति नामं गण्हि. तत्थ आदितो पितरा वुत्तपरियायमेव गहेत्वा आह – ‘‘राहुलभद्दोति मं विदू’’ति. भद्दोति पसंसावचनमेव. अपरभागे सत्था तं सिक्खाकामभावेन अग्गट्ठाने ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सिक्खाकामानं यदिदं राहुलो’’ति (अ. नि. १.२०९).

६८. एवं सो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. सत्तभूमिम्हि पासादेति पसादं सोमनस्सं जनेतीति पासादो. उपरूपरि ठिता सत्त भूमियो यस्मिं पासादे सोयं सत्तभूमि, तस्मिं सत्तभूमिम्हि पासादे. आदासं सन्थरिं अहन्ति आदासतलं निप्फादेत्वा लोकजेट्ठस्स भगवतो तादिनो अहं सन्थरं अदासिं, सन्थरित्वा पूजेसिन्ति अत्थो.

६९. खीणासवसहस्सेहीति अरहन्तसहस्सेहि परिकिण्णो परिवुतो. द्विपदिन्दो द्विपदानं इन्दो सामि नरासभो महामुनि गन्धकुटिं तेहि सह उपागमि पाविसीति अत्थो.

७०. विरोचेन्तो गन्धकुटिन्ति तं गन्धकुटिं सोभयमानो देवानं देवो देवदेवो नरानं आसभो नरासभो जेट्ठो सत्था भिक्खुसङ्घमज्झे निसीदित्वा इमा ब्याकरणगाथायो अभासथ कथेसीति सम्बन्धो.

७१. येनायं जोतिता सेय्याति येन उपासकेन अयं पासादसङ्खाता सेय्या जोतिता पभासिता पज्जलिता. आदासोव कंसलोहमयं आदासतलं इव सुट्ठु समं कत्वा सन्थता. तं उपासकं कित्तयिस्सामि पाकटं करिस्सामीति अत्थो. सेसं सुविञ्ञेय्यमेव.

८१. अट्ठानमेतं यं तादीति यं येन कारणेन तादी इट्ठानिट्ठेसु अकम्पियसभावत्ता तादी अगारे घरावासे रतिं अल्लीनभावं अज्झगा पापुणि, एतं कारणं अट्ठानं अकारणन्ति अत्थो.

८२. निक्खमित्वाअगारस्माति घरावासतो निक्खमित्वा तं तिणदलमिव परिच्चजित्वा सुब्बतो सुसिक्खितो पब्बजिस्सति. राहुलो नामनामेनाति सुद्धोदनमहाराजेन पेसितं कुमारस्स जातसासनं सुत्वा पितरा सिद्धत्थेन, ‘‘राहु जातो, बन्धनं जात’’न्ति वुत्तनामत्ता राहुलो नामाति अत्थो. ‘‘यथा चन्दसूरियानं विमानपभाय किलिट्ठकरणेन राहु असुरिन्दो उपेति गच्छति, एवमेवायं मम अभिनिक्खमनपब्बज्जादीनं अन्तरायं करोन्तोरिव जातो’’ति अधिप्पायेन, ‘‘राहु जातोति आहा’’ति दट्ठब्बं. अरहा सो भविस्सतीति सो तादिसो उपनिस्सयसम्पन्नो विपस्सनायं युत्तप्पयुत्तो अरहा खीणासवो भविस्सतीति अत्थो.

८३. किकीव अण्डं रक्खेय्याति अण्डं बीजं रक्खमाना किकी सकुणी इव अप्पमत्तो सीलं रक्खेय्य, चामरी विय वालधिन्ति वालं रक्खमाना कण्डकेसु वाले लग्गन्ते भिन्दनभयेन अनाकड्ढित्वा मरमाना चामरी विय जीवितम्पि परिच्चजित्वा सीलं अभिन्दित्वा रक्खेय्य. निपको सीलसम्पन्नोति नेपक्कं वुच्चति पञ्ञा, तेन नेपक्केन समन्नागतो निपको खण्डछिद्दादिभावं अपापेत्वा रक्खणतो सीलसम्पन्नो भविस्सतीति एवं सो भगवा ब्याकरणमकासि. सो एवं पत्तअरहत्तफलो एकदिवसं विवेकट्ठाने निसिन्नो सोमनस्सवसेन एवं रक्खिं महामुनीतिआदिमाह. तं सुविञ्ञेय्यमेवाति.

राहुलत्थेरअपदानवण्णना समत्ता.

७. उपसेनवङ्गन्तपुत्तत्थेरअपदानवण्णना

पदुमुत्तरं भगवन्तन्तिआदिकं आयस्मतो उपसेनवङ्गन्तपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे रूपसारी ब्राह्मणिया कुच्छिम्हि निब्बत्ति, उपसेनोतिस्स नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदाय एकवस्सिको ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके उपसम्पादेत्वा तेन सद्धिं सत्थु सन्तिकं गतो. सत्थारा चस्स तस्स अवस्सिकस्स भिक्खुनो सद्धिविहारिकभावं सुत्वा ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’’ति (महाव. ७५) गरहितो ‘‘इदानाहं यदि परिसं निस्साय सत्थारा गरहितो, परिसंयेव पन निस्साय सत्थु पसादं करिस्सामी’’ति विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. अरहा पन हुत्वा सयम्पि सब्बे धुतङ्गधम्मे समादाय वत्तति, अञ्ञेपि तदत्थाय समादपेसि, तेन नं भगवा समन्तपासादिकानं अग्गट्ठाने ठपेसि. सो अपरेन समयेन कोसम्बियं कलहे उप्पन्ने भिक्खुसङ्घे च द्विधाभूते एकेन भिक्खुना तं कलहं परिवज्जितुकामेन ‘‘एतरहि खो कलहो उप्पन्नो, भिक्खुसङ्घो च द्विधाभूतो, कथं नु खो मया पटिपज्जितब्ब’’न्ति पुट्ठो विवेकवासतो पट्ठाय तस्स पटिपत्तिं कथेसि. एवं थेरो तस्स भिक्खुनो ओवाददानापदेसेन अत्तनो तथा पटिपन्नभावं दीपेन्तो अञ्ञं ब्याकासि.

८६. सो एवं पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरं भगवन्तन्तिआदिमाह. पब्भारम्हि निसीदन्तन्ति पुरतो भारं नमितं ओनमितन्ति पब्भारं विवेककामं वनमज्झे सयंजातपब्बतपब्भारे निसिन्नं नरुत्तमं भगवन्तं अहं उपगच्छिं समीपं गतोति अत्थो.

८७. कणिकारपुप्फ दिस्वाति तथा उपगच्छन्तो तस्मिं पदेसे सुपुप्फितं कणिकारं दिस्वा. वण्टे छेत्वानहं तदाति तस्मिं तथागतस्स दिट्ठकाले तं पुप्फं वण्टे वण्टस्मिं छेत्वान छिन्दित्वान. अलङ्करित्वा छत्तम्हीति तेन पुप्फेन छत्तं छादेत्वा. बुद्धस्स अभिरोपयिन्ति पब्भारे निसिन्नस्स बुद्धस्स मुद्धनि अकासिन्ति अत्थो.

८८. पिण्डपातञ्चपादासिन्ति तस्मिंयेव निसिन्नस्स भगवतो पिण्डपातं पकारेन अदासिं भोजेसिन्ति अत्थो. परमन्नं सुभोजनन्ति सुन्दरभोजनसङ्खातं परमन्नं उत्तमाहारं. बुद्धेन नवमे तत्थाति तस्मिं विवेकट्ठाने बुद्धेन सह नवमे अट्ठ समणे समितपापे खीणासवभिक्खू भोजेसिन्ति अत्थो.

यं वदन्ति सुमेधोति यं गोतमसम्मासम्बुद्धं भूरिपञ्ञं पथविसमानं पञ्ञं सुमेधं सुन्दरं सब्बञ्ञुतादिपञ्ञवन्तं. सुमेधो इति सुन्दरपञ्ञो इति वदन्ति पण्डिता इतो कप्पतो सतसहस्से कप्पे एसो गोतमो सम्मासम्बुद्धो भविस्सतीति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.

उपसेनवङ्गन्तपुत्तत्थेरअपदानवण्णना समत्ता.

८. रट्ठपालत्थेरअपदानवण्णना

पदुमुत्तरस्सभगवतोतिआदिकं आयस्मतो रट्ठपालत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं वंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि. सो अभिञ्ञालाभिं एकं तापसं उपसङ्कमित्वा तेन देवलोकाधिपच्चे नियोजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति. तेन समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि.

तेन खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि. सो तं दिस्वा पसन्नमानसो सतसहस्सभिक्खुपरिवुतस्स भगवतो सत्ताहं महादानं दत्वा तं ठानं पत्थेसि. सत्था अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अयं अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियासु सहायकिच्चं अकासि. एवं तत्थ तत्थ भवे बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थकुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनप्पत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिससम्पत्तिं पच्चनुभोति.

अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्लकोट्ठिकं गन्त्वा तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो पितरा निमन्तितो स्वातनाय अधिवासेत्वा दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म. नि. २.३०१) वत्वा पलोभनकम्मं कातुं आरद्धे तस्साधिप्पायं विपरिवत्तेत्वा अनिच्चतादिपटिसंयुत्तं धम्मं कथेन्तो –

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति. (म. नि. २.३०२; थेरगा. ७६९-७७५);

इमा गाथायो अभासि. इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगाजिनवनुय्याने मङ्गलसिलापट्टे निसीदि. थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासापेथा’’ति. तस्मा थेरो आकासेन अगमासि. अथ राजा कोरब्यो थेरस्स तत्थ निसिन्नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्ञं वा जराभोगञातिपारिजुञ्ञं वा पत्तो पब्बजति, त्वं पन किञ्चिपि पारिजुञ्ञं अनुपगतो एव कस्मा पब्बजसी’’ति पुच्छि. अथस्स थेरो ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, असरणो लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५) इमेसं चतुन्नं धम्मुद्देसानं अत्तना विदितभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –

‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;

लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.

‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;

ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.

‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;

ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.

‘‘कन्दन्ति नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु;

वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.

‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन पहाय भोगे;

न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.

‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येन कम्मं;

न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.

‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;

अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.

‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;

बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.

‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;

अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.

‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्जपरम्पराय;

तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.

‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;

एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;

एतम्पि दिस्वान पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.

‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;

अवञ्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.

‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;

गब्भावोक्कन्तितो दुक्खं, निरयेसु महब्भयं.

‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा;

सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. (थेरगा. ७७६-७९३) –

इमा गाथा अवोच. एवं थेरो रञ्ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो. सत्था च अपरभागे अरियगणमज्झे निसिन्नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसि.

९७-८. एवं सो थेरो पत्तएतदग्गट्ठानो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. वरनागो मया दिन्नोति तस्स भगवतो रूपकाये पसीदित्वा वरो उत्तमो सेट्ठो ईसादन्तो रथीसासदिसदन्तो उरूळ्हवा भारवहो राजारहो वा. सेतच्छत्तोपसोभितोति हत्थिक्खन्धे उस्सापितसेतच्छत्तेन उपसेवितो सोभमानो. पुनपि किं विसिट्ठो वरनागो? सकप्पनो हत्थालङ्कारसहितो. सङ्घारामं बुद्धप्पमुखस्स भिक्खुसङ्घस्स वसनत्थाय आरामं विहारं अकारयिं कारेसिं.

९९. चतुपञ्ञाससहस्सानीति तस्मिं कारापिते विहारब्भन्तरे चतुपञ्ञाससहस्सानि पासादानि च अहं अकारयिं कारेसिन्ति अत्थो. महोघदानं करित्वानाति सब्बपरिक्खारसहितं महोघसदिसं महादानं सज्जेत्वा महेसिनो मुनिनो निय्यादेसिन्ति अत्थो.

१००. अनुमोदि महावीरोति चतुरासङ्ख्येय्यसतसहस्सेसु कप्पेसु अब्बोच्छिन्नउस्साहसङ्खातेन वीरियेन महावीरो सयम्भू सयमेव भूतो जातो लद्धसब्बञ्ञुतञ्ञाणो अग्गो सेट्ठो पुग्गलो अनुमोदि विहारानुमोदनं अकासि. सब्बे जने हासयन्तोति सकलानन्तापरिमाणे देवमनुस्से हासयन्तो सन्तुट्ठे कुरुमानो अमतनिब्बानपटिसंयुत्तं चतुसच्चधम्मदेसनं देसेसि पकासेसि विवरि विभजि उत्तानी अकासीति अत्थो.

१०१. तंमे वियाकासीति तं मय्हं कतपुञ्ञं बलं विसेसेन पाकटं अकासि. जलजुत्तमनामकोति जले जातं जलजं पदुमं, पदुमुत्तरनामकोति अत्थो. ‘‘जलनुत्तमनायको’’तिपि पाठो. तत्थ अत्तनो पभाय जलन्तीति जलना, चन्दिमसूरियदेवब्रह्मानो, तेसं जलनानं उत्तमोति जलनुत्तमो. सब्बसत्तानं नायको उत्तमोति नायको, सम्भारवन्ते सत्ते निब्बानं नेति पापेतीति वा नायको, जलनुत्तमो च सो नायको चाति जलनुत्तमनायको. भिक्खुसङ्घे निसीदित्वाति भिक्खुसङ्घस्स मज्झे निसिन्नो इमा गाथा अभासथ पाकटं कत्वा कथेसीति अत्थो. सेसं उत्तानत्थमेवाति.

रट्ठपालत्थेरअपदानवण्णना समत्ता.

९. सोपाकत्थेरअपदानवण्णना

पब्भारं सोधयन्तस्सातिआदिकं आयस्मतो सोपाकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले अञ्ञतरस्स कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति. एकदिवसं सत्थारं दिस्वा बीजपूरफलानि सत्थु उपनेसि, परिभुञ्जि भगवा तस्सानुकम्पं उपादाय. सो भिक्खु सत्थरि सङ्घे च अभिप्पसन्नो सलाकभत्तं पट्ठपेत्वा सङ्घुद्देसवसेन तिण्णं भिक्खूनं यावतायुकं खीरभत्तं अदासि. सो तेहि पुञ्ञेहि अपरापरं देवमनुस्सेसु सम्पत्तियो अनुभवन्तो एकदा मनुस्सयोनियं निब्बत्तो एकस्स पच्चेकबुद्धस्स खीरभत्तं अदासि.

एवं तत्थ तत्थ पुञ्ञानि कत्वा सुगतीसुयेव परिब्भमन्तो इमस्मिं बुद्धुप्पादे पुरिमकम्मनिस्सन्देन सावत्थियं अञ्ञतराय दुग्गतित्थिया कुच्छिम्हि पटिसन्धिं गण्हि. सा तं दसमासे कुच्छिना परिहरित्वा परिपक्के गब्भे विजायनकाले विजायितुं असक्कोन्ती मुच्छं आपज्जित्वा बहुवेलं मता विय निपज्जि. ञातका ‘‘मता’’ति सञ्ञाय सुसानं नेत्वा चितकं आरोपेत्वा देवतानुभावेन वातवुट्ठिया उट्ठिताय अग्गिं अदत्वा पक्कमिंसु. दारको पच्छिमभविकत्ता देवतानुभावेनेव अरोगो हुत्वा मातुकुच्छितो निक्खमि. माता पन कालमकासि. देवता मनुस्सरूपेनुपगम्म तं गहेत्वा सुसानगोपकस्स गेहे ठपेत्वा कतिपाहं कालं पतिरूपेन आहारेन पोसेसि. ततो परं सुसानगोपको अत्तनो पुत्तं कत्वा वड्ढेसि. सो तथा वड्ढेन्तो तस्स पुत्तेन सुप्पियेन नाम दारकेन सद्धिं कीळन्तो विचरि. तस्स सुसाने जातसंवड्ढभावतो सोपाकोति समञ्ञा अहोसि.

अथेकदिवसं सत्तवस्सिकं तं भगवा पच्चूसवेलायं ञाणजालं पत्थरित्वा वेनेय्यबन्धवे ओलोकेन्तो ञाणजालस्स अन्तोगतं दिस्वा सुसानट्ठानं अगमासि. दारको पुब्बहेतुना चोदियमानो पसन्नमानसो सत्थारं उपसङ्कमित्वा वन्दित्वा अट्ठासि. सत्था तस्स धम्मं कथेसि. सो धम्मं सुत्वा पब्बज्जं याचित्वा पितरा ‘‘अनुञ्ञातोसी’’ति वुत्तो पितरं सत्थु सन्तिकं आनेसि. तस्स पिता सत्थारं वन्दित्वा ‘‘इमं दारकं पब्बाजेथ, भन्ते’’ति अनुजानि, तं पब्बाजेत्वा भगवा मेत्ताभावनाय नियोजेसि. सो मेत्ताकम्मट्ठानं गहेत्वा सुसाने विहरन्तो नचिरस्सेव मेत्ताझानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. अरहा हुत्वापि अञ्ञेसं सोसानिकभिक्खूनं मेत्ताभावनाविधिं दस्सेन्तो ‘‘यथापि एकपुत्तस्मि’’न्ति (थेरगा. ३३) गाथं अभासि. इदं वुत्तं होति – यथा एकपुत्तके पिये मनापे माता पिता च कुसली एकन्तहितेसी भवेय्य, एवं पुरत्थिमादिभेदासु सब्बासु दिसासु कामभवादिभेदेसु वा सब्बेसु भवेसु दहरादिभेदासु सब्बासु अवत्थासुपि ठितेसु सब्बेसु सत्तेसु एकन्तहितेसिताय कुसली भवेय्य ‘‘मित्तो, उदासिनो, पच्चत्थिको’’ति सीमं अकत्वा सीमाय सम्भेदवसेन सब्बत्थ एकरसं मेत्तं भावेय्याति इमं पन गाथं वत्वा ‘‘सचे तुम्हे आयस्मन्तो एवं मेत्तं भावेय्याथ, ये ते भगवता ‘सुखं सुपती’तिआदिना (अ. नि. ११.१५; परि. ३३१; मि. प. ४.४.६) एकादस मेत्तानिसंसा च वुत्ता, एकंसेन तेसं भागिनो भवथा’’ति ओवादं अदासि.

११२. एवं सो पत्तफलाधिगमो अत्तनो कतपुञ्ञं पच्चवेक्खित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं दस्सेन्तो पब्भारं सोधयन्तस्सातिआदिमाह. तत्थ पब्भारन्ति सिलापब्बतस्स विवेकट्ठानं, तं पब्बजितानुरूपत्ता इट्ठकपाकारं कत्वा द्वारकवाटं योजेत्वा भिक्खूनं वसनत्थाय अदासि, पकारेन भरो पत्थेतब्बोति पब्भारो, तं सोधयन्तस्स मम सन्तिकं सिद्धत्थो नाम भगवा आगच्छि पापुणि.

११३. बुद्धं उपगतं दिस्वाति एवं मम सन्तिकं आगतं दिस्वा तादिनो इट्ठानिट्ठेसु अकम्पियसभावत्ता तादिगुणयुत्तस्स लोकजेट्ठस्स बुद्धस्स सन्थरं तिणपण्णादिसन्थरं कट्ठत्थरं पञ्ञापेत्वा निट्ठापेत्वा पुप्फासनं पुप्फमयं आसनं अहं अदासिं.

११४. पुप्फासनेनिसीदित्वाति तस्मिं पञ्ञत्ते पुप्फासने निसीदित्वा लोकनायको सिद्धत्थो भगवा. ममञ्च गतिमञ्ञायाति मय्हं गतिं आयतिं उप्पत्तिट्ठानं अञ्ञाय जानित्वा अनिच्चतं अनिच्चभावं उदाहरि कथेसि.

११५. अनिच्चा वत सङ्खाराति वत एकन्तेन सङ्खारा पच्चयेहि समेच्च समागन्त्वा करीयमाना सब्बे सप्पच्चयधम्मा हुत्वा अभावट्ठेन अनिच्चा. उप्पादवयधम्मिनोति उप्पज्जित्वा विनस्सनसभावा उप्पज्जित्वा पातुभवित्वा एते सङ्खारा निरुज्झन्ति विनस्सन्तीति अत्थो. तेसं वूपसमो सुखोति तेसं सङ्खारानं विसेसेन उपसमो सुखो, तेसं वूपसमकरं निब्बानमेव एकन्तसुखन्ति अत्थो.

११६. इदं वत्वान सब्बञ्ञूति सब्बधम्मजाननको भगवा लोकानं जेट्ठो वुड्ढो नरानं आसभो पधानो वीरो इदं अनिच्चपटिसंयुत्तं धम्मदेसनं वत्वान कथेत्वा अम्बरे आकासे हंसराजा इव नभं आकासं अब्भुग्गमीति सम्बन्धो.

११७. सकं दिट्ठिं अत्तनो लद्धिं खन्तिं रुचिं अज्झासयं जहित्वान पहाय. भावयानिच्चसञ्ञहन्ति अनिच्चे अनिच्चन्ति पवत्तसञ्ञं अहं भावयिं वड्ढेसिं मनसि अकासिं. तत्थ कालं कतो अहन्ति तत्थ तिस्सं जातियं ततो जातितो अहं कालं कतो मतो.

११८. द्वेसम्पत्ती अनुभोत्वाति मनुस्ससम्पत्तिदिब्बसम्पत्तिसङ्खाता द्वे सम्पत्तियो अनुभवित्वा. सुक्कमूलेन चोदितोति पुराणकुसलमूलेन, मूलभूतेन कुसलेन वा चोदितो सञ्चोदितो. पच्छिमे भवे सम्पत्तेति परियोसाने भवे सम्पत्ते पापुणिते. सपाकयोनुपागमिन्ति सकं पचितभत्तं सपाकं योनिं उपागमिं. यस्स कुलस्स अत्तनो पचितभत्तं अञ्ञेहि अभुञ्जनीयं, तस्मिं चण्डालकुले निब्बत्तोस्मीति अत्थो. अथ वा सा वुच्चति सुनखो, सुनखोच्छिट्ठभत्तभुञ्जनकचण्डालकुले जातोति अत्थो. सेसं उत्तानत्थमेवाति.

सोपाकत्थेरअपदानवण्णना समत्ता.

१०. सुमङ्गलत्थेरअपदानवण्णना

आहुतिंयिट्ठुकामोतिआदिकं आयस्मतो सुमङ्गलत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं न्हत्वा एकचीवरं ठितं दिस्वा सोमनस्सप्पत्तो अप्फोटेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिया अविदूरे अञ्ञतरस्मिं गामके तादिसेन कम्मनिस्सन्देन दलिद्दकुले निब्बत्ति, तस्स सुमङ्गलोति नामं अहोसि. सो वयप्पत्तो खुज्जकासितनङ्गलकुद्दालपरिक्खारो हुत्वा कसिया जीविकं कप्पेसि. सो एकदिवसं रञ्ञा पसेनदिना कोसलेन भगवतो भिक्खुसङ्घस्स च महादाने पवत्तियमाने दानूपकरणानि गहेत्वा आगच्छन्तेहि मनुस्सेहि सद्धिं दधिघटं गहेत्वा आगतो भिक्खूनं सक्कारसम्मानं दिस्वा ‘‘इमे समणा सक्यपुत्तिया सुखुमवत्थनिवत्था सुभोजनानि भुञ्जित्वा निवातेसु सेनासनेसु विहरन्ति, यंनूनाहम्पि पब्बजेय्य’’न्ति चिन्तेत्वा अञ्ञतरं महाथेरं उपसङ्कमित्वा अत्तनो पब्बजाधिप्पायं निवेदेसि. सो तं करुणायन्तो पब्बाजेत्वा कम्मट्ठानं आचिक्खि. सो अरञ्ञे विहरन्तो एककविहारे निब्बिन्नो उक्कण्ठितो हुत्वा विब्भमितुकामो ञातिगामं गच्छन्तो अन्तरामग्गे कच्छं बन्धित्वा खेत्तं कसन्ते किलिट्ठवत्थनिवत्थे समन्ततो रजोकिण्णसरीरे वातातपेन सुस्सन्ते खेत्तं कस्सके मनुस्से दिस्वा ‘‘महन्तं वतिमे सत्ता जीविकनिमित्तं दुक्खं पच्चनुभवन्ती’’ति संवेगं पटिलभि. ञाणस्स परिपाकगतत्ता चस्स यथागहितं कम्मट्ठानं उपट्ठासि. सो अञ्ञतरं रुक्खमूलं उपगन्त्वा विवेकं लभित्वा योनिसोमनसिकरोन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्तं पापुणि.

१२४. एवं सो पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो आहुतिं यिट्ठुकामोहन्तिआदिमाह. तत्थ आहुतिन्ति अन्नपानादिअनेकविधं पूजासक्कारूपकरणं. यिट्ठुकामोति यजितुकामो, दानं दातुकामो अहं. पटियादेत्वान भोजनन्ति आहारं पटियादेत्वा निप्फादेत्वा. ब्राह्मणे पटिमानेन्तोति पटिग्गाहके सुद्धपब्बजिते परियेसन्तो. विसाले माळके ठितोति परिसुद्धपण्डरपुलिनतलाभिरामे विपुले माळके ठितो.

१२५-७. अथद्दसासिं सम्बुद्धन्तिआदीसु महायसं महापरिवारं सब्बलोकं सकलसत्तलोकं विनेतानं विसेसेन नेतारं निब्बानसम्पापकं सयम्भुं सयमेव भूतं अनाचरियकं अग्गपुग्गलं सेट्ठपुग्गलं भगवन्तं भग्यवन्तादिगुणयुत्तं जुतिमन्तं नीलपीतादिपभासम्पन्नं सावकेहि पुरक्खतं परिवारितं आदिच्चमिव सूरियमिव रोचन्तं सोभमानं रथियं वीथियं पटिपन्नकं गच्छन्तं पियदस्सिं नाम सम्बुद्धं अद्दसिन्ति सम्बन्धो. अञ्जलिं पग्गहेत्वानाति बन्धञ्जलिपुटं सिरसि कत्वा सकं चित्तं अत्तनो चित्तं पसादयिं इत्थम्भूतस्स भगवतो गुणे पसादेसिं पसन्नमकासिन्ति अत्थो. मनसाव निमन्तेसिन्ति चित्तेन पवारेसिं. आगच्छतु महामुनीति महितो पूजारहो मुनि भगवा मम निवेसनं आगच्छतु.

१२८. मम सङ्कप्पमञ्ञायाति मय्हं चित्तसङ्कप्पं ञत्वा लोके सत्तलोके अनुत्तरो उत्तरविरहितो सत्था खीणासवसहस्सेहि अरहन्तसहस्सेहि परिवुतो मम द्वारं मय्हं गेहद्वारं उपागमि सम्पापुणि.

१२९. तस्स सम्पत्तस्स सत्थुनो एवं नमक्कारमकासिं. पुरिसाजञ्ञ पुरिसानं आजञ्ञ, सेट्ठ, मम नमक्कारो ते तुय्हं अत्थु भवतु. पुरिसुत्तम पुरिसानं उत्तम अधिकगुणविसिट्ठ ते तुय्हं मम नमक्कारो अत्थु. पासादं पसादजनकं मम निवेसनं अभिरुहित्वा सीहासने उत्तमासने निसीदतन्ति आयाचिन्ति अत्थो.

१३०. दन्तो दन्तपरिवारोति सयं द्वारत्तयेन दन्तो तथा दन्ताहि भिक्खुभिक्खुनीउपासकउपासिकासङ्खाताहि चतूहि परिसाहि परिवारितो. तिण्णो तारयतं वरोति सयं तिण्णो संसारतो उत्तिण्णो निक्खन्तो तारयतं तारयन्तानं विसिट्ठपुग्गलानं वरो उत्तमो भगवा ममाराधनेन पासादं अभिरुहित्वा पवरासने उत्तमासने निसीदि निसज्जं कप्पेसि.

१३१. यं मे अत्थि सके गेहेति अत्तनो गेहे यं आमिसं पच्चुपट्ठितं सम्पादितं रासिकतं अत्थि. ताहं बुद्धस्स पादासिन्ति बुद्धस्स बुद्धप्पमुखस्स सङ्घस्स तं आमिसं पादासिं प-कारेन आदरेन वा अदासिन्ति अत्थो. पसन्नो सेहि पाणिभीति अत्तनो द्वीहि हत्थेहि पस्सन्नचित्तो गहेत्वा पादासिन्ति अत्थो.

१३२. पसन्नचित्तो पसादितमनसङ्कप्पो सुमनो सुन्दरमनो. वेदजातो जातवेदो उप्पन्नसोमनस्सो कतञ्जली सिरसि ठपितअञ्जलिपुटो बुद्धसेट्ठं नमस्सामि सेट्ठस्स बुद्धस्स पणामं करोमीति अत्थो. अहो बुद्धस्सुळारताति पटिविद्धचतुसच्चस्स सत्थुनो उळारता महन्तभावो अहो अच्छरियन्ति अत्थो.

१३३. अट्ठन्नंपयिरूपासतन्ति पयिरुपासन्तानं भुञ्जं भुञ्जन्तानं अट्ठन्नं अरियपुग्गलानं अन्तरे खीणासवा अरहन्तोव बहूति अत्थो. तुय्हेवेसो आनुभावोति एसो आकासचरणउम्मुज्जननिमुज्जनादिआनुभावो तुय्हेव तुय्हं एव आनुभावो, नाञ्ञेसं. सरणं तं उपेमहन्ति तं इत्थम्भूतं तुवं सरणं ताणं लेणं परायनन्ति उपेमि गच्छामि जानामि वाति अत्थो.

१३४. लोकजेट्ठो नरासभो पियदस्सी भगवा भिक्खुसङ्घमज्झे निसीदित्वा इमा ब्याकरणगाथा अभासथ कथेसीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सुमङ्गलत्थेरअपदानवण्णना समत्ता.

दुतियस्स सीहासनवग्गस्स वण्णना समत्ता.