📜

२०. तमालपुप्फियवग्गो

१-१०. तमालपुप्फियत्थेरअपदानादिवण्णना

वीसतिमे वग्गे पठमत्थेरापदानं उत्तानमेव.

. दुतियत्थेरापदाने यं दायवासिको इसीति इसिपब्बज्जं पब्बजित्वा वने वसनभावेन दायवासिको इसीति सङ्खं गतो, अत्तनो अनुकम्पाय तं वनं उपगतस्स सिद्धत्थस्स सत्थुनो वसनमण्डपच्छादनत्थाय यं तिणं, तं लायति छिन्दतीति अत्थो. दब्बछदनं कत्वा अनेकेहि खुद्दकदण्डकेहि मण्डपं कत्वा तं तिणेन छादेत्वा सिद्धत्थस्स भगवतो अहं अदासिं पूजेसिन्ति अत्थो.

. सत्ताहं धारयुं तत्थाति तं मण्डपं तत्थ ठिता देवमनुस्सा सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसिन्नस्स सत्थुनो धारयुं धारेसुन्ति अत्थो. सेसं उत्तानत्थमेवाति.

ततियत्थेरस्स अपदाने खण्डफुल्लियत्थेरोति एत्थ खण्डन्ति कट्ठानं जिण्णत्ता छिन्नभिन्नट्ठानं, फुल्लन्ति कट्ठानं जिण्णट्ठाने कण्णकितमहिच्छत्तकादिपुप्फनं, खण्डञ्च फुल्लञ्च खण्डफुल्लानि, खण्डफुल्लानं पटिसङ्खरणं पुनप्पुनं थिरकरणन्ति खण्डफुल्लपटिसङ्खरणं. इमस्स पन थेरस्स सम्भारपूरणकाले फुस्सस्स भगवतो चेतिये छिन्नभिन्नट्ठाने सुधापिण्डं मक्खेत्वा थिरकरणं खण्डफुल्लपटिसङ्खरणं नाम. तस्मा सो खण्डफुल्लियो थेरोति पाकटो अहोसि. ततियं.

१७. चतुत्थत्थेरस्सापदाने रञ्ञो बद्धचरो अहन्ति रञ्ञो परिचारको कम्मकारको अहोसिन्ति अत्थो.

१९. जलजुत्तमनामिनोति जले उदके जातं जलजं, किं तं पदुमं, पदुमेन समाननामत्ता पदुमुत्तरस्स भगवतोति अत्थो. उत्तमपदुमनामस्स भगवतोति वा अत्थो. चतुत्थं.

पञ्चमं उत्तानत्थमेव.

२८. छट्ठे नगरे द्वारवतियाति महाद्वारवातपानकवाटफलकाहि वतिपाकारट्टालगोपुरकद्दमोदकपरिखाहि च सम्पन्नं नगरन्ति द्वारवतीनगरं, द्वारं वतिञ्च पधानं कत्वा नगरस्स उपलक्खितत्ता ‘‘द्वारवती नगर’’न्ति वोहरन्तीति नगरे द्वारवतियाति वुत्तं. मालावच्छो पुप्फारामो मम अहोसीति अत्थो.

३१. ते किसलयाति ते असोकपल्लवा. छट्ठं.

सत्तमट्ठमनवमानि उत्तानत्थानेव. दसमेपि अपुब्बं नत्थीति.

वीसतिमवण्णना समत्ता.