📜

२४. उदकासनवग्गो

१-१०.उदकासनदायकत्थेरअपदानादिवण्णना

चतुवीसतिमे वग्गे पठमदुतियापदानानि उत्तानानेव.

. ततियापदाने अरुणवतिया नगरेति आ समन्ततो आलोकं करोन्तो उणति उग्गच्छतीति अरुणो, सो तस्मिं विज्जतीति अरुणवती, तस्मिं नगरे आलोकं करोन्तो सूरियो उग्गच्छतीति अत्थो. सेसनगरेसुपि सूरियुग्गमने विज्जमानेपि विसेसवचनं सब्बचतुप्पदानं महियं सयनेपि सति महियं सयतीति महिंसोति वचनं विय रूळ्हिवसेन वुत्तन्ति वेदितब्बं. अथ वा पाकारपासादहम्मियादीसु सुवण्णरजतमणिमुत्तादिसत्तरतनपभाहि अरुणुग्गमनं विय पभावती अरुणवती नाम, तस्मिं अरुणवतिया नगरे, पूपिको पूपविक्कयेन जीविकं कप्पेन्तो अहोसिन्ति अत्थो.

१४. चतुत्थापदाने तिवरायं पुरे रम्मेति तीहि पाकारेहि परिवारिता परिक्खित्ताति तिवरा, खज्जभोज्जादिउपभोगवत्थाभरणादिनच्चगीतादीहि रमणीयन्ति रम्मं, तस्मिं तिवरायं पुरे नगरे रम्मे नळकारो अहं अहोसिन्ति सम्बन्धो.

पञ्चमापदानं उत्तानत्थमेव.

२३. छट्ठापदाने वण्णकारो अहं तदाति नीलपीतरत्तादिवण्णवसेन वत्थानि करोति रञ्जेतीति वण्णकारो. वत्थरजको हुत्वा चेतिये वत्थेहि अच्छादनसमये नानावण्णेहि दुस्सानि रञ्जेसिन्ति अत्थो.

२७. सत्तमापदाने पियालं पुप्फितं दिस्वाति सुपुप्फितं पियालरुक्खं दिस्वा. गतमग्गे खिपिंअहन्ति अहं मिगलुद्दो नेसादो हुत्वा पियालपुप्फं ओचिनित्वा बुद्धस्स गतमग्गे खिपिं पूजेसिन्ति अत्थो.

३०. अट्ठमापदाने सके सिप्पे अपत्थद्धोति अत्तनो तक्कब्याकरणादिसिप्पस्मिं अपत्थद्धो पतिट्ठितो छेको अहं काननं अगमं गतो सम्बुद्धं यन्तं दिस्वानाति वनन्तरे गच्छन्तं विपस्सिं सम्बुद्धं पस्सित्वा. अम्बयागं अदासहन्ति अहं अम्बदानं अदासिन्ति अत्थो.

३३. नवमापदाने जगती कारिता मय्हन्ति अत्थदस्सिस्स भगवतो सरीरधातुनिधापितचेतिये जगति छिन्नभिन्नआलिन्दपुप्फाधानसङ्खाता जगति मया कारिता कारापिताति अत्थो.

दसमापदानं उत्तानत्थमेवाति.

चतुवीसतिमवग्गवण्णना समत्ता.