📜

२५. तुवरदायकवग्गो

१-१०. तुवरदायकत्थेरअपदानादिवण्णना

. पञ्चवीसतिमे वग्गे पठमापदाने भरित्वा तुवरमादायाति तुवरअट्ठिं मुग्गकलयसदिसं तुवरट्ठिं भज्जित्वा पुप्फेत्वा भाजनेन आदाय सङ्घस्स वनमज्झोगाहकस्स अददिं अदासिन्ति अत्थो.

४-५. दुतियापदाने धनुं अद्वेज्झं कत्वानाति मिगादीनं मारणत्थाय धनुं सन्नय्हित्वा चरमानो केसरं ओगतं दिस्वाति सुपुप्फितं खुद्दकसरं दिस्वा बुद्धस्स अभिरोपेसिन्ति अहं चित्तं पसादेत्वा वनं सम्पत्तस्स तिस्सस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो.

९-१०. ततियापदाने जलकुक्कुटोति जातस्सरे चरमानकुक्कुटो. तुण्डेन केसरिं गय्हाति पदुमपुप्फं मुखतुण्डेन डंसित्वा आकासेन गच्छन्तस्स तिस्सस्स भगवतो अभिरोपेसिं पूजेसिन्ति अत्थो.

१४. चतुत्थापदाने विरवपुप्फमादायाति विविधं रवति सद्दं करोतीति विरवं, सद्दकरणवेलायं विकसनतो ‘‘विरव’’न्ति लद्धनामं पुप्फसमूहं आदाय गहेत्वा सिद्धत्थस्स बुद्धस्स अभिरोपयिं पूजेसिन्ति अत्थो.

१७. पञ्चमापदाने कुटिगोपकोति सेनासनपालको. कालेन कालं धूपेसिन्ति सम्पत्तसम्पत्तकालानुकाले धूपेसिं, धूपेन सुगन्धं अकासिन्ति अत्थो. सिद्धत्थस्स भगवतो गन्धकुटिकालानुसारिधूपेन धूपेसिं वासेसिन्ति अत्थो.

छट्ठसत्तमापदानानि उत्तानत्थानेव.

२७. अट्ठमापदाने सत्त सत्तलिपुप्फानीति सत्तलिसङ्खातानि, सत्त पुप्फानि सीसेनादाय वेस्सभुस्स भगवतो अभिरोपेसिं पूजेसिन्ति अत्थो.

३१. नवमापदाने बिम्बिजालकपुप्फानीति रत्तङ्कुरवकपुप्फानि सिद्धत्थस्स भगवतो पूजेसिन्ति अत्थो.

३५. दसमापदाने उद्दालकं गहेत्वानाति जातस्सरे विहङ्गसोब्भे जातं उद्दालकपुप्फं ओचिनित्वा ककुसन्धस्स भगवतो पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

पञ्चवीसतिमवग्गवण्णना समत्ता.