📜
२७. पदुमुक्खिपवग्गो
१-१०. आकासुक्खिपियत्थेरअपदानादिवण्णना
१-२. सत्तवीसतिमे ¶ ¶ वग्गे पठमापदाने जलजग्गे दुवे गय्हाति जले उदके जाते अग्गे उप्पलादयो द्वे पुप्फे गहेत्वा बुद्धस्स समीपं गन्त्वा एकं पुप्फं पादेसु निक्खिपिं पूजेसिं, एकं पुप्फं आकासे खिपिन्ति अत्थो.
दुतियापदानं पाकटमेव.
१०. ततियापदाने बोधिया पादपुत्तमेति उत्तमे बोधिपादपे. अड्ढचन्दं मया दिन्नन्ति तस्मिं बोधिमूले अड्ढचन्दाकारेन मया अनेकपुप्फानि पूजितानीति अत्थो. धरणीरुहपादपेति रुक्खपब्बतरतनादयो धारेतीति धरणी, पथवी, धरणिया रुहति पतिट्ठहतीति धरणीरुहो, पादसङ्खातेन मूलेन उदकं पिवति खन्धविटपादीसु पत्थरियतीति पादपो, धरणीरुहो च सो पादपो चेति धरणीरुहपादपो, तस्मिं धरणीरुहपादपे पुप्फं मया पूजितन्ति अत्थो.
चतुत्थापदानं उत्तानत्थमेव.
१८-१९. पञ्चमापदाने हिमवन्तस्साविदूरेति हिमवन्तस्स आसन्ने. रोमसो नाम पब्बतोति रुक्खलतागुम्बाभावा केवलं दब्बतिणादिसञ्छन्नत्ता रोमसो नाम पब्बतो अहोसि. तम्हि पब्बतपादम्हीति ¶ तस्मिं पब्बतपरियन्ते. समणो भावितिन्द्रियोति समितपापो वूपसन्तकिलेसो समणो वड्ढितइन्द्रियो, रक्खितचक्खुन्द्रियादिइन्द्रियोति अत्थो. अथ वा वड्ढितइन्द्रियो वड्ढितसद्धिन्द्रियादिइन्द्रियोति अत्थो. तस्स समणस्स अहं बिळालिआलुवे गहेत्वा अदासिन्ति अत्थो.
छट्ठसत्तमट्ठमनवमदसमापदानानि उत्तानत्थानेवाति.
सत्तवीसतिमवग्गवण्णना समत्ता.