📜
२९. पण्णदायकवग्गो
१-१०. पण्णदायकत्थेरअपदानादिवण्णना
१-२. एकूनतिंसतिमे ¶ वग्गे पठमापदाने पण्णभोजनभोजनोति खीरपण्णादिभोजनस्स भुञ्जनत्थाय पण्णसालाय निसिन्नो अम्हि भवामीति अत्थो. उपविट्ठञ्च मं सन्तन्ति पण्णसालायं उपविट्ठं सन्तं विज्जमानं मं. उपागच्छि महाइसीति महन्ते सीलादिखन्धे एसनतो महाइसि. लोकपज्जोतो लोकपदीपो सिद्धत्थो भगवा उपगच्छि, मम समीपं अगमासीति अत्थो. निसिन्नस्स पण्णसन्थरेति उपगन्त्वा पण्णसन्थरे निसिन्नस्स खादनत्थाय सेदितं पण्णं मया दिन्नन्ति सम्बन्धो.
५-७. दुतियापदाने सिनेरुसमसन्तोसो धरणीसमसादिसो सिद्धत्थो भगवाति सम्बन्धो. वुट्ठहित्वा समाधिम्हाति निरोधसमापत्तितो वुट्ठहित्वा विसुं हुत्वाति अत्थो. भिक्खाय ममुपट्ठितोति भिक्खाचारवेलाय ‘‘अज्ज मम यो कोचि किञ्चि दानं ददाति, तस्स महप्फल’’न्ति चिन्तेत्वा निसिन्नस्स मम सन्तिकं समीपं उपट्ठितो समीपमागतोति अत्थो. हरीतकं…पे… फारुसकफलानि चाति एवं सब्बं तं फलं सब्बलोकानुकम्पिनो तस्स सिद्धत्थस्स महेसिस्स मया विप्पसन्नेन चेतसा दिन्नन्ति अत्थो.
११-१२. ततियापदाने ¶ सीहं यथा वनचरन्ति वने चरमानं सीहराजं इव चरमानं सिद्धत्थं भगवन्तन्ति सम्बन्धो. निसभाजानियं यथाति वसभो, निसभो, विसभो, आसभोति चत्तारो गवजेट्ठका. तेसु गवसतस्स जेट्ठको वसभो, गवसहस्सस्स जेट्ठको निसभो, गवसतसहस्सस्स जेट्ठको विसभो, गवकोटिसतसहस्सस्स ¶ जेट्ठको आसभो. इध पन आसभो ‘‘निसभो’’ति वुत्तो, आजानीयं अभीतं निच्चलं उसभराजं इवाति अत्थो. ककुधं विलसन्तंवाति पुप्फपल्लवेहि सोभमानं ककुधरुक्खं इव नरासभं नरानं आसभं उत्तमं आगच्छन्तं सिद्धत्थं भगवन्तं दिस्वा सद्धाय सम्पयुत्तत्ता विप्पसन्नेन चेतसा पच्चुग्गमनं अकासिन्ति अत्थो.
चतुत्थापदानादीनि दसमावसानानि सुविञ्ञेय्यानेवाति.
एकूनतिंसतिमवग्गवण्णना समत्ता.