📜

३१. पदुमकेसरवग्गो

१-१०. पदुमकेसरियत्थेरअपदानादिवण्णना

१-२. एकतिंसतिमे वग्गे पठमापदाने इसिसङ्घे अहं पुब्बेति अहं पुब्बे बोधिसम्भारपूरणकाले इसिसङ्घे पच्चेकबुद्धइसिसमूहे तेसं समीपे हिमवन्तपब्बते मातङ्गहत्थिकुले वारणो चण्डहत्थी अहोसिन्ति सम्बन्धो. मनुस्सादयो वारेतीति वारणो, अथ वा वाचाय रवति कोञ्चनादं नदतीति वारणो. महेसीनं पसादेनाति पच्चेकबुद्धमहेसीनं पसादेन. पच्चेकजिनसेट्ठेसु, धुतरागेसु तादिसूति लोकधम्मेहि निच्चलेसु पच्चेकबुद्धेसु पद्मकेसरं पदुमरेणुं ओकिरिं अवसिञ्चिन्ति सम्बन्धो.

दुतियततियापदानानि उत्तानानि.

१३-१६. चतुत्थापदाने महाबोधिमहो अहूति विपस्सिस्स भगवतो चतुमग्गञाणाधारभावतो ‘‘बोधी’’ति लद्धनामस्स रुक्खस्स पूजा अहोसीति अत्थो. रुक्खट्ठस्सेव सम्बुद्धोति अस्स बोधिपूजासमये सन्निपतितस्स महाजनस्स सम्बुद्धो लोकजेट्ठो नरासभो रुक्खट्ठो इव रुक्खे ठितो विय पञ्ञायतीति अत्थो. भगवा तम्हि समयेति तस्मिं बोधिपूजाकरणकाले भगवा भिक्खुसङ्घपुरक्खतो भिक्खुसङ्घेन परिवुतो. वाचासभिमुदीरयन्ति मुदुसिलिट्ठमधुरउत्तमघोसं उदीरयं कथयन्तो निच्छारेन्तो चतुसच्चं पकासेसि, देसेसीति अत्थो. संखित्तेनच देसेन्तोति वेनेय्यपुग्गलज्झासयानुरूपेन देसेन्तो संखित्तेन च वित्थारेन च देसयीति अत्थो. विवट्टच्छदोति रागो छदनं, दोसो छदनं, मोहो छदनं, सब्बकिलेसा छदना’’ति एवं वुत्ता छदना विवटा उग्घाटिता विद्धंसिता अनेनाति विवट्टच्छदो, सम्बुद्धो. तं महाजनं देसनावसेन निब्बापेसि परिळाहं वूपसमेसीति अत्थो. तस्साहं धम्मं सुत्वानाति तस्स भगवतो देसेन्तस्स धम्मं सुत्वा.

२०. पञ्चमापदाने फलहत्थो अपेक्खवाति विपस्सिं भगवन्तं दिस्वा मधुरानि फलानि गहेत्वा अपेक्खवा अतुरितो सणिकं अस्समं गञ्छिन्ति अत्थो.

छट्ठसत्तमापदानानि उत्तानानेव.

४०. अट्ठमापदाने निट्ठिते नवकम्मे चाति सीमाय नवकम्मे निट्ठं गते सति. अनुलेपमदासहन्ति अनुपच्छा सुधालेपं अदासिं, सुधाय लेपापेसिन्ति अत्थो.

नवमदसमापदानानि उत्तानानियेवाति.

एकतिंसमवग्गवण्णना समत्ता.