📜

३. सुभूतिवग्गो

१. सुभूतित्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो सुभूतित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इतो कप्पसतसहस्समत्थके अनुप्पन्नेयेव पदुमुत्तरे भगवति लोकनाथे हंसवतीनगरे अञ्ञतरस्स ब्राह्मणमहासालस्स एकपुत्तको हुत्वा निब्बत्ति, तस्स नन्दमाणवोति नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो अत्तनो परिवारभूतेहि चतुचत्तालीसाय माणवसहस्सेहि सद्धिं पब्बतपादे इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो पञ्चाभिञ्ञायो च निब्बत्तेसि. अन्तेवासिकानम्पि कम्मट्ठानं आचिक्खि. तेपि नचिरस्सेव झानलाभिनो अहेसुं.

तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा हंसवतीनगरं उपनिस्साय विहरन्तो एकदिवसं पच्चूससमये लोकं वोलोकेन्तो नन्दतापसस्स अन्तेवासिकजटिलानं अरहत्तूपनिस्सयं, नन्दतापसस्स च द्वीहङ्गेहि समन्नागतस्स सावकट्ठानन्तरस्स पत्थनं दिस्वा पातोव सरीरपटिजग्गनं कत्वा पुब्बण्हसमये पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो नन्दतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति पस्सन्तस्सेव नन्दतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. नन्दतापसो बुद्धानुभावञ्चेव लक्खणपारिपूरिञ्च दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवटच्छेदो सब्बञ्ञू बुद्धो होति, अयं पुरिसाजानीयो निस्संसयं बुद्धो’’ति ञत्वा पच्चुग्गमनं कत्वा पञ्चपतिट्ठितेन वन्दित्वा आसनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. नन्दतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि. तस्मिं समये चतुचत्तालीससहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नाकारं ओलोकेत्वा आहंसु – ‘‘आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति. नन्दतापसो – ‘‘ताता , किं वदेथ, तुम्हे सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं उपमेतुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं मा मं उपमित्था’’ति आह. अथ ते तापसा – ‘‘सचे अयं ओरको अभविस्स, न अम्हाकं आचरियो एवं उपमं आहरेय्य. याव महावतायं पुरिसाजानीयो’’ति पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ते आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, भगवा च भिक्खाचारवेलायं इधागतो, तस्मा मयं यथाबलं देय्यधम्मं दस्साम, तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा सहत्थेनेव धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. सत्थु चित्तं ञत्वा सतसहस्समत्ता खीणासवा आगन्त्वा सत्थारं वन्दित्वा अट्ठंसु.

अथ नन्दतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सस्सपि आसनं नत्थि. तुम्हेहि अज्ज उळारं भगवतो भिक्खुसङ्घस्स च सक्कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति आह. अचिन्तेय्यत्ता इद्धिविसयस्स ते मुहुत्तेनेव वण्णगन्धरससम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्ञापेसुं. एवं पञ्ञत्तेसु आसनेसु नन्दतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, अम्हाकं दीघरत्तं हिताय सुखाय इमं पुप्फासनं आरुय्ह निसीदथा’’ति आह. निसीदि भगवा पुप्फासने. एवं निसिन्ने सत्थरि सत्थु आकारं ञत्वा भिक्खू अत्तनो अत्तनो पत्तासने निसीदिंसु. नन्दतापसो महन्तं पुप्फच्छत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘तापसानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापन्नभावं ञत्वा भिक्खूपि समापत्तिं समापज्जिंसु. तथागते सत्ताहं निरोधं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह अट्ठंसु. नन्दतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फच्छत्तं धारेन्तोयेव सत्ताहं पीतिसुखेनेव वीतिनामेसि.

सत्था निरोधतो वुट्ठाय अरणविहारिअङ्गेन दक्खिणेय्यङ्गेन चाति द्वीहि अङ्गेहि समन्नागतं एकं सावकं ‘‘इसिगणस्स पुप्फासनानुमोदनं करोही’’ति आणापेसि. सो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो अत्तनो विसये ठत्वा तेपिटकं बुद्धवचनं सम्मसित्वा अनुमोदनमकासि. तस्स देसनावसाने सत्था सयं धम्मं देसेसि. सत्थु देसनावसाने सब्बेपि चतुचत्तालीससहस्सतापसा अरहत्तं पापुणिंसु. सत्था – ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सू अन्तरधायिंसु . अट्ठ परिक्खारा सरीरे पटिमुक्काव अहेसुं. ते सट्ठिवस्सिकत्थेरा विय सत्थारं परिवारयिंसु. नन्दतापसो पन विक्खित्तचित्तताय विसेसं नाधिगञ्छि. तस्स किर अरणविहारित्थेरस्स धम्मं सोतुं आरद्धकालतो पट्ठाय – ‘‘अहो वताहम्पि अनागते एकस्स बुद्धस्स सासने इमिना सावकेन लद्धगुणं लभेय्य’’न्ति चित्तं उदपादि. सो तेन वितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा अञ्जलिं पग्गय्ह सम्मुखे ठितो एवमाह – ‘‘भन्ते, येन भिक्खुना इसिगणस्स पुप्फासनानुमोदना कता, को नामायं तुम्हाकं सासने’’ति? ‘‘अरणविहारिअङ्गेन च दक्खिणेय्यङ्गेन च एतदग्गट्ठानं पत्तो एसो भिक्खू’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फच्छत्तं धारेन्तेन सक्कारो कतो, तेन अधिकारेन अञ्ञं सम्पत्तिं न पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अयं थेरो विय द्वीहङ्गेहि समन्नागतो सावको भवेय्य’’न्ति पत्थनं अकासि.

सत्था ‘‘समिज्झिस्सति नु खो इमस्स तापसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्सं अतिक्कमित्वा समिज्झनकभावं दिस्वा, ‘‘तापस, न ते अयं पत्थना मोघं भविस्सति, अनागते कप्पसतसहस्सं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सन्तिके समिज्झिस्सती’’ति धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि. नन्दतापसो याव चक्खुपथं न समतिक्कमति, ताव सत्थु भिक्खुसङ्घस्स च अञ्जलिं पग्गहेत्वा अट्ठासि. सो अपरभागे कालेन कालं सत्थारं उपसङ्कमित्वा धम्मं सुणित्वा अपरिहीनज्झानोव कालं कत्वा ब्रह्मलोके निब्बत्तो. ततो पन चुतो अपरानिपि पञ्च जातिसतानि पब्बजित्वा आरञ्ञकोव अहोसि, कस्सपसम्मासम्बुद्धकालेपि पब्बजित्वा आरञ्ञको हुत्वा गतपच्चागतवत्तं पूरेसि. एतं किर वत्तं अपरिपूरेत्वा महासावकभावं पापुणन्ता नाम नत्थि, गतपच्चागतवत्तं पन आगमट्ठकथासु वुत्तनयेनेव वेदितब्बं. सो वीसतिवस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा कालं कत्वा तावतिंसदेवलोके निब्बत्ति.

एवं सो तावतिंसभवने अपरापरं उप्पज्जनवसेन दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके अनेकसतक्खत्तुं चक्कवत्तिराजा पदेसराजा च हुत्वा उळारं मनुस्ससम्पत्तिं अनुभवित्वा अम्हाकं भगवतो उप्पन्नकाले सावत्थियं सुमनसेट्ठिस्स गेहे अनाथपिण्डिकस्स कनिट्ठो हुत्वा निब्बत्ति. सुभूतीतिस्स नामं अहोसि.

तेन च समयेन अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं गन्त्वा तत्थ वेळुवनपटिग्गहणादिना लोकानुग्गहं करोन्तो राजगहं उपनिस्साय सीतवने विहासि. तदा अनाथपिण्डिको सेट्ठि सावत्थियं उट्ठानकं भण्डं गहेत्वा अत्तनो सहायस्स राजगहसेट्ठिनो गेहं गन्त्वा बुद्धुप्पादं सुत्वा सत्थारं सीतवने विहरन्तं उपसङ्कमित्वा पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय सत्थारं सावत्थिं आगमनत्थाय याचित्वा ततो पञ्चचत्तालीसयोजने मग्गे योजने योजने सतसहस्सपरिच्चागेन विहारे पतिट्ठापेत्वा सावत्थियं अट्ठकरीसप्पमाणं जेतस्स कुमारस्स उय्यानभूमिं कोटिसन्थारेन किणित्वा तत्थ भगवतो विहारं कारेत्वा अदासि. विहारमहदिवसे अयं सुभूतिकुटुम्बिको अनाथपिण्डिकसेट्ठिना सद्धिं गन्त्वा धम्मं सुणन्तो सद्धं पटिलभित्वा पब्बजि. सो उपसम्पन्नो द्वे मातिका पगुणा कत्वा कम्मट्ठानं कथापेत्वा अरञ्ञे समणधम्मं करोन्तो मेत्ताझानं निब्बत्तेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

सो धम्मं देसेन्तो यस्मा सत्थारा देसितनियामेन अनोदिस्सकं कत्वा देसेति, तस्मा अरणविहारीनं अग्गो नाम जातो. यस्मा च पिण्डाय चरन्तो घरे घरे मेत्ताझानं समापज्जित्वा वुट्ठाय भिक्खं पटिग्गण्हाति ‘‘एवं दायकानं महप्फलं भविस्सती’’ति, तस्मा दक्खिणेय्यानं अग्गो नाम जातो. तेन नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं दक्खिणेय्यानञ्च यदिदं सुभूती’’ति (अ. नि. १.१९८, २०१) द्वयङ्गसमन्नागते अग्गट्ठाने ठपेसि. एवमयं महाथेरो अत्तना पूरितपारमीनं फलस्स मत्थकं अरहत्तं पत्वा लोके अभिञ्ञातो अभिलक्खितो हुत्वा बहुजनहिताय जनपदचारिकं चरन्तो अनुपुब्बेन राजगहं अगमासि.

राजा बिम्बिसारो थेरस्स आगमनं सुत्वा उपसङ्कमित्वा वन्दित्वा ‘‘इधेव, भन्ते, वसथ, वसनट्ठानं वो करिस्सामी’’ति वत्वा पक्कन्तो विस्सरि. थेरो सेनासनं अलभन्तो अब्भोकासे वीतिनामेसि. थेरस्सानुभावेन देवो न वस्सति. मनुस्सा अवुट्ठिताय उपद्दुता रञ्ञो निवेसनद्वारे उक्कुट्ठिं अकंसु. राजा ‘‘केन नु खो कारणेन देवो न वस्सती’’ति वीमंसन्तो ‘‘थेरस्स अब्भोकासवासेन मञ्ञे न वस्सती’’ति चिन्तेत्वा तस्स पण्णकुटिं कारापेत्वा ‘‘इमिस्सं, भन्ते, पण्णकुटियं वसथा’’ति वत्वा वन्दित्वा पक्कामि. थेरो कुटिं पविसित्वा तिणसन्थारके पल्लङ्केन निसीदि. तदा देवो थोकं थोकं फुसायति, न सम्माधारं अनुपवेच्छति. अथ थेरो लोकस्स अवुट्ठिकभयं विधमितुकामो अत्तनो अज्झत्तिकबाहिरवत्थुकस्स परिस्सयस्स अभावं पवेदेन्तो ‘‘छन्ना मे कुटिका’’ति (थेरगा. १) गाथमाह. तस्सत्थो थेरगाथायं वुत्तोयेव.

कस्मा पनेते महाथेरा अत्तनो गुणे पकासेन्तीति? इमिना दीघेन अद्धुना अनधिगतपुब्बं परमगम्भीरं अतिविय सन्तं पणीतं अत्तना अधिगतलोकुत्तरधम्मं पच्चवेक्खित्वा पीतिवेगसमुस्साहितउदानदीपनत्थं सासनस्स निय्यानिकभावविभावनत्थञ्च परमप्पिच्छा अरिया अत्तनो गुणे पकासेन्ति. यथा तं लोकनाथो बोधनेय्यानं अज्झासयवसेन ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतुवेसारज्जविसारदो’’तिआदिना (अ. नि. १०.२१; म. नि. १. १४८ अत्थतो समानं) अत्तनो गुणे पकासेति. एवमयं थेरस्स अञ्ञाब्याकरणगाथापि अहोसीति.

. एवं सो पत्तअरहत्तफलो पत्तएतदग्गट्ठानो च अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तत्थ हिमवन्तस्साति हिमालयपब्बतस्स अविदूरे आसन्ने समीपे पब्बतपादे मनुस्सानं गमनागमनसम्पन्ने सञ्चरणट्ठानेति अत्थो. निसभो नाम पब्बतोति पब्बतानं जेट्ठत्ता नामेन निसभो नाम सेलमयपब्बतो अहोसीति सम्बन्धो. अस्समो सुकतो मय्हन्ति तत्थ पब्बते मय्हं वसनत्थाय अस्समो अरञ्ञावासो सुट्ठु कतो. कुटिरत्तिट्ठानदिवाट्ठानवतिपरिक्खेपादिवसेन सुन्दराकारेन कतोति अत्थो. पण्णसाला सुमापिताति पण्णेहि छादिता साला मय्हं निवासनत्थाय सुट्ठु मापिता निट्ठापिताति अत्थो.

. कोसियो नाम नामेनाति मातापितूहि कतनामधेय्येन कोसियो नाम. उग्गतापनो पाकटतपो घोरतपो. एकाकियो अञ्ञेसं अभावा अहं एव एको. अदुतियो दुतियतापसरहितो जटिलो जटाधारी तापसो तदा तस्मिं काले निसभे पब्बते वसामि विहरामीति सम्बन्धो.

. फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदाति तदा तस्मिं निसभपब्बते वसनकाले तिण्डुकादिफलं मुळालादिमूलं, कारपण्णादिपण्णञ्च रुक्खतो ओचिनित्वा न भुञ्जामीति अत्थो. एवं सति कथं जीवतीति तं दस्सेन्तो पवत्तंव सुपाताहन्ति आह. तत्थ पवत्तं सयमेव जातं सुपातं अत्तनो धम्मताय पतितं पण्णादिकं निस्साय आहारं कत्वा अहं तावदे तस्मिं काले जीवामि जीविकं कप्पेमीति सम्बन्धो. ‘‘पवत्तपण्डुपण्णानी’’ति वा पाठो, तस्स सयमेव पतितानि पण्डुपण्णानि रुक्खपत्तानि उपनिस्साय जीवामीति अत्थो.

. नाहं कोपेमि आजीवन्ति अहं जीवितं चजमानोपि परिच्चागं कुरुमानोपि तण्हावसेन फलमूलादिआहारपरियेसनाय सम्मा आजीवं न कोपेमि न नासेमीति सम्बन्धो. आराधेमि सकं चित्तन्ति सकं चित्तं अत्तनो मनं अप्पिच्छताय सन्तुट्ठिया च आराधेमि पसादेमि. विवज्जेमि अनेसनन्ति वेज्जकम्मदूतकम्मादिवसेन अनेसनं अयुत्तपरियेसनं विवज्जेमि दूरं करोमि.

. रागूपसंहितं चित्तन्ति यदा यस्मिं काले मम रागेन सम्पयुत्तं चित्तं उप्पज्जति, तदा सयमेव अत्तनायेव पच्चवेक्खामि ञाणेन पटिवेक्खित्वा विनोदेमि. एकग्गो तं दमेमहन्ति अहं एकस्मिं कम्मट्ठानारम्मणे अग्गो समाहितो तं रागचित्तं दमेमि दमनं करोमि.

. रज्जसे रज्जनीये चाति रज्जनीये अल्लीयितब्बे रूपारम्मणादिवत्थुस्मिं रज्जसे अल्लीनो असि भवसि. दुस्सनीये च दुस्ससेति दूसितब्बे दोसकरणवत्थुस्मिं दूसको असि. मुय्हसे मोहनीये चाति मोहितब्बे मोहकरणवत्थुस्मिं मोय्हसि मूळ्हो असि भवसि. तस्मा तुवं वना वनतो अरञ्ञवासतो निक्खमस्सु अपगच्छाहीति एवं अत्तानं दमेमीति सम्बन्धो.

२४. तिम्बरूसकवण्णाभोति सुवण्णतिम्बरूसकवण्णाभो, जम्बोनदसुवण्णवण्णोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सुभूतित्थेरअपदानवण्णना समत्ता.

२. उपवानत्थेरअपदानवण्णना

पदुमुत्तरोनाम जिनोतिआदिकं आयस्मतो उपवानत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळकुम्भण्डयक्खगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरसाटकं वेळग्गे लग्गेत्वा आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो तं आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. सो तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो हुत्वा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवानोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा छळभिञ्ञो अहोसि. यदा भगवतो अफासु अहोसि, तदा थेरो उण्होदकं तथारूपं पानकञ्च भेसज्जं भगवतो उपनामेसि. तेनस्स सत्थुनो रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासि.

५२. एवं सो पत्तअरहत्तफलो अधिगतएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ सब्बेसं लोकियलोकुत्तरधम्मानं पारगू परियोसानं निब्बानं गतो पत्तो पदुमुत्तरो नाम जिनो जितपञ्चमारो भगवा अग्गिक्खन्धो इव छब्बण्णा बुद्धरंसियो जलित्वा सब्बलोकं धम्मपज्जोतेन ओभासेत्वा सम्बुद्धो सुट्ठु बुद्धो अविज्जानिद्दूपगताय पजाय सवासनाय किलेसनिद्दाय पटिबुद्धो विकसितनेत्तपङ्कजो परिनिब्बुतो खन्धपरिनिब्बानेन निब्बुतो अदस्सनं गतोति सम्बन्धो.

५७. जङ्घाति चेतियकरणकाले उपचिनितब्बानं इट्ठकानं ठपनत्थाय, निबन्धियमानसोपानपन्ति.

८८. सुधोतंरजकेनाहन्ति वत्थधोवकेन पुरिसेन सुट्ठु धोवितं सुविसुद्धकतं, उत्तरेय्यपटं मम उत्तरसाटकं अहं वेळग्गे लग्गित्वा धजं कत्वा उक्खिपिं, अम्बरे आकासे उस्सापेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

उपवानत्थेरअपदानवण्णना समत्ता.

३. तिसरणगमनियत्थेरअपदानवण्णना

नगरे बन्धुमतियातिआदिकं आयस्मतो तिसरणगमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलगेहे निब्बत्तित्वा अन्धमातापितरो उपट्ठासि. सो एकदिवसं चिन्तेसि – ‘‘अहं मातापितरो उपट्ठहन्तो पब्बजितुं न लभामि, यंनूनाहं तीणि सरणानि गण्हिस्सामि , एवं दुग्गतितो मोचेस्सामी’’ति निसभं नाम विपस्सिस्स भगवतो अग्गसावकं उपसङ्कमित्वा तीणि सरणानि गण्हि. सो तानि वस्ससतसहस्सानि रक्खित्वा तेनेव कम्मेन तावतिंसभवने निब्बत्तो, ततो परं देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थिनगरे महासालकुले निब्बत्तो विञ्ञुतं पत्तो सत्तवस्सिकोव दारकेहि परिवुतो एकं सङ्घारामं अगमासि. तत्थ एको खीणासवत्थेरो तस्स धम्मं देसेत्वा सरणानि अदासि. सो तानि गहेत्वा पुब्बे अत्तनो रक्खितानि सरणानि सरित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तं अरहत्तप्पत्तं भगवा उपसम्पादेसि.

१०६. सो अरहत्तप्पत्तो उपसम्पन्नो हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो नगरे बन्धुमतियातिआदिमाह. तत्थ मातु उपट्ठाको अहुन्ति अहं मातापितूनं उपट्ठाको भरको बन्धुमतीनगरे अहोसिन्ति सम्बन्धो.

१०८. तमन्धकारपिहिताति मोहन्धकारेन पिहिता छादिता. तिविधग्गीहि डय्हरेति रागग्गिदोसग्गिमोहग्गिसङ्खातेहि तीहि अग्गीहि डय्हरे डय्हन्ति सब्बे सत्ताति सम्बन्धो.

११४. अट्ठ हेतू लभामहन्ति अट्ठ कारणानि सुखस्स पच्चयभूतानि कारणानि लभामि अहन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

तिसरणगमनियत्थेरअपदानवण्णना समत्ता.

४. पञ्चसीलसमादानियत्थेरअपदानवण्णना

नगरे चन्दवतियातिआदिकं आयस्मतो पञ्चसीलसमादानियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो पुरिमभवे कताकुसलकम्मानुरूपेन दलिद्दो हुत्वा अप्पन्नपानभोजनो परेसं भतिं कत्वा जीवन्तो संसारे आदीनवं ञत्वा पब्बजितुकामोपि पब्बज्जं अलभमानो अनोमदस्सिस्स भगवतो सावकस्स निसभत्थेरस्स सन्तिके पञ्च सिक्खापदानि समादियि. दीघायुककाले उप्पन्नत्ता वस्ससतसहस्सानि सीलं परिपालेसि. तेन कम्मेन सो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं महाभोगकुले निब्बत्तो. मातापितरो सीलं समादियन्ते दिस्वा अत्तनो सीलं सरित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा पब्बजि.

१३४. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो उदानवसेन पुब्बचरितापदानं पकासेन्तो नगरे चन्दवतियातिआदिमाह. भतकोआसहं तदाति तदा मम पुञ्ञकरणकाले अहं भतको भतिया कम्मकारको आसिं अहोसिं. परकम्मायने युत्तोति भतिया परेसं कम्मकरणे आयुत्तो योजितो ओकासाभावेन संसारतो मुच्चनत्थाय अहं पब्बज्जं न लभामि.

१३५. महन्धकारपिहिताति महन्तेहि किलेसन्धकारेहि पिहिता संवुता थकिता. तिविधग्गीहि डय्हरेति नरकग्गिपेतग्गिसंसारग्गिसङ्खातेहि तीहि अग्गीहि डय्हन्ति. अहं पन केन उपायेन केन कारणेन विसंयुत्तो भवेय्यन्ति अत्थो.

१३६. देय्यधम्मो अन्नपानादिदातब्बयुत्तकं वत्थु मय्हं नत्थि, तस्साभावेन अहं वराको दुक्खितो भतको भतिया जीवनको यंनूनाहं पञ्चसीलं रक्खेय्यं परिपूरयन्ति पञ्चसीलं समादियित्वा परिपूरेन्तो यंनून रक्खेय्यं साधुकं भद्दकं सुन्दरं कत्वा परिपालेय्यन्ति अत्थो.

१४८. स्वाहं यसमनुभविन्ति सो अहं देवमनुस्सेसु महन्तं यसं अनुभविं तेसं सीलानं वाहसा आनुभावेनाति अत्थो. कप्पकोटिम्पि तेसं सीलानं फलं कित्तेन्तो एककोट्ठासमेव कित्तये पाकटं करेय्यन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

पञ्चसीलसमादानियत्थेरअपदानवण्णना समत्ता.

५. अन्नसंसावकत्थेरअपदानवण्णना

सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो अन्नसंसावकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो पिण्डाय चरन्तं द्वत्तिंसमहापुरिसलक्खणब्यामप्पभामण्डलोपसोभितं भगवन्तं दिस्वा पसन्नमानसो भगवन्तं निमन्तेत्वा गेहं नेत्वा वरअन्नपानेन सन्तप्पेत्वा सम्पवारेत्वा भोजेसि. सो तेनेव चित्तप्पसादेन ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवित्वा ततो चवित्वा मनुस्सलोके निब्बत्तित्वा मनुस्ससम्पत्तिं अनुभवित्वा ततो अपरापरं देवमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो पुब्बे कतपुञ्ञनामवसेन अन्नसंसावकत्थेरोति पाकटनामो अहोसि.

१५५-६. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो ‘‘एवं मया इमिना पुञ्ञसम्भारानुभावेन पत्तं अरहत्त’’न्ति अत्तनो पुब्बचरितापदानं उदानवसेन पकासेन्तो सुवण्णवण्णन्तिआदिमाह . तत्थ सुवण्णस्स वण्णो विय वण्णो यस्स भगवतो सोयं सुवण्णवण्णो, तं सुवण्णवण्णं सम्बुद्धं सिद्धत्थन्ति अत्थो. गच्छन्तं अन्तरापणेति वेस्सानं आपणपन्तीनं अन्तरवीथियं गच्छमानं. कञ्चनग्घियसंकासन्ति सुवण्णतोरणसदिसं बात्तिंसवरलक्खणं द्वत्तिंसवरलक्खणेहि सम्पन्नं लोकपज्जोतं सकललोकदीपभूतं अप्पमेय्यं पमाणविरहितं अनोपमं उपमाविरहितं जुतिन्धरं पभाधारं नीलपीतादिछब्बण्णबुद्धरंसियो धारकं सिद्धत्थं दिस्वा परमं उत्तमं पीतिं अलत्थं अलभिन्ति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.

अन्नसंसावकत्थेरअपदानवण्णना समत्ता.

६. धूपदायकत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो धूपदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो सिद्धत्थे भगवति चित्तं पसादेत्वा तस्स भगवतो गन्धकुटियं चन्दनागरुकाळानुसारिआदिना कतेहि अनेकेहि धूपेहि धूपपूजं अकासि. सो तेन पुञ्ञेन देवेसु च मनुस्सेसु च उभयसम्पत्तियो अनुभवन्तो निब्बत्तनिब्बत्तभवे पूजनीयो हुत्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो पुञ्ञसम्भारानुभावेन सासने पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा कतधूपपूजापुञ्ञत्ता नामेन धूपदायकत्थेरोति सब्बत्थ पाकटो. सो पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं दस्सेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. सिद्धो परिपुण्णो सब्बञ्ञुतञ्ञाणादिगुणसङ्खातो अत्थो पयोजनं यस्स भगवतो सोयं सिद्धत्थो, तस्स सिद्धत्थस्स भगवतो भग्यादिगुणवन्तस्स लोकजेट्ठस्स सकललोकुत्तमस्स तादिनो इट्ठानिट्ठेसु तादिसस्स अचलसभावस्साति अत्थो. सेसं उत्तानत्थमेवाति.

धूपदायकत्थेरअपदानवण्णना समत्ता.

७. पुलिनपूजकत्थेरअपदानवण्णना

विपस्सिस्सभगवतोतिआदिकं आयस्मतो पुलिनपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो सासने पसन्नचित्तो चेतियङ्गणबोधियङ्गणेसु पुराणवालुकं अपनेत्वा नवं मुत्तादलसदिसपण्डरपुलिनं ओकिरित्वा माळकं अलङ्करि. तेन कम्मेन सो देवलोके निब्बत्तो तत्थ दिब्बेहि रतनेहि विज्जोतमाने अनेकयोजने कनकविमाने दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके सत्तरतनसम्पन्नो चक्कवत्ती राजा हुत्वा मनुस्ससम्पत्तिं अनुभवित्वा अपरापरं संसरन्तो इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तो सासने पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो अत्तनो कतपुञ्ञनामसदिसेन नामेन पुलिनपूजकत्थेरोति पाकटो.

१६५. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं दस्सेन्तो विपस्सिस्स भगवतोतिआदिमाह. तत्थ विविधं पस्सतीति विपस्सी, विविच्च पस्सतीति वा विपस्सी, विविधे अत्तत्थपरत्थादिभेदे अत्थे पस्सतीति वा विपस्सी, विविधे वोहारपरमत्थादिभेदे पस्सतीति वा विपस्सी, तस्स विपस्सिस्स बोधिया पादपुत्तमे उत्तमे बोधिरुक्खमण्डलमाळके पुराणपुलिनं वालुकं छड्डेत्वा सुद्धं पण्डरं पुलिनं आकिरिं सन्थरिं. सेसं सुविञ्ञेय्यमेवाति.

पुलिनपूजकत्थेरअपदानवण्णना समत्ता.

८. उत्तियत्थेरअपदानवण्णना

चन्दभागानदीतीरेतिआदिकं आयस्मतो उत्तियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले चन्दभागानदियं सुसुमारो हुत्वा निब्बत्तो नदीतीरं उपगतं भगवन्तं दिस्वा पसन्नचित्तो पारं नेतुकामो तीरसमीपेयेव निपज्जि. भगवा तस्स अनुकम्पाय पिट्ठियं पादे ठपेसि. सो तुट्ठो उदग्गो पीतिवेगेन महुस्साहो हुत्वा सोतं छिन्दन्तो सीघेन जवेन भगवन्तं परतीरं नेसि. भगवा तस्स चित्तप्पसादं ञत्वा ‘‘अयं इतो चुतो देवलोके निब्बत्तिस्सति , ततो पट्ठाय सुगतीसुयेव संसरन्तो इतो चतुन्नवुतिकप्पे अमतं पापुणिस्सती’’ति ब्याकरित्वा पक्कामि.

सो तथा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, उत्तियोतिस्स नामं अकंसु. सो वयप्पत्तो ‘‘अमतं परियेसिस्सामी’’ति परिब्बाजको हुत्वा एकदिवसं भगवन्तं दिस्वा उपसङ्कमित्वा वन्दित्वा धम्मं सुत्वा पटिलद्धसद्धो हुत्वा सासने पब्बजित्वा सीलदिट्ठीनं अविसोधितत्ता विसेसं निब्बत्तेतुं असक्कोन्तो अञ्ञं भिक्खुं विसेसं निब्बत्तेत्वा अञ्ञं ब्याकरोन्तं दिस्वा सत्थारं उपसङ्कमित्वा सङ्खेपेन ओवादं याचि. सत्थापि तस्स , ‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेही’’तिआदिना (सं. नि. ५.३८२) सङ्खेपेनेव ओवादं अदासि. सो सत्थु ओवादे ठत्वा विपस्सनं आरभि. तस्स आरद्धविपस्सकस्स आबाधो उप्पज्जि. उप्पन्ने आबाधे जातसंवेगो वीरियारम्भवत्थुं ञत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

१६९. एवं सो कतसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तत्थ चन्दभागानदीतीरेति परिसुद्धपण्डरपुलिनतलेहि च पभासम्पन्नपसन्नमधुरोदकपरिपुण्णताय च चन्दप्पभाकिरणसस्सिरीकाभा नदमाना सद्दं कुरुमाना गच्छतीति चन्दभागानदी, तस्सा चन्दभागानदिया तीरे सुसुमारो अहोसिन्ति सम्बन्धो. तत्थ सुसुमारोति खुद्दकमच्छगुम्बे खण्डाखण्डिकं करोन्तो मारेतीति सुसुमारो, चण्डमच्छो कुम्भीलोति अत्थो. सभोजनपसुतोहन्ति अहं सभोजने सकगोचरे पसुतो ब्यावटो. नदीतित्थं अगच्छहन्ति भगवतो आगमनकाले अहं नदीतित्थं अगच्छिं पत्तोम्हि.

१७०. सिद्धत्थो तम्हि समयेति तस्मिं मम तित्थगमनकाले सिद्धत्थो भगवा अग्गपुग्गलो सब्बसत्तेसु जेट्ठो सेट्ठो सयम्भू सयमेव भूतो जातो बुद्धभूतो सो भगवा नदिं तरितुकामो नदीतीरं उपागमि.

१७२. पेत्तिकं विसयं मय्हन्ति मय्हं पितुपितामहादीहि परम्परानीतं, यदिदं सम्पत्तसम्पत्तमहानुभावानं तरणन्ति अत्थो.

१७३. ममउग्गज्जनं सुत्वाति मय्हं उग्गज्जनं आराधनं सुत्वा महामुनि भगवा अभिरुहीति सम्बन्धो. सेसं उत्तानत्थमेवाति.

उत्तियत्थेरअपदानवण्णना समत्ता.

९. एकञ्जलिकत्थेरअपदानवण्णना

सुवण्णवण्णन्तिआदिकं आयस्मतो एकञ्जलिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो पिण्डाय चरन्तं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो अञ्जलिं पग्गहेत्वा अट्ठासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजनीयो हुत्वा उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुले निब्बत्तित्वा सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि. पुब्बे कतपुञ्ञवसेन एकञ्जलिकत्थेरोति पाकटो.

१८०. सो अत्तनो पुब्बकम्मं सरित्वा तं हत्थतले आमलकं विय दिस्वा उदानवसेन पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णन्तिआदिमाह. विपस्सिं सत्थवाहग्गन्ति वाणिजे कन्तारा वहति तारेतीति सत्थवाहो . वाळकन्तारा चोळकन्तारा दुब्भिक्खकन्तारा निरुदककन्तारा यक्खकन्तारा अप्पभक्खकन्तारा च तारेति उत्तारेति पतारेति नित्तारेति खेमन्तभूमिं पापेतीति अत्थो. को सो? वाणिजजेट्ठको. सत्थवाहसदिसत्ता अयम्पि भगवा सत्थवाहो. तथा हि सो तिविधं बोधिं पत्थयन्ते कतपुञ्ञसम्भारे सत्ते जातिकन्तारा जराकन्तारा ब्याधिकन्तारा मरणकन्तारा सोकपरिदेवदुक्खदोमनस्सुपायासकन्तारा च सब्बस्मा संसारकन्तारा च तारेति उत्तारेति पतारेति नित्तारेति निब्बानथलं पापेतीति अत्थो. सत्थवाहो च सो अग्गो सेट्ठो पधानो चाति सत्थवाहग्गो, तं सत्थवाहग्गं विपस्सिं सम्बुद्धन्ति सम्बन्धो. नरवरं विनायकन्ति नरानं अन्तरे असिथिलपरक्कमोति नरवीरो, तं. विसेसेन कतपुञ्ञसम्भारे सत्ते नेति निब्बानपुरं पापेतीति विनायको, तं.

१८१. अदन्तदमनं तादिन्ति रागदोसमोहादिकिलेससम्पयुत्तत्ता कायवचीमनोद्वारेहि अदन्ते सत्ते दमेतीति अदन्तदमनो, तं. इट्ठानिट्ठेसु अकम्पियतादिगुणयुत्तोति तादी, तं. महावादिं महामतिन्ति सकसमयपरसमयवादीनं अन्तरे अत्तना समधिकपुग्गलविरहितत्ता महावादी , महती पथविसमाना मेरुसमाना च मति यस्स सो महामति, तं महावादिं महामतिं सम्बुद्धन्ति इमिना तुल्याधिकरणं. सेसं सुविञ्ञेय्यमेवाति.

एकञ्जलिकत्थेरअपदानवण्णना समत्ता.

१०. खोमदायकत्थेरअपदानवण्णना

नगरे बन्धुमतियातिआदिकं आयस्मतो खोमदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वयप्पत्तो सासने अभिप्पसन्नो रतनत्तयमामको विपस्सिस्स भगवतो सन्तिके धम्मं सुत्वा पसन्नमानसो खोमदुस्सेन पूजं अकासि. सो तदेव मूलं कत्वा यावजीवं पुञ्ञानि कत्वा ततो देवलोके निब्बत्तो. छसु देवेसु अपरापरं दिब्बसुखं अनुभवित्वा ततो चवित्वा मनुस्सलोके चक्कवत्तिआदिअनेकविधमनुस्ससम्पत्तिं अनुभवित्वा परिपाकगते पुञ्ञसम्भारे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि. कतपुञ्ञनामेन खोमदायकत्थेरोति पाकटो.

१८४. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं दस्सेन्तो नगरे बन्धुमतियातिआदिमाह. तत्थ बन्धु वुच्चति ञातको, ते बन्धू यस्मिं नगरे अञ्ञमञ्ञं सङ्घटिता वसन्ति, तं नगरं ‘‘बन्धुमती’’ति वुच्चति. रोपेमि बीजसम्पदन्ति दानसीलादिपुञ्ञबीजसम्पत्तिं रोपेमि पट्ठपेमीति अत्थो.

खोमदायकत्थेरअपदानवण्णना समत्ता.

ततियस्स सुभूतिवग्गस्स वण्णना समत्ता.

चतुभाणवारवण्णना निट्ठिता.