📜
३२. आरक्खदायकवग्गो
१-१०. आरक्खदायकत्थेरअपदानादिवण्णना
बात्तिंसतिमवग्गे ¶ पठमदुतियततियापदानानि सुविञ्ञेय्यानेव.
१६. चतुत्थापदाने जलजग्गेहि ओकिरिन्ति जलजेहि उत्तमेहि उप्पलपदुमादीहि पुप्फेहि ओकिरिं पूजेसिन्ति अत्थो.
पञ्चमापदानं उत्तानमेव.
२६-२७. छट्ठापदाने चेतियं उत्तमं नाम, सिखिनो लोकबन्धुनोति सकललोकत्तयस्स बन्धुनो ञातकस्स सिखिस्स भगवतो उत्तमं चेतियं. इरीणे जनसञ्चरविरहिते वने मनुस्सानं कोलाहलविरहिते महाअरञ्ञे अहोसीति सम्बन्धो. अन्धाहिण्डामहं तदाति तस्मिं काले वने मग्गमूळ्हभावेन अन्धो, न चक्खुना ¶ अन्धो, अहं आहिण्डामि मग्गं परियेसामीति अत्थो. पवना निक्खमन्तेनाति महावनतो निक्खमन्तेन मया सीहासनं उत्तमासनं, सीहस्स वा भगवतो आसनं दिट्ठन्ति अत्थो. एकंसं अञ्जलिं कत्वाति एकंसं उत्तरासङ्गं कत्वा सिरसि अञ्जलिं ठपेत्वाति अत्थो. सन्थविं लोकनायकन्ति सकललोकत्तयनयं तं निब्बानं पापेन्तं थोमितं थुतिं अकासिन्ति अत्थो.
३४. सत्तमापदाने ¶ सुदस्सनो महावीरोति सुन्दरदस्सनो द्वत्तिंसमहापुरिसलक्खणसम्पन्नसरीरत्ता मनोहरदस्सनो महावीरियो सिद्धत्थो भगवाति सम्बन्धो. वसतिघरमुत्तमेति उत्तमे विहारे वसतीति अत्थो.
अट्ठमनवमदसमापदानानि उत्तानानेवाति.
बात्तिंसतिमवग्गवण्णना समत्ता.