📜
४०. पिलिन्दवच्छवग्गो
१. पिलिन्दवच्छत्थेरअपदानवण्णना
चत्तालीसमवग्गे ¶ ¶ अपदाने नगरे हंसवतियातिआदिकं आयस्मतो पिलिन्दवच्छत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे दोवारिककुले निब्बत्तो महद्धनो महाभोगो अहोसि. सो कोटिसन्निचितधनरासिं ओलोकेत्वा रहो निसिन्नो ‘‘इमं सब्बधनं मया सम्मा गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा ‘‘बुद्धप्पमुखस्स भिक्खुसङ्घस्स सब्बपरिक्खारदानं दातुं वट्टती’’ति सन्निट्ठानं कत्वा छत्तसतसहस्सं आदिं कत्वा सब्बपरिभोगपरिक्खारानिपि सतसहस्सवसेन कारेत्वा पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. एवं सत्ताहं दानं दत्वा परियोसानदिवसे निब्बानाधिगमं पत्थेत्वा यावजीवं पुञ्ञानि कत्वा ¶ जीवितपरियोसाने देवलोके निब्बत्तो छ कामावचरे दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो गोत्तवसेन पिलिन्दवच्छोति पाकटो अहोसि.
१. सो एकदिवसं सत्थु सन्तिके धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो उदानवसेन तं पकासेन्तो नगरे हंसवतियातिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. आसिं दोवारिको अहन्ति अहं हंसवतीनगरे रञ्ञो गेहद्वारे द्वारपालको आसिं अहोसिन्ति अत्थो. अक्खोभं अमितं भोगन्ति रञ्ञो वल्लभत्ता अञ्ञेहि खोभेतुं चालेतुं असक्कुणेय्यं अमितं अपरिमाणभोगं धनं मम घरे सन्निचितं रासीकतं अहोसीति अत्थो.
३. बहू मेधिगता भोगाति अनेका भोगा मे मया अधिगता पत्ता पटिलद्धाति अत्थो ¶ . सत्थवासिआदीनं परिक्खारानं नामानि नयानुयोगेन सुविञ्ञेय्यानि. परिक्खारदानानिसंसानि च सुविञ्ञेय्यानेवाति.
पिलिन्दवच्छत्थेरअपदानवण्णना समत्ता.
दुतियततियचतुत्थपञ्चमापदानानि उत्तानानेवाति.
६. बाकुलत्थेरअपदानवण्णना
छट्ठापदाने ¶ हिमवन्तस्साविदूरेतिआदिकं बाकुलत्थेरस्स अपदानं. अयं किर थेरो अतीते इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स मत्थके अनोमदस्सिस्स भगवतो उप्पत्तितो पुरेतरमेव ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो ‘‘सम्परायिकत्थं गवेसिस्सामी’’ति इसिपब्बज्जं पब्बजित्वा पब्बतपादे विहरन्तो पञ्चाभिञ्ञाअट्ठसमापत्तीनं लाभी हुत्वा विहरन्तो बुद्धुप्पादं सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा सरणेसु पतिट्ठितो सत्थु वाताबाधे उप्पन्ने अरञ्ञतो भेसज्जानि आनेत्वा तं वूपसमेत्वा तं पुञ्ञं आरोग्यत्थाय परिणामेत्वा ततो चुतो ब्रह्मलोके निब्बत्तो एकं असङ्ख्येय्यं देवमनुस्सेसु संसरन्तो पदुमुत्तरबुद्धकाले हंसवतीनगरे एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा ¶ सत्थारं एकं भिक्खुं अप्पाबाधानं अग्गट्ठाने ठपेन्तं दिस्वा सयं तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा यावजीवं कुसलकम्मं उपचिनित्वा सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो उप्पत्तितो पुरेतरमेव बन्धुमतीनगरे ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञालाभी हुत्वा पब्बतपादे वसन्तो बुद्धुप्पादं सुत्वा सत्थु सन्तिकं गन्त्वा सरणेसु पतिट्ठाय भिक्खूनं तिणपुप्फकरोगे उप्पन्ने तं वूपसमेत्वा तत्थ यावतायुकं ठत्वा ततो चुतो ब्रह्मलोके निब्बत्तित्वा ततो एकनवुतिकप्पे देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुलगेहे निब्बत्तित्वा घरावासं वसन्तो एकं जिण्णं विनस्समानं महाविहारं दिस्वा तत्थ उपोसथागारादिकं सब्बं आवसथं कारापेत्वा तत्थ भिक्खुसङ्घस्स सब्बं भेसज्जं पटियादेत्वा यावजीवं कुसलं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कोसम्बियं सेट्ठिकुले निब्बत्ति.
सो ¶ मातुकुच्छितो निक्खमित्वा धातीहि अरोगभावाय यमुनायं न्हापियमानो तासं हत्थतो मुच्चित्वा मच्छेन गिलितो अहोसि. केवट्टा तं मच्छं जालाय गहेत्वा बाराणसियं सेट्ठिभरियाय विक्किणिंसु. सा तं गहेत्वा फालयमाना पुब्बे कतपुञ्ञफलेन अरोगं ¶ दारकं दिस्वा ‘‘पुत्तो मे लद्धो’’ति गहेत्वा पोसेसि. सो जनकेहि मातापितूहि तं पवत्तिं सुत्वा आगन्त्वा ‘‘अयं अम्हाकं पुत्तो, देथ नो पुत्त’’न्ति अनुयोगे कते रञ्ञा ‘‘उभयेसम्पि साधारणो होतू’’ति द्विन्नं कुलानं दायादभावेन विनिच्छयं कत्वा ठपितत्ता बाकुलोति लद्धनामो वयप्पत्तो महासम्पत्तिं अनुभवन्तो द्वीसु सेट्ठिकुलेसु एकेकस्मिं छमासं छमासं वसति. ते अत्तनो वारे सम्पत्ते नावासङ्घाटं बन्धित्वा तत्रूपरि रतनमण्डपं कारेत्वा पञ्चङ्गिकतूरिये निप्फादेत्वा कुमारं तत्थ निसीदापेत्वा उभयनगरमज्झट्ठानं गङ्गाय आगच्छन्ति, अपरसेट्ठिमनुस्सापि एवमेव सज्जेत्वा तं ठानं गन्त्वा कुमारं तत्थ आरोपेत्वा गच्छन्ति. सो एवं वड्ढमानो आसीतिको हुत्वा उभयसेट्ठिपुत्तोति पाकटो. सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्ताहं वायमन्तो अट्ठमे दिवसे सह पटिसम्भिदाय अरहत्तं ¶ पापुणि.
३८६. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. अपदानपाळिअत्थोपि सुविञ्ञेय्योव. सो अरहत्तं पत्वा विमुत्तिसुखेन विहरन्तो सट्ठिवस्ससतायुको हुत्वा परिनिब्बायीति.
बाकुलत्थेरअपदानवण्णना समत्ता.
७. गिरिमानन्दत्थेरअपदानवण्णना
सत्तमापदाने भरिया मे कालङ्कतातिआदिकं आयस्मतो गिरिमानन्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तो वयप्पत्तो घरावासं सण्ठपेत्वा वसन्तो अत्तनो भरियाय च पुत्ते च कालङ्कते सोकसल्लसमप्पितो अरञ्ञं पविसित्वा पवत्तफलभोजनो रुक्खमूले विहासि. तदा सुमेधो भगवा तस्सानुकम्पाय तत्थ गन्त्वा धम्मं देसेत्वा सोकसल्लं अब्बूळ्हेसि ¶ . सो धम्मं सुत्वा पसन्नमानसो सुगन्धपुप्फेहि भगवन्तं पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा अभित्थवि.
सो ¶ तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयत्थ सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि. सो विञ्ञुतं पत्वा सत्थु राजगहागमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि. बिम्बिसारमहाराजा तस्स आगमनं सुत्वा तं उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतोपि बहुकिच्चत्ता तं न सरि. ‘‘थेरो अब्भोकासेयेव वसती’’ति. देवता थेरस्स तेमनभयेन वस्सधारं वारेसुं. राजा अवस्सनकारणं उपधारेत्वा ञत्वा थेरस्स कुटिकं कारापेसि. थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन चित्तसमाधानं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि.
४१९. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो भरिया मे कालङ्कतातिआदिमाह. तं भगवतो निवेदनञ्च भगवता कतानुसासनञ्च मग्गं फलाधिगमापदानञ्च पाठानुसारेन सुविञ्ञेय्यमेवाति.
गिरिमानन्दत्थेरअपदानवण्णना समत्ता.
अट्ठमनवमदसमापदानानि ¶ उत्तानत्थानेवाति.
चत्तालीसमवग्गवण्णना समत्ता.