📜
४९. पंसुकूलवग्गो
१-१०. पंसुकूलसञ्ञकत्थेरअपदानादिवण्णना
एकूनपञ्ञासमवग्गे ¶ पठमापदानं सुविञ्ञेय्यमेव.
१४. दुतियापदाने अधिच्चुप्पत्तिका बुद्धाति अधिच्चेन अकारणेन उप्पत्तिका सयम्भूता, अञ्ञेहि देवब्रह्ममारादीहि उपदेसदायकेहि रहिता सयम्भूञाणेन उप्पन्ना जाता पातुभूताति अत्थो.
१६. ओदुम्बरिकपुप्फं वाति उदुम्बररुक्खे पुप्फं दुल्लभं दुल्लभुप्पत्तिकं इव. चन्दम्हि ससकं यथाति चन्दमण्डले ससलेखाय रूपं दुल्लभं यथा. वायसानं यथा खीरन्ति काकानं निच्चं रत्तिन्दिवं खुद्दापीळितभावेन खीरं दुल्लभं यथा, एवं दुल्लभं लोकनायकं चतुरासङ्ख्येय्यं वा अट्ठासङ्ख्येय्यं वा सोळसासङ्ख्येय्यं वा कप्पसतसहस्सं पारमियो पूरेत्वा बुद्धभावतो दुल्लभो लोकनायकोति अत्थो.
३०. ततियापदाने मधुं भिसेहि सवतीति पोक्खरमधुपदुमकेसरेहि सवति पग्घरति. खीरं सप्पिं मुळालिभीति खीरञ्च सप्पिरसञ्च पदुममुळालेहि सवति पग्घरति. तस्मा तदुभयं मम सन्तकं बुद्धो पटिग्गण्हतूति अत्थो.
चतुत्थपञ्चमछट्ठापदानानि उत्तानानेव.
११९. सत्तमापदाने चत्तालीसदिजापि चाति द्विक्खत्तुं जाताति दिजा. कुमारवये उट्ठितदन्तानं पतितत्ता पुन उट्ठितदन्ता दिजा, ते च दन्ता. ब्याकरणञ्च हेट्ठा निदानकथायं वुत्तमेव.
अट्ठमापदानं उत्तानमेवाति.
१७१. नवमापदाने ¶ तदाहं माणवो आसिन्ति यदा सुमेधपण्डितो दीपङ्करभगवतो सन्तिका ब्याकरणं लभि, तदा अहं मेघो नाम ब्राह्मणमाणवो ¶ हुत्वा सुमेधतापसेन सह इसिपब्बज्जं ¶ पब्बजित्वा सिक्खापदेसु सिक्खितो केनचि पापसहायेन संसट्ठो संसग्गदोसेन पापवितक्कादिवसं गतो मातुघातकम्मवसेन नरके अग्गिजालादिदुक्खमनुभवित्वा ततो चुतो समुद्दे तिमिङ्गलमहामच्छो हुत्वा निब्बत्तो, समुद्दमज्झे गच्छन्तं महानावं गिलितुकामो गतो. दिस्वा मं वाणिजा भीता ‘‘अहो गोतमो भगवा’’ति सद्दमकंसु. अथ महामच्छो पुब्बवासनावसेन बुद्धगारवं उप्पादेत्वा ततो चुतो सावत्थियं विभवसम्पन्ने ब्राह्मणकुले निब्बत्तो सद्धो पसन्नो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणित्वा दिवसस्स तिक्खत्तुं उपट्ठानं गन्त्वा सरमानो वन्दति. तदा भगवा ‘‘चिरं धम्मरुची’’ति मं आह.
१८४. अथ सो थेरो ‘‘सुचिरं सतपुञ्ञलक्खण’’न्तिआदीहि गाथाहि थोमेसि. भन्ते, सतपुञ्ञलक्खणधर गोतम. पतिपुब्बेन विसुद्धपच्चयन्ति पुब्बे दीपङ्करपादमूले परिपुण्णपारमीपच्चयसम्भारो सुट्ठु चिरं कालं मया न दिट्ठो असीति अत्थो. अहमज्जसुपेक्खनन्ति अज्ज इमस्मिं दिवसे अहं सुपेक्खनं सुन्दरदस्सनं, सुन्दरदिट्ठं वा निरुपमं विग्गहं उपमारहितसरीरं गोतमं वत एकन्तेन पस्सामि दक्खामीति अत्थो.
१८५-१८६. सुचिरं विहततमो मयाति विसेसेन हततमो विद्धंसितमोहो त्वं मयापि सुट्ठु चिरं थोमितोति अत्थो. सुचिरक्खेन नदी विसोसिताति एसा तण्हानदी सुन्दररक्खेन गोपनेन विसेसेन सोसिता, अभब्बुप्पत्तिकता तयाति अत्थो. सुचिरं अमलं विसोधितन्ति सुट्ठु चिरं दीघेन अद्धुना अमलं निब्बानं विसेसेन सोधितं, सुट्ठु कतं अधिगतं तयाति अत्थो. नयनं ञाणमयं महामुने. चिरकालसमङ्गितोति महामुने महासमण ञाणमयं नयनं दिब्बचक्खुं चिरकालं समधिगतो सम्पत्तो त्वन्ति अत्थो. अविनट्ठो पुनरन्तरन्ति अहं पुन अन्तरं अन्तराभवे मज्झे परिनट्ठो ¶ परिहीनो अहोसिन्ति अत्थो. पुनरज्जसमागतो तयाति अज्ज इमस्मिं काले तया सद्धिं पुनपि समागतो एकीभूतो सह वसामीति अत्थो. न हि नस्सन्ति कतानि गोतमाति गोतम सब्बञ्ञुबुद्ध, तया सद्धिं कतानि समागमादीनि ¶ न हि नस्सन्ति याव खन्धपरिनिब्बाना न विना भविस्सन्तीति अत्थो. सेसं उत्तानमेवाति.
धम्मरुचियत्थेरअपदानवण्णना समत्ता.
दसमापदानं सुविञ्ञेय्यमेवाति.
एकूनपञ्ञासमवग्गवण्णना समत्ता.