📜

४. कुण्डधानवग्गो

१. कुण्डधानत्थेरअपदानवण्णना

सत्ताहंपटिसल्लीनन्तिआदिकं आयस्मतो कुण्डधानत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो वुत्तनयेन भगवन्तं उपसङ्कमित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा तदनुरूपं पुञ्ञं करोन्तो विचरि. सो एकदिवसं पदुमुत्तरस्स भगवतो निरोधसमापत्तितो वुट्ठाय निसिन्नस्स मनोसिलाचुण्णपिञ्जरं महन्तं कदलिफलकण्णिकं उपनेसि, तं भगवा पटिग्गहेत्वा परिभुञ्जि. सो तेन पुञ्ञकम्मेन एकादसक्खत्तुं देवेसु देवरज्जं कारेसि. चतुवीसतिवारे च राजा अहोसि चक्कवत्ती.

सो एवं अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपबुद्धकाले भुम्मदेवता हुत्वा निब्बत्ति. दीघायुकबुद्धानञ्च नाम न अन्वद्धमासिको उपोसथो होति. तथा हि विपस्सिस्स भगवतो छब्बस्सन्तरे छब्बस्सन्तरे उपोसथो अहोसि, कस्सपदसबलो पन छट्ठे छट्ठे मासे पातिमोक्खं ओसारेसि, तस्स पातिमोक्खस्स ओसारणकाले दिसावासिका द्वे सहायका भिक्खू ‘‘उपोसथं करिस्सामा’’ति गच्छन्ति. अयं भुम्मदेवता चिन्तेसि – ‘‘इमेसं द्विन्नं भिक्खूनं मेत्ति अतिविय दळ्हा, किं नु खो भेदके सति भिज्जेय्य, न भिज्जेय्या’’ति. तेसं ओकासं ओलोकयमाना तेसं अविदूरे गच्छति.

अथेको थेरो एकस्स हत्थे पत्तचीवरं दत्वा सरीरवळञ्जनत्थं उदकफासुकट्ठानं गन्त्वा धोतहत्थपादो हुत्वा गुम्बसमीपतो निक्खमति. भुम्मदेवता तस्स थेरस्स पच्छतो पच्छतो उत्तमरूपा इत्थी हुत्वा केसे विधुनित्वा संविधाय बन्धन्ती विय पिट्ठियं पंसुं पुञ्छमाना विय साटकं संविधाय निवासयमाना विय च हुत्वा थेरस्स पदानुपदिका हुत्वा गुम्बतो निक्खन्ता . एकमन्ते ठितो सहायकत्थेरो तं कारणं दिस्वाव दोमनस्सजातो ‘‘नट्ठो दानि मे इमिना भिक्खुना सद्धिं दीघरत्तानुगतो सिनेहो, सचाहं एवंविधभावं जानेय्यं, एत्तकं कालं इमिना सद्धिं विस्सासं न करेय्य’’न्ति चिन्तेत्वा आगच्छन्तंयेव नं ‘‘गण्हाहावुसो, तुय्हं पत्तचीवरं, तादिसेन पापेन सद्धिं एकमग्गेन न गच्छामी’’ति आह. तं कथं सुत्वा तस्स लज्जिभिक्खुनो हदयं तिखिणसत्तिं गहेत्वा विद्धं विय अहोसि. ततो नं आह – ‘‘आवुसो, किन्नामेतं वदसि, अहं एत्तकं कालं दुक्कटमत्तम्पि आपत्तिं न जानामि, त्वं पन मं अज्ज ‘पापो’ति वदसि, किं ते दिट्ठन्ति, किं अञ्ञेन दिट्ठेन, किं त्वं एवंविधेन अलङ्कतपटियत्तेन मातुगामेन सद्धिं एकट्ठाने हुत्वा निक्खन्तो’’ति? ‘‘नत्थेतं, आवुसो, मय्हं, नाहं एवरूपं मातुगामं पस्सामी’’ति तस्स यावततियं कथेन्तस्सापि इतरो थेरो कथं असद्दहित्वा अत्तना दिट्ठकारणंयेव भूतत्तं कत्वा गण्हन्तो तेन सद्धिं एकमग्गेन अगन्त्वा अञ्ञेन मग्गेन सत्थु सन्तिकं गतो. इतरोपि भिक्खु अञ्ञेन मग्गेन सत्थु सन्तिकंयेव गतो.

ततो भिक्खुसङ्घस्स उपोसथागारं पविसनवेलाय सो भिक्खु तं भिक्खुं उपोसथग्गे दिस्वा सञ्जानित्वा ‘‘इमस्मिं उपोसथग्गे एवरूपो नाम पापभिक्खु अत्थि, नाहं तेन सद्धिं उपोसथं करिस्सामी’’ति निक्खमित्वा बहि अट्ठासि. अथ भुम्मदेवता ‘‘भारियं मया कम्मं कत’’न्ति महल्लकउपासकवण्णेन तस्स सन्तिकं गन्त्वा – ‘‘कस्मा, भन्ते, अय्यो इमस्मिं ठाने ठितो’’ति आह. ‘‘उपासक, इमं उपोसथग्गं एको पापभिक्खु पविट्ठो, ‘अहं तेन सद्धिं उपोसथं न करोमी’ति बहि ठितोम्ही’’ति. ‘‘भन्ते, मा एवं गण्हथ, परिसुद्धसीलो एस भिक्खु, तुम्हेहि दिट्ठमातुगामो नाम अहं. मया तुम्हाकं वीमंसनत्थाय ‘दळ्हा नु खो इमेसं थेरानं मेत्ति, नो दळ्हा’ति भिज्जनाभिज्जनभावं ओलोकेन्तेन तं कम्मं कत’’न्ति. ‘‘को पन त्वं, सप्पुरिसा’’ति? ‘‘अहं एका भुम्मदेवता, भन्ते’’ति. देवपुत्तो कथेन्तोयेव दिब्बानुभावेन ठत्वा थेरस्स पादमूले पतित्वा ‘‘मय्हं, भन्ते, खमथ, थेरस्स एसो दोसो नत्थि, उपोसथं करोथा’’ति थेरं याचित्वा उपोसथग्गं पवेसेसि. सो थेरो उपोसथं ताव एकट्ठाने अकासि. मित्तसन्थववसेन पन पुन तेन सद्धिं न एकट्ठाने वसि. इमस्स थेरस्स दोसं न कथेसि. अपरभागे चुदितकत्थेरो पन विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि.

भुम्मदेवता तस्स कम्मस्स निस्सन्देन एकं बुद्धन्तरं अपायतो न मुच्चित्थ. सचे पन कालेन कालं मनुस्सत्तं आगच्छति, अञ्ञेन येन केनचि कतो दोसो तस्सेव उपरि पतति. सो अम्हाकं भगवतो उप्पन्नकाले सावत्थियं ब्राह्मणकुले निब्बत्ति, धानमाणवोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा महल्लककाले सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो सासने पब्बजि. तस्स उपसम्पन्नदिवसतो पट्ठाय एका अलङ्कतपटियत्ता इत्थी तस्मिं गामं पविसन्ते सद्धिंयेव पविसति, निक्खमन्ते निक्खमति, विहारं पविसन्तेपि सद्धिं पविसति, तिट्ठन्तेपि तिट्ठतीति एवं निच्चानुबन्धा पञ्ञायति. थेरो तं न पस्सति. तस्स पन पुरिमकम्मस्स निस्सन्देन सा अञ्ञेसं उपट्ठासि.

गामे यागुभिक्खं ददमाना इत्थियो, ‘‘भन्ते, अयं एको यागुउळुङ्को तुम्हाकं, एको इमिस्सा अम्हाकं सहायिकाया’’ति परिहासं करोन्ति. थेरस्स महती विहेसा होति. विहारगतम्पि नं सामणेरा चेव दहरभिक्खू च परिवारेत्वा ‘‘धानो कोण्डो जातो’’ति परिहासं करोन्ति. अथस्स तेनेव कारणेन कुण्डधानो थेरोति नामं जातं. सो उट्ठाय समुट्ठाय तेहि करियमानं केळिं सहितुं असक्कोन्तो उम्मादं गहेत्वा ‘‘तुम्हे कोण्डा, तुम्हाकं उपज्झायो कोण्डो, आचरियो कोण्डो’’ति वदति. अथ नं सत्थु आरोचेसुं – ‘‘कुण्डधानो, भन्ते, दहरसामणेरेहि सद्धिं एवं फरुसवाचं वदती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, धान, दहरसामणेरेहि सद्धिं फरुसवाचं वदसी’’ति पुच्छि. तेन ‘‘सच्चं भगवा’’ति वुत्ते – ‘‘कस्मा एवं वदसी’’ति आह. ‘‘भन्ते, निबद्धं विहेसं सहितुं असक्कोन्तो एवं कथेमी’’ति . ‘‘त्वं पुब्बे कतकम्मं यावज्जदिवसा जीरापेतुं न सक्कोसि, पुन एवं फरुसवाचं मा वद भिक्खू’’ति वत्वा आह –

‘‘मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तं;

दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं.

‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा;

एस पत्तोसि निब्बानं, सारम्भो ते न विज्जती’’ति. (ध. प. १३३-१३४) –

इमञ्च पन तस्स थेरस्स मातुगामेन सद्धिं विचरणभावं कोसलरञ्ञोपि कथयिंसु. राजा ‘‘गच्छथ, भणे, नं वीमंसथा’’ति पेसेत्वा सयम्पि मन्देनेव परिवारेन सद्धिं थेरस्स सन्तिकं गन्त्वा एकमन्ते ओलोकेन्तो अट्ठासि. तस्मिं खणे थेरो सूचिकम्मं करोन्तो निसिन्नो होति. सापि इत्थी अविदूरे ठाने ठिता विय पञ्ञायति.

राजा तं दिस्वा ‘‘अत्थि तं कारण’’न्ति तस्सा ठितट्ठानं अगमासि. सा तस्मिं आगच्छन्ते थेरस्स वसनपण्णसालं पविट्ठा विय अहोसि. राजापि ताय सद्धिं एव पण्णसालायं पविसित्वा सब्बत्थ ओलोकेन्तो अदिस्वा ‘‘नायं मातुगामो, थेरस्स एको कम्मविपाको’’ति सञ्ञं कत्वा पठमं थेरस्स समीपेन गच्छन्तोपि थेरं अवन्दित्वा तस्स कारणस्स अभूतभावं ञत्वा पण्णसालतो निक्खमित्वा थेरं वन्दित्वा एकमन्ते निसिन्नो ‘‘कच्चि, भन्ते, पिण्डकेन न किलमथा’’ति पुच्छि. थेरो ‘‘वट्टति, महाराजा’’ति आह. ‘‘जानामहं, भन्ते, अय्यस्स कथं, एवरूपेनुपक्किलेसेन सद्धिं चरन्तानं तुम्हाकं के नाम पसीदिस्सन्ति, इतो पट्ठाय वो कत्थचि गमनकिच्चं नत्थि. अहं चतूहि पच्चयेहि उपट्ठहिस्सामि, तुम्हे योनिसोमनसिकारे मा पमज्जित्था’’ति वत्वा निबद्धभिक्खं पट्ठपेसि. थेरो राजानं उपत्थम्भकं लभित्वा भोजनसप्पायेन एकग्गचित्तो हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. ततो पट्ठाय सा इत्थी अन्तरधायि.

तदा महासुभद्दा उग्गनगरे मिच्छादिट्ठिकुले वसमाना ‘‘सत्था मं अनुकम्पतू’’ति उपोसथङ्गं अधिट्ठाय निरामगन्धा हुत्वा उपरिपासादतले ठिता ‘‘इमानि पुप्फानि अन्तरे अट्ठत्वा दसबलस्स मत्थके वितानं हुत्वा तिट्ठन्तु, दसबलो इमाय सञ्ञाय स्वे पञ्चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हतू’’ति सच्चकिरियं कत्वा अट्ठ सुमनपुप्फमुट्ठियो विस्सज्जेसि. पुप्फानि गन्त्वा धम्मदेसनावेलाय सत्थु मत्थके वितानं हुत्वा अट्ठंसु. सत्था तं सुमनपुप्फवितानं दिस्वा चित्तेनेव सुभद्दाय भिक्खं अधिवासेत्वा पुनदिवसे अरुणे उट्ठिते आनन्दत्थेरं आह – ‘‘आनन्द, मयं अज्ज दूरं भिक्खाचारं गमिस्साम, पुथुज्जनानं अदत्वा अरियानंयेव सलाकं देही’’ति. थेरो भिक्खूनं आरोचेसि – ‘‘आवुसो, सत्था अज्ज दूरं भिक्खाचारं गमिस्सति. पुथुज्जना मा गण्हन्तु, अरियाव सलाकं गण्हन्तू’’ति. कुण्डधानत्थेरो – ‘‘आहरावुसो, सलाक’’न्ति पठमंयेव हत्थं पसारेसि. आनन्दो ‘‘सत्था तादिसानं भिक्खूनं सलाकं न दापेति, अरियानंयेव दापेती’’ति वितक्कं उप्पादेत्वा गन्त्वा सत्थु आरोचेसि. सत्था ‘‘आहरापेन्तस्स सलाकं देही’’ति आह. थेरो चिन्तेसि – ‘‘सचे कुण्डधानस्स सलाका दातुं न युत्ता, अथ सत्था पटिबाहेय्य, भविस्सति एत्थ कारण’’न्ति ‘‘कुण्डधानस्स सलाकं दस्सामी’’ति गमनं अभिनीहरि. कुण्डधानो तस्स पुरागमना एव अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया आकासे ठत्वा ‘‘आहरावुसो आनन्द, सत्था मं जानाति, मादिसं भिक्खुं पठमं सलाकं गण्हन्तं न सत्था वारेती’’ति हत्थं पसारेत्वा सलाकं गण्हि. सत्था तं अट्ठुप्पत्तिं कत्वा थेरं इमस्मिं सासने पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेसि. यस्मा अयं थेरो राजानं उपत्थम्भं लभित्वा सप्पायाहारपटिलाभेन समाहितचित्तो विपस्सनाय कम्मं करोन्तो उपनिस्सयसम्पन्नताय छळभिञ्ञो अहोसि. एवंभूतस्सापि इमस्स थेरस्स गुणे अजानन्ता ये पुथुज्जना भिक्खू ‘‘अयं पठमं सलाकं गण्हति, किं नु खो एत’’न्ति विमतिं उप्पादेन्ति. तेसं तं विमतिविधमनत्थं थेरो आकासं अब्भुग्गन्त्वा इद्धिपाटिहारियं दस्सेत्वा अञ्ञापदेसेन अञ्ञं ब्याकरोन्तो ‘‘पञ्च छिन्दे’’ति गाथं अभासि.

. एवं सो पूरितपुञ्ञसम्भारानुरूपेन अरहा हुत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सत्ताहं पटिसल्लीनन्तिआदिमाह. तत्थ सत्थाहं सत्तदिवसं निरोधसमापत्तिविहारेन पटिसल्लीनं विवेकभूतन्ति अत्थो. सेसं उत्तानत्थमेवाति.

कुण्डधानत्थेरअपदानवण्णना समत्ता.

२. सागतत्थेरअपदानवण्णना

सोभितो नाम नामेनातिआदिकं आयस्मतो सागतत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो नामेन सोभितो नाम हुत्वा तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो. सो एकदिवसं पदुमुत्तरं भगवन्तं द्वत्तिंसमहापुरिसलक्खणसिरिया सोभमानं उय्यानद्वारेन गच्छन्तं दिस्वा अतीव पसन्नमानसो अनेकेहि उपायेहि अनेकेहि गुणवण्णेहि थोमनं अकासि. भगवा तस्स थोमनं सुत्वा ‘‘अनागते गोतमस्स भगवतो सासने सागतो नाम सावको भविस्सती’’ति ब्याकरणं अदासि. सो ततो पट्ठाय पुञ्ञानि करोन्तो यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो. कप्पसतसहस्सदेवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो. तस्स मातापितरो सोमनस्सं वड्ढेन्तो सुजातो आगतोति सागतोति नामं करिंसु. सो सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तो.

१७. एवं सो पुञ्ञसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सोभितो नाम नामेनातिआदिमाह. तत्थ तदा पुञ्ञसम्भारस्स परिपूरणसमये नामेन सोभितो नाम ब्राह्मणो अहोसिन्ति सम्बन्धो.

२१. विपथा उद्धरित्वानाति विरुद्धपथा कुमग्गा, उप्पथा वा उद्धरित्वा अपनेत्वा. पथं आचिक्खसेति, भन्ते, सब्बञ्ञु तुवं पथं सप्पुरिसमग्गं निब्बानाधिगमनुपायं आचिक्खसे कथेसि देसेसि विभजि उत्तानिं अकासीति अत्थो. सेसं उत्तानत्थमेवाति.

सागतत्थेरअपदानवण्णना समत्ता.

३. महाकच्चानत्थेरअपदानवण्णना

पदुमुत्तरनाथस्सातिआदिकं आयस्मतो कच्चानत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुलगेहे निब्बत्तेत्वा वुद्धिप्पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो दानादीनि पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो सत्थारं एकस्मिं वनसण्डे निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.

सो तेन पुञ्ञकम्मेन अपरापरं सुगतीसुयेव परिवत्तेत्वा कस्सपदसबलस्स काले बाराणसियं कुलघरे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकरणट्ठानं दससहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थरं अकासि. ततो यावजीवं कुसलं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितस्स गेहे निब्बत्ति, तस्स नामग्गहणदिवसे मातापितरो ‘‘अम्हाकं पुत्तो सुवण्णवण्णो अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवोत्वेव नामं करिंसु. सो वुद्धिमन्वाय तयो वेदे उग्गण्हित्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चानोति पञ्ञायित्थ.

राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, त्वं तत्थ गन्त्वा सत्थारं इधानेही’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो. तस्स सत्था धम्मं देसेसि. देसनापरियोसाने सो सत्तहि जनेहि सद्धिं सहपटिसम्भिदाहि अरहत्ते पतिट्ठासि. अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुका इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति सत्थु आरोचेसि. सत्था ‘‘त्वंयेव भिक्खु तत्थ गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति आह. थेरो अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव गतो.

३१. एवं सो पत्तअरहत्तफलो ‘‘एतदग्गं, भिक्खवे, मम सावकानं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१८८, १९७) एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा पुब्बचरितापदानं पकासेन्तो पदुमुत्तरनाथस्सातिआदिमाह. तत्थ पदुमं नाम चेतियन्ति पदुमेहि छादितत्ता वा पदुमाकारेहि कतत्ता वा भगवतो वसनगन्धकुटिविहारोव पूजनीयभावेन चेतियं, यथा ‘‘गोतमकचेतियं, आळवकचेतिय’’न्ति वुत्ते तेसं यक्खानं निवसनट्ठानं पूजनीयट्ठानत्ता चेतियन्ति वुच्चति, एवमिदं भगवतो वसनट्ठानं चेतियन्ति वुच्चति, न धातुनिधायकचेतियन्ति वेदितब्बं. न हि अपरिनिब्बुतस्स भगवतो सरीरधातूनं अभावा धातुचेतियं अकरि. सिलासनं कारयित्वाति तस्सा पदुमनामिकाय गन्धकुटिया पुप्फाधारत्थाय हेट्ठा फलिकमयं सिलासनं कारेत्वा. सुवण्णेनाभिलेपयिन्ति तं सिलासनं जम्बोनदसुवण्णेन अभिविसेसेन लेपयिं छादेसिन्ति अत्थो.

३२. रतनामयं सत्तहि रतनेहि कतं छत्तं पग्गय्ह मुद्धनि धारेत्वा वाळबीजनिञ्च सेतपवरचामरिञ्च पग्गय्ह बुद्धस्स अभिरोपयिं. लोकबन्धुस्स तादिनोति सकललोकबन्धुसदिसस्स तादिगुणसमङ्गिस्स बुद्धस्स धारेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

महाकच्चानत्थेरअपदानवण्णना समत्ता.

४. काळुदायित्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो काळुदायित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारं कत्वा तं ठानन्तरं पत्थेसि.

सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि, बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तं दिवसंयेव नं दुकूलचुम्बटके निपज्जापेत्वा बोधिसत्तस्स उपट्ठानत्थाय नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनहत्थी, अस्सकण्डको, आनन्दो, छन्नो, काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायित्वेव नामं अकंसु. थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.

अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलायं सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तप्पत्तितो पट्ठाय पन अरिया मज्झत्ताव होन्ति. तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति अपरं अमच्चं पुरिससहस्सेहि पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरम्पि पेसेसीति एवं नवहि पुरिससहस्सेहि सद्धिं नव अमच्चे पेसेसि. सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.

अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो उदायि दसबलेन समवयो, सहपंसुकीळिको, मयि च सिनेहो अत्थि, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं इधानेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनवेलायं परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फिते वनसण्डे हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रथानं.

‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;

पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.

‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;

पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु. (थेरगा. ५२७-५३०);

‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;

सद्दला हरिता भूमि, एस कालो महामुनि. (अ. नि. अट्ठ. १.१.२२५);

‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानप्पती ददन्ति;

पुनप्पुनं दानप्पती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.

‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;

मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.

‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;

या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.

‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;

सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेही’’ति. (थेरगा. ५३१-५३५);

इमा गाथा अभासि. तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि. अङ्गारानि रत्तपवाळवण्णानि रुक्खानं पुप्फफलानि, तानि एतेसं सन्तीति अङ्गारिनो, अभिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसम्परिकिण्णा वियाति अत्थो. दानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति भद्दं अन्ते एतस्साति, ‘‘भदन्ते’’ति एकस्स द-कारस्स लोपं कत्वा वुच्चति. गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा, भदन्तेति सत्थु आलपनमेव, पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुगते पटिकम्मे सुखे दुक्खे जीवे’’तिआदीसु विय. इध पन सम्बोधनट्ठे दट्ठब्बं. तेन वुत्तं, ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्देन समानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियं आह. एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमनं दिस्वा वीसतिसहस्सखीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितोव अदिट्ठपुब्बवेसं दिस्वा रञ्ञा ‘‘कोसि त्व’’न्ति पुच्छितो ‘‘अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, त्वं एवं पन जानाही’’ति दस्सेन्तो –

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३६) –

गाथमाह.

तत्थ बुद्धस्स पुत्तोम्हीति सब्बञ्ञुबुद्धस्स ओरस्स पुत्तो अम्हि. असय्हसाहिनोति अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स सहनतो, तत्थ वा साधुकारिभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. अङ्गमङ्गेहि निच्छरणकओभासस्साति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन. गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.

एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेसि. ‘‘कस्मा, भन्ते, गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं भुञ्जथ, अञ्ञं भगवतो हरिस्सथ. याव च मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतो पिण्डपातं हरथा’’ति वुत्ते थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलराजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनामेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनमग्गे दिवसे दिवसे योजनं गच्छन्तस्स भगवतो राजगेहतोयेव पिण्डपातं आहरित्वा अदासि. अथ नं भगवा ‘‘अयं मय्हं पितुनो सकलनिवेसनं पसादेती’’ति ‘‘एतदग्गं, भिक्खवे, मम सावकानं कुलप्पसादकानं भिक्खूनं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) कुलप्पसादकानं अग्गट्ठाने ठपेसि.

४८-९. एवं सो कतपुञ्ञसम्भारानुरूपेन अरहत्तं पत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स बुद्धस्सातिआदिमाह. अद्धानं पटिपन्नस्साति अपररट्ठं गमनत्थाय दूरमग्गं पटिपज्जन्तस्स. चरतो चारिकं तदाति अन्तोमण्डलं मज्झेमण्डलं बहिमण्डलन्ति तीणि मण्डलानि तदा चारिकं चरतो चरन्तस्स पदुमुत्तरबुद्धस्स भगवतो सुफुल्लं सुट्ठु फुल्लं पबोधितं गय्ह गहेत्वा न केवलमेव पदुमं, उप्पलञ्च मल्लिकं विकसितं अहं गय्ह उभोहि हत्थेहि गहेत्वा पूरेसिन्ति सम्बन्धो. परमन्नं गहेत्वानाति परमं उत्तमं सेट्ठं मधुरं सब्बसुपक्कं सालिओदनं गहेत्वा सत्थुनो अदासिं भोजेसिन्ति अत्थो.

९७. सक्यानंनन्दिजननोति सक्यराजकुलानं भगवतो ञातीनं आरोहपरिणाहरूपयोब्बनवचनालपनसम्पत्तिया नन्दं तुट्ठिं जनेन्तो उप्पादेन्तो. ञातिबन्धु भविस्सतीति ञातो पाकटो बन्धु भविस्सति. सेसं सुविञ्ञेय्यमेवाति.

काळुदायित्थेरअपदानवण्णना समत्ता.

५. मोघराजत्थेरअपदानवण्णना

अत्थदस्सी तु भगवातिआदिकं आयस्मतो मोघराजत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं लूखचीवरधरानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा तत्थ तत्थ भवे पुञ्ञानि करोन्तो अत्थदस्सिस्स भगवतो काले पुन ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो एकदिवसं अत्थदस्सिं भगवन्तं भिक्खुसङ्घपरिवुतं रथियं गच्छन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा ‘‘यावता रूपिनो सत्था’’तिआदीहि छहि गाथाहि अभित्थवित्वा भाजनं पूरेत्वा मधुं उपनेसि. सत्था तं पटिग्गहेत्वा अनुमोदनं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपभगवतो काले कट्ठवाहनस्स नाम रञ्ञो अमच्चो हुत्वा निब्बत्तो तेन सत्थु आनयनत्थाय पेसितो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वीसतिवस्ससहस्सानि समणधम्मं कत्वा ततो चुतो एकं बुद्धन्तरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा मोघराजाति लद्धनामो बावरीयब्राह्मणस्स सन्तिके उग्गहितसिप्पो संवेगजातो तापसपब्बज्जं पब्बजित्वा तापससहस्सपरिवारो अजितादीहि सद्धिं सत्थु सन्तिकं पेसितो तेसं पन्नरसमो हुत्वा पञ्हं पुच्छित्वा विस्सज्जनपरियोसाने अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थलूखं सुत्तलूखं रजनलूखन्ति विसेसेन तिविधेनपि लूखेन समन्नागतं पंसुकूलं धारेसि. तेन नं सत्था लूखचीवरधरानं अग्गट्ठाने ठपेसि.

६४. एवं सो पणिधानानुरूपेन अरहत्तफलं पत्वा अत्तनो पुब्बसम्भारं दिस्वा पुब्बकम्मापदानं पकासेन्तो अत्थदस्सी तु भगवातिआदिमाह. तं सब्बं उत्तानत्थमेव.

७३. पुटकं पूरयित्वानाति पुटकं वुच्चति वारकं, घटं वा. अनेळकं निद्दोसं मक्खिकण्डविरहितं खुद्दमधुना घटं पूरेत्वा तं उभोहि हत्थेहि पग्गय्ह पकारेन आदरेन गहेत्वा महेसिनो भगवतो उपनेसिन्ति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.

मोघराजत्थेरअपदानवण्णना समत्ता.

६. अधिमुत्तत्थेरअपदानवण्णना

निब्बुते लोकनाथम्हीतिआदिकं आयस्मतो अधिमुत्तत्थेरस्स अपदानं (थेरगा. अट्ठ. २.अधिमुत्तत्थेरगाथावण्णना). अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिम्हि लोकनाथे परिनिब्बुते एकस्मिं कुलगेहे निब्बत्तो रतनत्तये पसन्नो भिक्खुसङ्घं निमन्तेत्वा उच्छूहि मण्डपं कारेत्वा महादानं पवत्तेत्वा परियोसाने सन्तिपदं पणिधेसि. सो ततो चुतो देवेसु च मनुस्सेसु च उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सासने पसीदित्वा सद्धाय पतिट्ठितत्ता अधिमुत्तत्थेरोति पाकटो.

८४. एवं कतसम्भारवसेन अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

अधिमुत्तत्थेरअपदानवण्णना समत्ता.

७. लसुणदायकत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो लसुणदायकत्थेरस्स अपदानं. एसोपायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो घरावासे आदीनवं दिस्वा गेहं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तं निस्साय वने वसन्तो बहूनि लसुणानि रोपेत्वा तदेव वनमूलफलञ्च खादन्तो विहासि. सो बहूनि लसुणानि काजेनादाय मनुस्सपथं आहरित्वा पसन्नो दानं दत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स भेसज्जत्थाय दत्वा गच्छति. एवं सो यावजीवं पुञ्ञानि कत्वा तेनेव पुञ्ञबलेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तिं अनुभवित्वा कमेन इमस्मिं बुद्धुप्पादे उप्पन्नो पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्तो पुब्बकम्मवसेन लसुणदायकत्थेरोति पाकटो.

८९. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तत्थ हिमालयपब्बतस्स परियोसाने मनुस्सानं सञ्चरणट्ठाने यदा विपस्सी भगवा उदपादि, तदा अहं तापसो अहोसिन्ति सम्बन्धो. लसुणं उपजीवामीति रत्तलसुणं रोपेत्वा तदेव गोचरं कत्वा जीविकं कप्पेमीति अत्थो. तेन वुत्तं ‘‘लसुणं मय्हभोजन’’न्ति.

९०. खारियो पूरयित्वानाति तापसभाजनानि लसुणेन पूरयित्वा काजेनादाय सङ्घारामं सङ्घस्स वसनट्ठानं हेमन्तादीसु तीसु कालेसु सङ्घस्स चतूहि इरियापथेहि वसनविहारं अगच्छिं अगमासिन्ति अत्थो. हट्ठो हट्ठेन चित्तेनाति अहं सन्तुट्ठो सोमनस्सयुत्तचित्तेन सङ्घस्स लसुणं अदासिन्ति अत्थो.

९१. विपस्सिस्स…पे…निरतस्सहन्ति नरानं अग्गस्स सेट्ठस्स अस्स विपस्सिस्स भगवतो सासने निरतो निस्सेसेन रतो अहन्ति सम्बन्धो. सङ्घस्स…पे… मोदहन्ति अहं सङ्घस्स लसुणदानं दत्वा सग्गम्हि सुट्ठु अग्गस्मिं देवलोके आयुकप्पं दिब्बसम्पत्तिं अनुभवमानो मोदिं, सन्तुट्ठो भवामीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

लसुणदायकत्थेरअपदानवण्णना समत्ता.

८. आयागदायकत्थेरअपदानवण्णना

निब्बुतेलोकनाथम्हीतिआदिकं आयस्मतो आयागदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो परिनिब्बुतकाले एकस्मिं कुलगेहे निब्बत्तो सासने पसन्नो वड्ढकीनं मूलं दत्वा अतिमनोहरं दीघं भोजनसालं कारापेत्वा भिक्खुसङ्घं निमन्तेत्वा पणीतेनाहारेन भोजेत्वा महादानं दत्वा चित्तं पसादेसि. सो यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसुयेव संसरन्तो उभयसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो पटिलद्धसद्धो पब्बजित्वा घटेन्तो वायमन्तो विपस्सनं वड्ढेत्वा न चिरस्सेव अरहत्तं पापुणि. पुब्बे कतपुञ्ञवसेन आयागत्थेरोति पाकटो.

९४. एवं सो कतपुञ्ञसम्भारवसेन अरहत्तं पत्वा अत्तना पुब्बे कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ निब्बुतेति वदतं ‘‘मयं बुद्धा’’ति वदन्तानं अन्तरे वरे उत्तमे सिखिम्हि भगवति परिनिब्बुतेति अत्थो. हट्ठो हट्ठेन चित्तेनाति सद्धताय हट्ठपहट्ठो सोमनस्सयुत्तचित्तताय पहट्ठेन चित्तेन उत्तमं थूपं सेट्ठं चेतियं अवन्दिं पणामयिन्ति अत्थो.

९५. वड्ढकीहि कथापेत्वाति ‘‘भोजनसालाय पमाणं कित्तक’’न्ति पमाणं कथापेत्वाति अत्थो. मूलं दत्वानहं तदाति तदा तस्मिं काले अहं कम्मकरणत्थाय तेसं वड्ढकीनं मूलं दत्वा आयागं आयतं दीघं भोजनसालं अहं सन्तुट्ठो सोमनस्सचित्तेन कारपेसहं कारापेसिं अहन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

९७. आयागस्स इदं फलन्ति भोजनसालदानस्स इदं विपाकन्ति अत्थो.

आयागदायकत्थेरअपदानवण्णना समत्ता.

९. धम्मचक्किकत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो धम्मचक्किकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुत्तदारेहि वड्ढितो विभवसम्पन्नो महाभोगो, सो रतनत्तये पसन्नो सद्धाजातो धम्मसभायं धम्मासनस्स पिट्ठितो रतनमयं धम्मचक्कं कारेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु निब्बत्तट्ठानेसु सक्कसम्पत्तिं चक्कवत्तिसम्पत्तिञ्च अनुभवित्वा कमेन इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे उप्पन्नो विभवसम्पन्नो सञ्जातसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्वा पुब्बे कतकुसलनामसदिसनामेन धम्मचक्किकत्थेरोति पाकटो जातो अहोसि.

१०२. सो पुञ्ञसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. सीहासनस्स सम्मुखाति सीहस्स भगवतो निसिन्नस्स सम्मुखा बुद्धासनस्स अभिमुखट्ठानेति अत्थो, धम्मचक्कं मे ठपितन्ति मया धम्मचक्काकारेन उभतो सीहरूपं दस्सेत्वा मज्झे आदाससदिसं कारेत्वा कतं धम्मचक्कं ठपितं पूजितं. किं भूतं? विञ्ञूहि मेधावीहि ‘‘अतीव सुन्दर’’न्ति वण्णितं थोमितं सुकतं धम्मचक्कन्ति सम्बन्धो.

१०३. चारुवण्णोवसोभामीति सुवण्णवण्णो इव सोभामि विरोचामीति अत्थो. ‘‘चतुवण्णेहि सोभामी’’तिपि पाठो, तस्स खत्तियब्राह्मणवेस्ससुद्दजातिसङ्खातेहि चतूहि वण्णेहि सोभामि विरोचामीति अत्थो. सयोग्गबलवाहनोति सुवण्णसिविकादीहि योग्गेहि च सेनापतिमहामत्तादीहि सेवकेहि बलेहि च हत्थिअस्सरथसङ्खातेहि वाहनेहि च सहितोति अत्थो. बहुज्जना बहवो मनुस्सा अनुयन्ता ममानुवत्तन्ता निच्चं निच्चकालं परिवारेन्तीति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.

धम्मचक्किकत्थेरअपदानवण्णना समत्ता.

१०. कप्परुक्खियत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो कप्परुक्खियत्थेरस्स अपदानं (थेरगा. अट्ठ. २.५७६). अयम्पि पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु निब्बानाधिगमूपायभूतानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो महद्धनो महाभोगो सत्थरि पसन्नो सत्तहि रतनेहि विचित्तं सुवण्णमयं कप्परुक्खं कारेत्वा सिद्धत्थस्स भगवतो चेतियस्स सम्मुखे ठपेत्वा पूजेसि. सो एवरूपं पुञ्ञं कत्वा यावतायुकं ठत्वा ततो चुतो सुगतीसुयेव संसरन्तो कमेन इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा रतनत्तये पसन्नो धम्मं सुत्वा पटिलद्धसद्धो सत्थु आराधेत्वा पब्बजितो नचिरस्सेव अरहत्तं पत्वा पुब्बे कतकुसलनामेन कप्परुक्खियत्थेरोति पाकटो अहोसि.

१०८. सो एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. थूपसेट्ठस्स सम्मुखाति सेट्ठस्स उत्तमस्स धातुनिहितथूपस्स चेतियस्स सम्मुखट्ठाने विचित्तदुस्से अनेकवण्णेहि विसमेन विसदिसेन चित्तेन मनोहरे चिनपट्टसोमारपट्टादिके दुस्से . लगेत्वा ओलग्गेत्वा कप्परुक्खं ठपेसिं अहं पतिट्ठपेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

कप्परुक्खियत्थेरअपदानवण्णना समत्ता.

चतुत्थवग्गवण्णना समत्ता.