📜

५४. कच्चायनवग्गो

१. महाकच्चायनत्थेरअपदानवण्णना

चतुपञ्ञासमवग्गे पठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो महाकच्चायनत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपियमानं एकं भिक्खुं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो पणिधानं कत्वा दानादीनि पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो एकस्मिं वनसण्डे निसिन्नं भगवन्तं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.

सो तेन पुञ्ञेन अपरापरं सुगतीसुयेव परिवत्तेन्तो कस्सपदसबलस्स काले बाराणसियं कुलगेहे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकम्मट्ठाने सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा ‘‘इमस्स निस्सन्देन निब्बत्तनिब्बत्तट्ठाने सरीरं मे सुवण्णवण्णं होतू’’ति पत्थनं अकासि. ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितगेहे निब्बत्ति, तस्स नामग्गहणदिवसे माता ‘‘मय्हं पुत्तो सुवण्णवण्णो, अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवोत्वेव नामं अकासि. सो वुद्धिमन्वाय तयो वेदे उग्गण्हित्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चायनोति पञ्ञायित्थ. अथ राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, तुम्हे तत्थ गन्त्वा सत्थारं इधानेथा’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो तस्स सत्था धम्मं देसेसि, देसनापरियोसाने सत्तहि जनेहि सद्धिं सह पटिसम्भिदाहि अरहत्ते पतिट्ठासि.

. सो एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुइद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति आरोचेसि. सत्था ‘‘त्वंयेव, कच्चान, तत्थ गच्छ, तयि गते राजा पसीदिस्सती’’ति आह. थेरो सत्थु आणाय अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव आगतो. अत्तनो पुब्बपत्थनावसेन कच्चायनप्पकरणं महानिरुत्तिप्पकरणं नेत्तिप्पकरणन्ति पकरणत्तयं सङ्घमज्झे ब्याकासि. अथ सन्तुट्ठेन भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१८८, १९७) एतदग्गट्ठाने ठपितो अग्गफलसुखेन विहासीति.

महाकच्चायनत्थेरअपदानवण्णना समत्ता.

२. वक्कलित्थेरअपदानवण्णना

दुतियापदाने इतो सतसहस्सम्हीतिआदिकं आयस्मतो वक्कलित्थेरस्स अपदानं. अयम्पि थेरो पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु सन्तिकं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारा एकं भिक्खुं सद्धाधिमुत्तानं अग्गट्ठाने ठपितं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायं दिस्वा ब्याकरि.

सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले सावत्थियं ब्राह्मणकुले निब्बत्ति, तस्स वक्कलीति नामं करिंसु. तत्थ कलीति अपराधतिलकाळकादिदोसस्स अधिवचनं. निद्धन्तसुवण्णपिण्डसदिसताय अपगतो ब्यपगतो कलि दोसो अस्साति व-कारागमं कत्वा वक्कलीति वुच्चति. सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो, सत्थारं दिस्वा रूपकायसम्पत्तिदस्सनेन अतित्तो सत्थारा सद्धिंयेव विचरति. ‘‘अगारमज्झे वसन्तो निच्चकालं सत्थु दस्सनं न लभिस्सामी’’ति सत्थु सन्तिके पब्बजित्वा ठपेत्वा भोजनकालं सरीरकिच्चकालञ्च सेसकाले यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो अञ्ञं किच्चं पहाय भगवन्तं ओलोकेन्तोयेव विहरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो बहुकालं तस्मिं रूपदस्सनेनेव विचरन्ते किञ्चि अवत्वा पुनेकदिवसं – ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति; यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सती’’ति (सं. नि. ३.८७) आह. सत्थरि एवं वदन्तेपि थेरो सत्थु दस्सनं पहाय अञ्ञत्थ गन्तुं न सक्कोति. ततो सत्था, ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति वस्सूपनायिकदिवसे – ‘‘अपेहि, वक्कली’’ति थेरं पणामेसि. सो सत्थारा पणामितो सत्थु सम्मुखे ठातुं असक्कोन्तो – ‘‘किं मय्हं जीवितेन, योहं सत्थारं दट्ठुं न लभामी’’ति गिज्झकूटे पब्बते पपातट्ठानं अभिरुहि? सत्था तस्स तं पवत्तिं ञत्वा – ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेत्वा ओभासं विस्सज्जेन्तो –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –

गाथं वत्वा ‘‘एहि, वक्कली’’ति (ध. प. अट्ठ. २.३८१) हत्थं पसारेसि. थेरो ‘‘दसबलो मे दिट्ठो, ‘एही’ति अव्हायनम्पि लद्ध’’न्ति बलवपीतिसोमनस्सं उप्पादेत्वा ‘‘कुतो गच्छामी’’ति अत्तनो गमनभावं अजानित्वाव सत्थु सम्मुखे आकासे पक्खन्दित्वा पठमेन पादेन पब्बते ठितोयेव सत्थारा वुत्तगाथायो आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०८) धम्मपदवण्णनायञ्च (ध. प. अट्ठ. २.३८१ वक्कलित्थेरवत्थु) आगतं.

इध पन एवं वेदितब्बं – ‘‘किं ते, वक्कली’’तिआदिना सत्थारा ओवदितो गिज्झकूटे विहरन्तो विपस्सनं पट्ठपेसि, तस्स सद्धाय बलवभावतो एव विपस्सना वीथिं न ओतरति? भगवा तं ञत्वा कम्मट्ठानं सोधेत्वा अदासि. सो पुन विपस्सनं मत्थकं पापेतुं नासक्खियेव. अथस्स आहारवेकल्लेन वाताबाधो उप्पज्जि, तं वाताबाधेन पीळियमानं ञत्वा भगवा तत्थ गन्त्वा पुच्छन्तो –

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. (थेरगा. ३५०) –

आह. तं सुत्वा थेरो –

‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;

बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सहिते दिस्वा, विहरिस्सामि कानने.

‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;

अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति. (थेरगा. ३५१-३५४) –

चतस्सो गाथायो अभासि. तासं अत्थो थेरगाथावण्णनायं (थेरगा. अट्ठ. २.३५१-३५४) वुत्तोयेव. एवं थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि.

२८. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इतो सतसहस्सम्हीतिआदिमाह. तत्थ इतोति ककुसन्धादीनं उप्पन्नभद्दकप्पतो हेट्ठा कप्पसतसहस्समत्थकेति अत्थो.

२९. पदुमाकारवदनोति सुपुप्फितपदुमसस्सिरीकमुखो. पदुमपत्तक्खोति सेतपदुमपुप्फपण्णसदिसअक्खीति अत्थो.

३०. पदुमुत्तरगन्धोवाति पदुमगन्धमुखोति अत्थो.

३१. अन्धानंनयनूपमोति चक्खुविरहितानं सत्तानं नयनसदिसो, धम्मदेसनाय सब्बसत्तानं पञ्ञाचक्खादिचक्खुदायकोति अत्थो. सन्तवेसोति सन्तसभावो सन्तइरियापथो. गुणनिधीति गुणानं निधि, सब्बगुणगणानं निधानट्ठानभूतोति अत्थो. करुणामतिआकरोति साधूनं चित्तकम्पनसङ्खाताय करुणाय च अत्थानत्थमिननपरिच्छिन्नमतिया च आकरो आधारभूतो.

३२. ब्रह्मासुरसुरच्चितोति ब्रह्मेहि च असुरेहि च देवेहि च अच्चितो पूजितोति अत्थो.

३३. मधुरेन रुतेन चाति करवीकरुतमधुरेन सद्देन सकलं जनं रञ्जयन्तीति सम्बन्धो. सन्थवी सावकं सकन्ति अत्तनो सावकं मधुरधम्मदेसनाय सन्थवी, थुतिं अकासीति अत्थो.

३४. सद्धाधिमुत्तोति सद्दहनसद्धाय सासने अधिमुत्तो पतिट्ठितोति अत्थो. मम दस्सनलालसोति मय्हं दस्सने ब्यावटो तप्परो.

३५. तंठानमभिरोचयिन्ति तं सद्धाधिमुत्तट्ठानन्तरं अभिरोचयिं, इच्छिं पत्थेसिन्ति अत्थो.

४०. पीतमट्ठनिवासनन्ति सिलिट्ठसुवण्णवण्णवत्थे निवत्थन्ति अत्थो. हेमयञ्ञोपचितङ्गन्ति सुवण्णपामङ्गलग्गितगत्तन्ति अत्थो.

४७-४८. नोनीतसुखुमालं मन्ति नवनीतमिव मुदुतलुणहत्थपादं. जातपल्लवकोमलन्ति असोकपल्लवपत्तकोमलमिव मुदुकन्ति अत्थो. पिसाचीभयतज्जिताति तदा एवंभूतं कुमारं मं अञ्ञा पिसाची एका रक्खसी भयेन तज्जेसि भिंसापेसीति अत्थो. तदा महेसिस्स सम्मासम्बुद्धस्स पादमूले मं सायेसुं निपज्जापेसुं. दीनमानसा भीतचित्ता मम मातापितरो इमं दारकं ते ददाम, इमस्स सरणं पतिट्ठा होतु नाथ नायकाति सम्बन्धो.

४९. तदा पटिग्गहि सो मन्ति सो भगवा तदा तस्मिं मम मातुया दिन्नकाले जालिना जालयुत्तेन सङ्खालकेन चक्कलक्खणादीहि लक्खितेन मुदुकोमलपाणिना मुदुकेन विसुद्धेन हत्थतलेन मं अग्गहेसीति अत्थो.

५२. सब्बपारमिसम्भूतन्ति सब्बेहि दानपारमितादीहि सम्भूतं जातं. नीलक्खिनयनं वरं पुञ्ञसम्भारजं उत्तमनीलअक्खिवन्तं. सब्बसुभाकिण्णं सब्बेन सुभेन वण्णेन सण्ठानेन आकिण्णं गहनीभूतं रूपं भगवतो हत्थपादसीसादिरूपं दिस्वाति अत्थो, तित्तिं अपत्तो विहरामि अहन्ति सम्बन्धो.

६१. तदा मं चरणन्तगोति तस्मिं मय्हं अरहत्तं पत्तकाले सीलादिपन्नरसन्नं चरणधम्मानं अन्तगो, परियोसानप्पत्तो परिपूरकारीति अत्थो. ‘‘मरणन्तगो’’तिपि पाठो. तस्स मरणस्स अन्तं निब्बानं पत्तोति अत्थो. सद्धाधिमुत्तानं अग्गं पञ्ञपेसीति सम्बन्धो. अथ सत्था भिक्खुसङ्घमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं सद्धाधिमुत्तानं यदिदं, वक्कली’’ति (अ. नि. १.१९८, २०८) मं एतदग्गट्ठाने ठपेसीति वुत्तं होति. सेसं सुविञ्ञेय्यमेवाति.

वक्कलित्थेरअपदानवण्णना समत्ता.

३. महाकप्पिनत्थेरअपदानवण्णना

पदुमुत्तरोनाम जिनोतिआदिकं आयस्मतो कप्पिनत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु सन्तिके धम्मदेसनं सुणन्तो सत्थारा एकं भिक्खुं ओवादकानं अग्गट्ठाने ठपितं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि.

सो तत्थ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो बाराणसितो अविदूरे एकस्मिं पेसकारगामे जेट्ठपेसकारगेहे निब्बत्तो तदा सहस्समत्ता पच्चेकबुद्धा हिमवन्ते अट्ठ मासे वसित्वा वस्सिके चत्तारो मासे जनपदे वसन्ति. ते एकवारं बाराणसिया अविदूरे ओतरित्वा ‘‘सेनासनं करणत्थाय हत्थकम्मं याचथा’’ति रञ्ञो सन्तिकं अट्ठ पच्चेकबुद्धे पहिणिंसु. तदा पन रञ्ञो वप्पमङ्गलं अहोसि. सो ‘‘पच्चेकबुद्धा किर आगता’’ति सुत्वा निक्खमित्वा आगतकारणं पुच्छित्वा ‘‘अज्ज, भन्ते, ओकासो नत्थि स्वे अम्हाकं वप्पमङ्गलं , ततियदिवसे करिस्सामा’’ति वत्वा पच्चेकबुद्धे अनिमन्तेत्वाव पाविसि. पच्चेकबुद्धा ‘‘अञ्ञं गामं पविसिस्सामा’’ति पक्कमिंसु.

तस्मिं समये जेट्ठपेसकारस्स भरिया केनचिदेव करणीयेन बाराणसिं गच्छन्ती ते पच्चेकबुद्धे दिस्वा वन्दित्वा, ‘‘किं, भन्ते, अवेलाय अय्या आगता’’ति पुच्छि. ते आदितो पट्ठाय कथेसुं. तं सुत्वा सद्धासम्पन्ना बुद्धिसम्पन्ना इत्थी ‘‘स्वे, भन्ते, अम्हाकं भिक्खं गण्हथा’’ति निमन्तेसि. ‘‘बहुका मयं, भगिनी’’ति. ‘‘कित्तका, भन्ते’’ति? ‘‘सहस्समत्ता, भगिनी’’ति. ‘‘भन्ते, इमस्मिं नो गामे सहस्समत्ता वसिम्हा, एकेको एकेकस्स भिक्खं दस्सति, भिक्खं अधिवासेथ, अहमेव वो वसनट्ठानं कारापेस्सामी’’ति आह. पच्चेकबुद्धा अधिवासेसुं.

सा गामं पविसित्वा उग्घोसेसि – ‘‘अम्मताता, अहं सहस्समत्ते पच्चेकबुद्धे दिस्वा निमन्तेसिं, अय्यानं निसीदनट्ठानं संविदहथ, यागुभत्तादीनि सम्पादेथा’’ति गाममज्झे मण्डपं कारापेत्वा आसनानि पञ्ञापेत्वा पुनदिवसे पच्चेकबुद्धे निसीदापेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा भत्तकिच्चपरियोसाने तस्मिं गामे सब्बा इत्थियो आदाय ताहि सद्धिं पच्चेकबुद्धे वन्दित्वा तेमासं वसनत्थाय पटिञ्ञं गण्हित्वा पुन गामे उग्घोसेसि – ‘‘अम्मताता, एकेककुलतो एकेकपुरिसो वासिफरसुआदीनि गहेत्वा अरञ्ञं पविसित्वा दब्बसम्भारे आहरित्वा अय्यानं वसनट्ठानं करोतू’’ति. गामवासिनो तस्सायेव वचनं सुत्वा एकेको एकेकं कत्वा सद्धिं रत्तिदिवाट्ठानेहि पण्णसालसहस्सं निट्ठापेत्वा अत्तनो अत्तनो पण्णसालायं उपगतं पच्चेकबुद्धं ‘‘अहं सक्कच्चं उपट्ठहिस्सामि, अहं सक्कच्चं उपट्ठहिस्सामी’’ति वत्वा उपट्ठहिंसु. सा वस्संवुट्ठकाले ‘‘अत्तनो अत्तनो पण्णसालाय वस्संवुट्ठानं पच्चेकबुद्धानं चीवरसाटके सज्जेथा’’ति समादपेत्वा एकेकस्स सहस्स सहस्समूलं चीवरं दापेसि. पच्चेकबुद्धा वुट्ठवस्सा अनुमोदनं कत्वा पक्कमिंसु. गामवासिनोपि इदं पुञ्ञकम्मं कत्वा ततो चुतो तावतिंसदेवलोके निब्बत्तित्वा गणदेवता नाम अहेसुं.

ते तत्थ दिब्बसम्पत्तिं अनुभवित्वा कस्सपसम्मासम्बुद्धकाले कुटुम्बिकगेहेसु निब्बत्तिंसु. पुब्बे जेट्ठकपेसकारो जेट्ठककुटुम्बिकस्स पुत्तो अहोसि. भरियापिस्स एकस्स जेट्ठककुटुम्बिकस्स धीता अहोसि. सेसानं भरियायो सेसकुटुम्बिकानं धीतरो अहेसुं, ता सब्बापि वयप्पत्ता परकुलं गच्छन्तियो तेसं तेसंयेव गेहानि अगमंसु. अथेकदिवसं विहारे धम्मस्सवने सङ्घुट्ठे ‘‘सत्था धम्मं देसेस्सती’’ति सुत्वा ते सब्बेपि कुटुम्बिका ‘‘धम्मं सोस्सामा’’ति भरियाहि सद्धिं विहारं अगमंसु. तेसं विहारमज्झं पविट्ठक्खणे वस्सं वस्सि. येसं कुलूपका वा ञातिसामणेरादयो वा अत्थि, ते तेसं परिवेणादीनि पविसिंसु. ते पन तथारूपानं नत्थिताय कत्थचि पविसितुं अविसहन्ता विहारमज्झेयेव अट्ठंसु. अथ ने जेट्ठककुटुम्बिको आह – ‘‘पस्सथ, भो, अम्हाकं विप्पकारं, कुलपुत्तेहि नाम एत्तकेन लज्जितुं युत्त’’न्ति. ‘‘अय्य, किं करोमा’’ति? ‘‘मयं विस्सासिकट्ठानस्स अभावेन इमं विप्पकारं पत्ता, सब्बे धनं संहरित्वा परिवेणं करिस्सामा’’ति. ‘‘साधु, अय्या’’ति जेट्ठको सहस्सं अदासि. सेसा पञ्च पञ्च सतानि. इत्थियो अड्ढतेय्यानि अड्ढतेय्यानि सतानि. ते तं धनं आहरित्वा सहस्सकूटागारपरिवारं सत्थु वसनत्थाय महापरिवेणं नाम कारापेसुं. नवकम्मस्स महन्तताय धने अप्पहोन्ते पुब्बे दिन्नधनतो पुन उपड्ढूपड्ढं अदंसु. निट्ठिते परिवेणे विहारमहं करोन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा वीसतिया भिक्खुसहस्सानं चीवरानि सज्जयिंसु.

जेट्ठककुटुम्बिकस्स पन भरिया अत्तनो पञ्ञाय ठिता अहं तेहि समकं अकत्वा अतिरेकतरं कत्वा ‘‘सत्थारं पूजेस्सामी’’ति अनोजपुप्फवण्णेन सहस्समूलेन साटकेन सद्धिं अनोजपुप्फचङ्कोटकं गहेत्वा सत्थारं अनोजपुप्फेहि पूजेत्वा तं साटकं सत्थु पादमूले ठपेत्वा, ‘‘भन्ते, निब्बत्तनिब्बत्तट्ठाने अनोजपुप्फवण्णंयेव मे सरीरं होतु, अनोजात्वेव च नामं होतू’’ति पत्थनं अकासि. सत्था ‘‘एवं होतू’’ति अनुमोदनं अकासि. ते सब्बेपि यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तिंसु. ते इमस्मिं बुद्धुप्पादे देवलोका चवित्वा जेट्ठको कुक्कुटवतीनगरे राजकुले निब्बत्तित्वा विञ्ञुतं पत्तो महाकप्पिनराजा नाम अहोसि. सेसा अमच्चकुलेसु निब्बत्तिंसु. जेट्ठकस्स भरिया मद्दरट्ठे साकलनगरे राजकुले निब्बत्ति अनोजपुप्फवण्णमेवस्सा सरीरं अहोसि, तेन अनोजात्वेवस्सा नामं अकंसु, सा वयप्पत्ता महाकप्पिनरञ्ञो गेहं गन्त्वा अनोजादेवीति पाकटा अहोसि.

सेसित्थियोपि अमच्चकुलेसु निब्बत्तित्वा वयप्पत्ता तेसंयेव अमच्चपुत्तानं गेहानि अगमंसु. ते सब्बेपि रञ्ञो सम्पत्तिसदिसं सम्पत्तिं अनुभविंसु. यदा हि राजा अलङ्कारपटिमण्डितो हत्थिं अभिरुहित्वा विचरति, तदापि ते तथेव विचरन्ति. तस्मिं अस्सेन वा रथेन वा विचरन्ते तेपि तथेव विचरन्ति. एवं ते एकतो हुत्वा कतानं पुञ्ञानं बलेन एकतोव सम्पत्तिं अनुभविंसु. रञ्ञो पन वालो, वालवाहनो, पुप्फो, पुप्फवाहनो, सुपत्तोति पञ्चेव अस्सा होन्ति. तेसु राजा सुपत्तं अस्सं सयं आरोहति, इतरे चत्तारो अस्से अस्सारोहानं सासनाहरणत्थाय अदासि. राजा ते पातोव भोजेत्वा ‘‘गच्छथ , भणे, द्वे वा तीणि वा योजनानि आहिण्डित्वा बुद्धस्स वा धम्मस्स वा सङ्घस्स वा उप्पन्नभावं सुत्वा मय्हं सुखसासनं आरोचेथा’’ति पेसेसि. ते चतूहि द्वारेहि निक्खमित्वा द्वे तीणि योजनानि आहिण्डित्वा किञ्चि सासनं अलभित्वाव पच्चागमिंसु.

अथेकदिवसं राजा सुपत्तं आरुहित्वा अमच्चसहस्सपरिवुतो उय्यानं गच्छन्तो किलन्तरूपे पञ्चसतमत्ते वाणिजके नगरं पविसन्ते दिस्वा ‘‘इमे अद्धानकिलन्ता, अद्धो इमेसं सन्तिका एकं भद्दकं सासनं सोस्सामी’’ति ते पक्कोसापेत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘अत्थि, देव, इतो वीसतियोजनसतमत्थके सावत्थि नाम नगरं, ततो आगतम्हा’’ति. ‘‘अत्थि पन वो देसे किञ्चि सासनं उप्पन्न’’न्ति. ‘‘देव, अञ्ञं किञ्चि नत्थि, सम्मासम्बुद्धो उप्पन्नो’’ति. राजा तावदेव बलवपीतिया फुट्ठसरीरो किञ्चि सल्लक्खेतुं असक्कोन्तो मुहुत्तं वीतिनामेत्वा पन, ‘‘ताता, किं वदेथा’’ति पुच्छि. ‘‘बुद्धो, देव, उप्पन्नो’’ति. राजा दुतियम्पि ततियम्पि तथेव वीतिनामेत्वा चतुत्थवारे ‘‘किं वदेथ, ताता’’ति पुच्छित्वा ‘‘बुद्धो उप्पन्नो’’ति वुत्ते, ‘‘ताता, सुखसासनसवनाय सतसहस्सं वो दम्मी’’ति वत्वा ‘‘अपरम्पि किञ्चि सासनं अत्थि, ताता’’ति पुच्छि. ‘‘अत्थि, देव, धम्मो उप्पन्नो’’ति. राजा तम्पि सुत्वा पुरिमनयेनेव तयो वारे वीतिनामेत्वा चतुत्थवारे ‘‘धम्मो उप्पन्नो’’ति वुत्ते – ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा ‘‘अपरम्पि किञ्चि सासनं अत्थि, ताता’’ति पुच्छि. ‘‘अत्थि, देव, सङ्घो उप्पन्नो’’ति. राजा तम्पि सुत्वा तथेव तयो वारे वीतिनामेत्वा चतुत्थवारे ‘‘सङ्घो उप्पन्नो’’ति वुत्ते – ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा अमच्चसहस्सं ओलोकेत्वा, ‘‘ताता, किं करिस्सामा’’ति पुच्छि. ‘‘देव, तुम्हे किं करिस्सथा’’ति? ‘‘अहं, ताता, ‘बुद्धो उप्पन्नो धम्मो उप्पन्नो सङ्घो उप्पन्नो’ति सुत्वा न पुन निवत्तिस्सामि, भगवन्तं उद्दिस्स गन्त्वा तस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘मयम्पि, देव, तुम्हेहि सद्धिं पब्बजिस्सामा’’ति. राजा सुवण्णपट्टे अक्खरानि लिखापेत्वा वाणिजकानं दत्वा ‘‘इमं अनोजाय नाम देविया देथ, सा तुम्हाकं तीणि सतसहस्सानि दस्सति, एवञ्च पन नं वदेय्याथ ‘रञ्ञा किर ते इस्सरियं विस्सट्ठं, यथासुखं सम्पत्तिं परिभुञ्जाही’ति, सचे पन ‘वो राजा कह’न्ति पुच्छति, ‘सत्थारं उद्दिस्स पब्बजिस्सामी’ति वत्वा गतोति आरोचेय्याथा’’ति आह. अमच्चापि अत्तनो अत्तनो भरियानं तथेव सासनं पहिणिंसु. राजा वाणिजके उय्योजेत्वा अस्सं अभिरुय्ह अमच्चसहस्सपरिवुतो तंखणञ्ञेव निक्खमि.

सत्थापि तंदिवसं पच्चूसकाले लोकं वोलोकेन्तो महाकप्पिनराजानं सपरिवारं दिस्वा ‘‘अयं महाकप्पिनो वाणिजकानं सन्तिका तिण्णं रतनानं उप्पन्नभावं सुत्वा तेसं वचनं तीहि सतसहस्सेहि पूजेत्वा रज्जं पहाय अमच्चसहस्सपरिवुतो मं उद्दिस्स पब्बजितुकामो स्वे निक्खमिस्सति, सो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सति, पच्चुग्गमनं करिस्सामी’’ति पुनदिवसे चक्कवत्ती विय खुद्दकगामभोजकं राजानं पच्चुग्गच्छन्तो सयमेव पत्तचीवरमादाय वीसयोजनसतं मग्गं पच्चुग्गन्त्वा चन्दभागाय नदिया तीरे निग्रोधरुक्खमूले छब्बण्णबुद्धरस्मियो विस्सज्जेत्वा निसीदि. राजापि आगच्छन्तो एकं नदिं पत्वा ‘‘का नामाय’’न्ति पुच्छि. ‘‘अपरच्छा नाम, देवा’’ति. ‘‘किमस्सा परिमाणं, ताता’’ति? ‘‘गम्भीरतो गावुतं, पुथुलतो द्वे गावुतानि, देवा’’ति. ‘‘अत्थि पनेत्थ नावा वा उळुम्पो वा’’ति? ‘‘नत्थि, देवा’’ति. ‘‘नावादीनि ओलोकेन्ते अम्हे जाति जरं उपनेति, जरा मरणं. अहं निब्बेमतिको हुत्वा तीणि रतनानि उद्दिस्स निक्खन्तो, तेसं मे आनुभावेन ‘इदं उदकं उदकं विय मा होतू’ति रतनत्तयस्स गुणं आवज्जेत्वा ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’’ति बुद्धगुणं अनुस्सरन्तो सपरिवारो अस्ससहस्सेन उदकपिट्ठे पक्खन्दि. सिन्धवा पिट्ठिपासाणे विय पक्खन्दिंसु. खुरानं अग्गट्ठानेव तेमिंसु.

सो तं उत्तरित्वा पुरतो गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘नीलवाहा नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि अड्ढयोजनं, देवा’’ति. सेसं पुरिमसदिसमेव. तं पन नदिं दिस्वा ‘‘स्वाक्खातो भगवता धम्मो’’ति धम्मानुस्सतिं अनुस्सरन्तो पक्खन्दि. तम्पि अतिक्कमित्वा गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘चन्दभागा नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि योजनं, देवा’’ति. सेसं पुरिमसदिसमेव. तं पन नदिं दिस्वा ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’ति सङ्घानुस्सतिं अनुस्सरन्तो पक्खन्दि. तम्पि नदिं अतिक्कमित्वा गच्छन्तो सत्थु सरीरतो निक्खन्ता छब्बण्णबुद्धरस्मियो निग्रोधरुक्खस्स साखाविटपपलासानि ओभासयमाना दिस्वा चिन्तेसि – ‘‘अयं ओभासो नेव चन्दस्स, न सूरियस्स, न देवमारब्राह्मणसुपण्णनागानं अञ्ञतरस्स, अद्धा अहं सत्थारं उद्दिस्स आगच्छन्तो सम्मासम्बुद्धेन दिट्ठो भविस्सामी’’ति. सो तावदेव अस्सपिट्ठितो ओतरित्वा ओनतसरीरो रस्मियानुसारेन सत्थारं उपसङ्कमित्वा मनोसिलारसे निमुज्जन्तो विय बुद्धरस्मीनं अन्तो पाविसि. सो सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन. सत्था तेसं अनुपुब्बिं कथं कथेसि. देसनापरियोसाने सपरिवारो राजा सोतापत्तिफले पतिट्ठहि.

अथ सब्बे उट्ठहित्वा पब्बज्जं याचिंसु. सत्था ‘‘आगमिस्सति नु खो इमेसं कुलपुत्तानं इद्धिमयपत्तचीवर’’न्ति उपधारेन्तो ‘‘इमे कुलपुत्ता पच्चेकबुद्धसहस्सानं चीवरसहस्सं अदंसु, कस्सपबुद्धकाले वीसतिया भिक्खुसहस्सानं वीसतिचीवरसहस्सानिपि अदंसु, अनच्छरियं इमेसं कुलपुत्तानं इद्धिमयपत्तचीवरागमन’’न्ति ञत्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ, भिक्खवो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. ते तावदेव अट्ठपरिक्खारधरा वस्ससट्ठिकत्थेरा विय हुत्वा वेहासं अब्भुग्गन्त्वा पच्चोरोहित्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु.

ते पन वाणिजका राजगेहं गन्त्वा देविया रञ्ञा पहितसासनं आरोचेत्वा देविया ‘‘आगच्छन्तू’’ति वुत्ते पविसित्वा एकमन्तं अट्ठंसु. अथ ने देवी पुच्छि – ‘‘ताता, किंकारणा आगतत्था’’ति? ‘‘मयं रञ्ञा तुम्हाकं सन्तिकं पेसिता, तीणि किर नो सतसहस्सानि देथा’’ति. ‘‘बहुं, भणे, भणथ, किं तुम्हेहि रञ्ञो सन्तिके कतं, किस्मिं वो राजा पसन्नो एत्तकं धनं दापेती’’ति? ‘‘देवि, न अञ्ञं किञ्चि कतं, एकं पन सासनं आरोचयिम्हा’’ति. ‘‘सक्का पन, ताता, मय्हम्पि तं आरोचेतु’’न्ति. ‘‘सक्का, देवी’’ति सुवण्णभिङ्गारेन मुखं विक्खालेत्वा ‘‘देवि, बुद्धो लोके उप्पन्नो’’ति. सापि तं सुत्वा पीतिया फुट्ठसरीरा तिक्खत्तुं किञ्चि असल्लक्खेत्वा चतुत्थवारे ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ‘‘किं, ताता, इमस्मिं पदे रञ्ञा दिन्न’’न्ति ? ‘‘सतसहस्सं, देवी’’ति. ‘‘ताता, अननुच्छविकं रञ्ञा कतं एवरूपं सासनं सुत्वा तुम्हाकं सतसहस्सददमानेन, अहं वो मम दुग्गतपण्णाकारे तीणि सतसहस्सानि दम्मि. अपरं किञ्चि तुम्हेहि आरोचित’’न्ति? ते इदञ्च इदञ्चाति इतरानिपि द्वे सासनानि आरोचेसुं. देवी पुरिमनयेनेव तयो तयो वारे असल्लक्खेत्वा चतुत्थचतुत्थवारे तीणि तीणि सतसहस्सानि अदासि. एवं ते सब्बानि द्वादससतसहस्सानि लभिंसु.

अथ ने देवी पुच्छि – ‘‘राजा कहं, ताता’’ति? ‘‘देवि, राजा ‘सत्थारं उद्दिस्स पब्बजिस्सामी’ति वत्वा गतो’’ति. ‘‘मय्हं तेन किं सासनं दिन्न’’न्ति? ‘‘सब्बं किर इस्सरियं तुम्हाकं विस्सट्ठं, ‘तुम्हे किर यथासुखं सम्पत्तिं अनुभवथा’’’ति. ‘‘अमच्चा पन कुहिं, ताता’’ति? ‘‘तेपि रञ्ञा सद्धिं ‘पब्बजिस्सामा’ति गता, देवी’’ति. सा तेसं भरियायो पक्कोसापेत्वा, ‘‘अम्मा, तुम्हाकं सामिका रञ्ञा सद्धिं ‘पब्बजिस्सामा’ति गता, तुम्हे किं करिस्सथा’’ति? ‘‘किं पन तेहि अम्हाकं सासनं पहितं, देवी’’ति? ‘‘तेहि किर अत्तनो सम्पत्ति तुम्हाकं विस्सट्ठा ‘तुम्हे किर सम्पत्तिं यथासुखं परिभुञ्जथा’’’ति. ‘‘तुम्हे पन, देवि, किं करिस्सथा’’ति? ‘‘अम्हाकं सो ताव राजा मग्गे ठितो तीहि सतसहस्सेहि तीणि रतनानि पूजेत्वा खेळपिण्डं विय सम्पत्तिं पहाय ‘पब्बजिस्सामी’ति निक्खन्तो, मयापि तिण्णं रतनानं सासनं सुत्वा तानि नवहि सतसहस्सेहि पूजितानि, न खो पनेसा सम्पत्ति नाम रञ्ञोयेव दुक्खा, मय्हम्पि दुक्खा एव. को रञ्ञा छड्डितखेळपिण्डं जण्णुकेहि भूमियं पतिट्ठहित्वा मुखेन गण्हिस्सति, न मय्हं सम्पत्तिया अत्थो, सत्थारं उद्दिस्स पब्बजिस्सामी’’ति. ‘‘देवि, मयम्पि तुम्हेहि सद्धिं पब्बजिस्सामा’’ति. ‘‘सचे सक्कोथ, साधू’’ति. ‘‘सक्कोम, देवी’’ति. तेन हि ‘‘एथा’’ति रथसहस्सं योजापेत्वा रथं आरुय्ह ताहि सद्धिं निक्खमित्वा अन्तरामग्गे पठमं नदिं दिस्वा यथा रञ्ञा पठमं पुच्छिता, तथेव पुच्छित्वा सब्बं पवत्तिं सुत्वा ‘‘रञ्ञा गतमग्गं ओलोकेथा’’ति वत्वा ‘‘सिन्धवानं पदवलञ्जं न पस्सामा’’ति वुत्ते राजा ‘‘तीणि रतनानि उद्दिस्स निक्खन्तोस्मी’’ति सच्चकिरियं करित्वा तिण्णं रतनानं गुणे अनुस्सरित्वा गतो भविस्सति , अहम्पि तीणि रतनानि उद्दिस्स निक्खन्ता, तेसं मे आनुभावेन ‘‘इदं उदकं उदकं विय मा होतू’’ति तिण्णं रतनानं गुणे अनुस्सरन्ती रथसहस्सं पेसेसि. उदकं पिट्ठिपासाणसदिसं अहोसि, चक्कानं अग्गट्ठानेव तेमिंसु. एतेनेव उपायेन इतरा द्वेपि नदियो उत्तरिंसु.

सत्था तासं आगतभावं ञत्वा यथा ता अत्तनो सन्तिके निसिन्ने सामिके भिक्खू न पस्सन्ति, तथा अधिट्ठासि. देवीपि आगच्छन्ती सत्थु सरीरतो निक्खन्ता रस्मियो दिस्वा तथेव चिन्तेत्वा सत्थारं उपसङ्कमित्वा, वन्दित्वा एकमन्तं ठिता पुच्छि – ‘‘भन्ते, महाकप्पिनो राजा तुम्हे उद्दिस्स निक्खमित्वा गतो, कहं नु खो सो, अम्हाकं तं दस्सेथा’’ति. ‘‘निसीदथ ताव, इधेव नं पस्सिस्सथा’’ति. ता सब्बापि हट्ठतुट्ठा ‘‘इधेव किर निसिन्ना सामिके नो पस्सिस्सामा’’ति निसीदिंसु. सत्था अनुपुब्बिं कथं कथेसि. अनोजादेवी देसनापरियोसाने ताहि सद्धिं सोतापत्तिफलं पापुणि. महाकप्पिनो थेरो तासं देसियमानं धम्मदेसनं सुत्वा सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्मिं खणे सत्था तासं ते भिक्खू दस्सेसि. तासञ्हि आगतक्खणेयेव अत्तनो सामिके कासावधरे मुण्डसीसे दिस्वा चित्तं एकग्गं न भवेय्य, मग्गफलं निब्बत्तेतुं सक्का न भवेय्य. तस्मा अचलसद्धाय पतिट्ठितकालतो पट्ठाय तासं ते भिक्खू अरहत्तप्पत्ते दस्सेसि. तापि ते दिस्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हाकं पब्बजितकिच्चं मत्थकप्पत्त’’न्ति वत्वा सत्थारं वन्दित्वा एकमन्तं ठत्वा पब्बज्जं याचिंसु.

एवं वुत्ते सत्था उप्पलवण्णाय थेरिया आगमनं चिन्तेसि. सा सत्थु चिन्तितक्खणेयेव आकासेनागन्त्वा ता सब्बा इत्थियो गहेत्वा आकासेन भिक्खुनुपस्सयं नेत्वा पब्बाजेसि. ता सब्बा नचिरस्सेव अरहत्तं पापुणिंसु. सत्था भिक्खुसहस्सं आदाय आकासेन जेतवनं अगमासि. तत्र सुदं आयस्मा महाकप्पिनो रत्तिट्ठानादीसु ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेन्तो विचरति. भिक्खू भगवतो आरोचेसुं – ‘‘भन्ते, महाकप्पिनो ‘अहो सुखं, अहो सुख’न्ति उदानं उदानेन्तो विचरति, अत्तनो रज्जसुखं आरब्भ उदानेति मञ्ञे’’ति. सत्था तं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, कामसुखं आरब्भ उदानं उदानेसी’’ति? ‘‘भगवा मे, भन्ते, तं आरब्भ उदानभावं वा अञ्ञं आरब्भ उदानभावं वा जानाती’’ति. अथ सत्था – ‘‘न, भिक्खवे, मम पुत्तो कामसुखं रज्जसुखं आरब्भ उदानं उदानेति, पुत्तस्स पन मे धम्मं चरतो धम्मपीति नाम उप्पज्जति, सो अमतमहानिब्बानं आरब्भ एवं उदानं उदानेसी’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

‘‘धम्मपीति सुखं सेति, विप्पसन्नेन चेतसा;

अरियप्पवेदिते धम्मे, सदा रमति पण्डितो’’ति. (ध. प. ७९);

अथेकदिवसं सत्था भिक्खू आमन्तेसि – ‘‘कच्चि, भिक्खवे, कप्पिनो भिक्खूनं धम्मं देसेती’’ति? ‘‘अप्पोस्सुक्को, भन्ते, दिट्ठधम्मसुखविहारं अनुयुत्तो विहरति, ओवादमत्तम्पि न देती’’ति. सत्था थेरं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ब्राह्मण, मा एवं अकासि, अज्ज पट्ठाय उपगतानं भिक्खूनं धम्मं देसेही’’ति. ‘‘साधु, भन्ते’’ति थेरो भगवतो वचनं सिरसा सम्पटिच्छित्वा एकोवादेनेव समणसहस्सं अरहत्ते पतिट्ठापेसि. तेन नं सत्था पटिपाटिया अत्तनो सावके ठानन्तरे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खुओवादकानं यदिदं महाकप्पिनो’’ति (अ. नि. १.२१९, २३१) एतदग्गे ठपेसि.

६६. एवं थेरो पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. उदितो अजटाकासेति सकलाकासे उदितो उट्ठितो पाकटभूतो. सरदम्बरे सरदकाले आकासे रवीव सूरियो इवाति अत्थो.

७०. अक्खदस्सो तदा आसिन्ति तस्मिं पदुमुत्तरस्स भगवतो काले सारदस्सी हितदस्सी आचरियो पाकटो अहोसिन्ति अत्थो.

७१. सावकस्सकताविनोति तस्स भगवतो मे मनं मम चित्तं, तप्पयन्तस्स तोसयन्तस्स सावकस्स ओवादकस्स गुणं पकासयतो अग्गट्ठाने ठपेन्तस्स कताविनो सातच्चकिच्चयुत्तस्स वचनं सुत्वाति सम्बन्धो.

७३. हंससमभागोति हंससदिसगामि. हंसदुन्दुभिनिस्सनोति हंसरवो दुन्दुभिभेरिसद्दसदिसवचनो ‘‘एतं महामत्तं पस्सथ, भिक्खवो’’ति आहाति सम्बन्धो.

७४. समुग्गततनूरुहन्ति सुट्ठु उग्गतलोमं उद्धग्गलोमं, उदग्यमनं वा. जीमूतवण्णन्ति मुत्तफलसमानवण्णं सुन्दरसरीरपभन्ति अत्थो. पीणंसन्ति परिपुण्णं अंसं. पसन्ननयनाननन्ति पसन्नअक्खिपसन्नमुखन्ति अत्थो.

७५. कताविनोति कताधिकारस्स एतदग्गे ठितस्स भिक्खुनो ठानं सो एसो मुदिताय पहट्ठचित्तताय पत्थेतीति सम्बन्धो.

८१. सतसो अनुसासियाति धम्मेन समेन वचनेन कारणवसेन अनुसासित्वाति अत्थो. बाराणसियमासन्नेति बाराणसिया समीपे पेसकारगामे. जातो केनियजातियन्ति तन्तवायजातिया पेसकारकुले जातोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

महाकप्पिनत्थेरअपदानवण्णना समत्ता.

४. दब्बमल्लपुत्तत्थेरअपदानवण्णना

चतुत्थापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो दब्बमल्लपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सेट्ठिपुत्तो हुत्वा जातो विभवसम्पन्नो अहोसि, सत्थरि पसन्नो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेन्तं दिस्वा पसन्नमानसो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सत्ताहं महादानं दत्वा सत्ताहच्चयेन भगवतो पादमूले निपतित्वा तं ठानं पत्थेसि. भगवापिस्स समिज्झनभावं ञत्वा ब्याकासि. सो यावजीवं कुसलं कत्वा ततो चुतो तुसितादीसु देवेसु दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो विपस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो असप्पुरिससंसग्गेन तस्स सावकं भिक्खुं अरहाति जानन्तोपि अब्भूतेन अब्भाचिक्खि. तस्सेव सावकानं खीरसलाकभत्तं अदासि. सो यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा कस्सपदसबलस्स काले कुलगेहे निब्बत्तो ओसानकाले सासने पब्बजितो परिनिब्बुते भगवति सकललोके कोलाहले जाते सत्त भिक्खवो पब्बजितो पच्चन्तजनपदे वनमज्झे एकं पब्बतं अभिरुहित्वा ‘‘जीवितासा ओरोहन्तु निरालया निसीदन्तू’’ति निस्सेणिं पातेसुं. तेसं ओवाददायको जेट्ठकत्थेरो सत्थाहब्भन्तरे अरहा अहोसि. तदनन्तरत्थेरो अनागामी, इतरे पञ्च परिसुद्धसीला ततो चुता देवलोके निब्बत्ता. तत्थ एकं बुद्धन्तरं दिब्बसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे पुक्कुसाति (म. नि. ३.३४२), सभियो (सु. नि. सभियसुत्त), बाहियो (उदा. १०), कुमारकस्सपोति (म. नि. १.२४९) इमे चत्तारो तत्थ तत्थ निब्बत्तिंसु. अयं पन मल्लरट्ठे अनुपियनगरे निब्बत्ति. तस्मिं मातुकुच्छितो अनिक्खन्तेयेव माता कालमकासि, अथेको तस्सा सरीरं झापनत्थाय चितकस्मिं आरोपेत्वा कुमारं दब्बन्तरे पतितं गहेत्वा जग्गापेसि. दब्बे पतितत्ता दब्बो मल्लपुत्तोति पाकटो अहोसि. अपरभागे पुब्बसम्भारवसेन पब्बजि, सो कम्मट्ठानमनुयुत्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि.

अथ नं सत्था मज्झत्तभावेन आनुभावसम्पन्नभावेन च भिक्खूनं सेनासनं पञ्ञापने भत्तुद्देसने च नियोजेसि. सब्बो च भिक्खुसङ्घो तं समन्नेसि. तं विनयखन्धके (चूळव. १८९-१९०) आगतमेव. अपरभागे थेरो एकस्स वरसलाकदायकस्स सलाकभत्तं मेत्तियभूमजकानं भिक्खूनं उद्दिसि. ते हट्ठतुट्ठा ‘‘स्वे मय्हं मुग्गघतमधुमिस्सकभत्तं भुञ्जिस्सामा’’ति उस्साहजाता अहेसुं. सो पन उपासको तेसं वारप्पत्तभावं सुत्वा दासिं आणापेसि – ‘‘ये, जे, भिक्खू स्वे इध आगमिस्सन्ति, ते कणाजकेन बिलङ्गदुतियेन परिविसाही’’ति. सापि तथेव ते भिक्खू आगते कोट्ठकपमुखे निसीदापेत्वा भोजेसि. ते भिक्खू अनत्तमना कोपेन तटतटायन्ता थेरे आघातं बन्धित्वा ‘‘मधुरभत्तदायकं अम्हाकं अमधुरभत्तं दापेतुं एसोव नियोजेसी’’ति दुक्खी दुम्मना निसीदिंसु. अथ ते मेत्तिया नाम भिक्खुनी ‘‘किं, भन्ते, दुम्मना’’ति पुच्छि. ते, ‘‘भगिनि, किं अम्हे दब्बेन मल्लपुत्तेन विहेठियमाने अज्झुपेक्खसी’’ति आहंसु. ‘‘किं, भन्ते, मया सक्का कातु’’न्ति? ‘‘तस्स दोसं आरोपेही’’ति. सा तत्थ तत्थ थेरस्स अभूतारोपनं अकासि. तं सुत्वा भिक्खू भगवतो आरोचेसुं. अथ भगवा दब्बं मल्लपुत्तं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, दब्ब, मेत्तियाय भिक्खुनिया विप्पकारमकासी’’ति पुच्छि. ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. ‘‘न खो, दब्ब , दब्बा एवं निब्बेठेन्ति, कारकभावं वा अकारकभावं वा वदेही’’ति. ‘‘अकारको अहं, भन्ते’’ति. भगवा – ‘‘मेत्तियं भिक्खुनिं नासेत्वा ते भिक्खू अनुयुञ्जथा’’ति आह. उपालित्थेरप्पमुखा भिक्खू तं भिक्खुनिं उप्पब्बाजेत्वा मेत्तियभूमजके भिक्खू अनुयुञ्जित्वा तेहि ‘‘अम्हेहि नियोजिता सा भिक्खुनी’’ति वुत्ते भगवतो एकमत्थं आरोचेसुं. भगवा मेत्तियभूमजकानं भिक्खूनं अमूलकसङ्घादिसेसं पञ्ञपेसि.

तेन च समयेन दब्बत्थेरो भिक्खूनं सेनासनं पञ्ञापेन्तो वेळुवनविहारस्स सामन्ता अट्ठारसमहाविहारे सभागे भिक्खू पेसेन्तो रत्तिभागे अन्धकारे अङ्गुलिया पदीपं जालेत्वा तेनेवालोकेन अनिद्धिमन्ते भिक्खू पेसेसि. एवं थेरस्स सेनासनपञ्ञापनभत्तुद्देसनकिच्चे पाकटे जाते सत्था अरियगणमज्झे दब्बत्थेरं ठानन्तरे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सेनासनपञ्ञापकानं यदिदं दब्बो मल्लपुत्तो’’ति (अ. नि. १.२०९, २१४) एतदग्गे ठपेसि.

१०८. थेरो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं हेट्ठा वुत्तत्थमेव. इतो एकनवुते कप्पे विपस्सी नाम नायको लोके उप्पज्जीति सम्बन्धो.

१२५. दुट्ठचित्तोति दूसितचित्तो असाधुसङ्गमेन अपसन्नचित्तोति अत्थो. उपवदिं सावकं तस्साति तस्स भगवतो खीणासवं सावकं उपवदिं, उपरि अभूतं वचनं आरोपेसिं, अब्भक्खानं अकासिन्ति अत्थो.

१३२. दुन्दुभियोति दुन्दुं इति सद्दायनतो दुन्दुभिसङ्खाता भेरियो. नादयिंसूति सद्दं करिंसु. समन्ततो असनियोति सब्बदिसाभागतो असने विनासने नियुत्तोति असनियो, देवदण्डा भयावहा फलिंसूति सम्बन्धो.

१३३. उक्का पतिंसु नभसाति आकासतो अग्गिक्खन्धा च पतिंसूति अत्थो. धूमकेतु च दिस्सतीति धूमराजिसहितो अग्गिक्खन्धो च दिस्सति पञ्ञायतीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

दब्बमल्लपुत्तत्थेरअपदानवण्णना समत्ता.

५. कुमारकस्सपत्थेरअपदानवण्णना

पञ्चमापदाने इतो सतसहस्सम्हीतिआदिकं आयस्मतो कुमारकस्सपत्थेरस्स अपदानं. अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं चित्तकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो पणिधानं कत्वा तदनुरूपानि पुञ्ञानि करोन्तो यावतायुकं ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा कस्सपस्स भगवतो काले कुलगेहे निब्बत्तो तस्स भगवतो सासने पब्बजित्वा समणधम्मं कत्वा सुगतीसुयेव संसरन्तो दिब्बसुखं मानुससुखञ्च अनुभवित्वा इमस्मिं बुद्धुप्पादे राजगहे एकिस्सा सेट्ठिधीताय कुच्छिम्हि निब्बत्तो. सा किर कुमारिकाकालेयेव पब्बजितुकामा मातापितरो याचित्वा पब्बज्जं अलभमाना पतिकुलं गन्त्वा गब्भं गण्हित्वा तं अजानित्वा ‘‘सामिकं आराधेत्वा पब्बज्जं अनुजानापेस्सामी’’ति चिन्तेसि. सा सामिकं आराधेन्ती, अय्यपुत्त –

‘‘सचे इमस्स कायस्स, अन्तो बाहिरको सिया;

दण्डं नून गहेत्वान, काके सोणे निवारये’’ति. (विसुद्धि. १.१२२) –

आदिना सरीरस्स दोसं दस्सेन्ती तं आराधेसि.

सा सामिकेन अनुञ्ञाता गब्भिनिभावं अजानन्ती देवदत्तपक्खियासु भिक्खुनीसु पब्बजि. तस्सा गब्भिनिभावं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु. सो ‘‘अस्समणी’’ति आह. सा ‘‘नाहं देवदत्तं उद्दिस्स पब्बजिता, भगवन्तं उद्दिस्स पब्बजिता’’ति भगवतो सन्तिकं गन्त्वा दसबलं पुच्छि. सत्था उपालित्थेरं पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सराजिकाय परिसाय तं विनिच्छिनन्तो ‘‘पुरे लद्धो गब्भो, अरोगा पब्बज्जा’’ति आह. तं सुत्वा सत्था ‘‘साधु सुविनिच्छितं उपालिना अधिकरण’’न्ति थेरस्स साधुकारं अदासि.

सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि. तं राजा पसेनदि कोसलो ‘‘दारकपरिहरणं भिक्खुनीनं पलिबोधो’’ति धातीनं दापेत्वा पोसापेसि, कस्सपोतिस्स नामं करिंसु . अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि. कुमारकाले पब्बजितत्ता पन भगवता ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्सा’’ति ‘‘कुमारकस्सपस्सा’’ति एवं गहितनामत्ता रञ्ञा पोसावनीयपुत्तत्ता च वुद्धकालेपि कुमारकस्सपोत्वेव पञ्ञायित्थ.

सो पब्बजितकालतो पट्ठाय विपस्सनाय कम्मं करोति, बुद्धवचनञ्च उग्गण्हाति. अथ तेन सद्धिं पब्बतमत्थके समणधम्मं कत्वा अनागामी हुत्वा सुद्धावासे निब्बत्तमहाब्रह्मा ‘‘विपस्सनाय मुखं दस्सेत्वा मग्गफलुप्पत्तिया उपायं करिस्सामी’’ति पञ्चदसपञ्हे अभिसङ्खरित्वा अन्धवने वसन्तस्स थेरस्स ‘‘इमे पञ्हे सत्थारं पुच्छेय्यासी’’ति आचिक्खि. ततो सो ते पञ्हे भगवन्तं पुच्छि. भगवापिस्स विस्सज्जेसि. थेरो भगवता कथितनियामेनेव ते उग्गण्हित्वा विपस्सनं गब्भं गाहापेत्वा अरहत्तं पापुणि.

१५०. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इतो सतसहस्सम्हीतिआदिमाह. तत्थ यं हेट्ठा वुत्तनयञ्च उत्तानत्थञ्च, तं सब्बं न वण्णयिस्साम. अनुत्तानपदमेव वण्णयिस्साम.

१६९. आपन्नसत्ता मे माताति मय्हं माता गरुगब्भा गब्भिनी पसुतासन्नगब्भाति अत्थो.

१७३. वम्मिकसदिसंकायन्ति सरीरं नाम वम्मिकसदिसं यथा वम्मिको इतो चितो च छिद्दावछिद्दो घरगोळिकउपचिकादीनं आसयो, एवमेव अयं कायो नवछिद्दो धुवस्सवोति बुद्धेन भगवता देसितं पकासितं तं सुत्वा मे चित्तं आसवे अग्गहेत्वा असेसेत्वा किलेसतो विमुच्चि, अरहत्ते पतिट्ठासीति अत्थो. अपरभागे तत्थ तत्थ भिक्खूनं विचित्तधम्मकथिकभावं सुत्वा सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो’’ति (अ. नि. १.२०९, २१७) एतदग्गे ठपेसीति.

कुमारकस्सपत्थेरअपदानवण्णना समत्ता.

६. बाहियत्थेरअपदानवण्णना

छट्ठापदाने इतो सतसहस्सम्हीतिआदिकं आयस्मतो बाहियस्स दारुचीरियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा वेदङ्गेसु अनवयो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो पसन्नमानसो सत्थारं एकं भिक्खुं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानं पत्तुकामो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्ताहस्स अच्चयेन भगवतो पादमूले निपन्नो ‘‘भगवा, भन्ते, इतो सत्तमे दिवसे यं भिक्खुं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेसि, सो विय अहम्पि अनागते एकस्स बुद्धस्स सासने खिप्पाभिञ्ञानं अग्गो भवेय्य’’न्ति पत्थनं अकासि . भगवा अनागतंसञाणेन ओलोकेत्वा समिज्झनभावं ञत्वा ‘‘अनागते गोतमस्स भगवतो सासने पब्बजित्वा खिप्पाभिञ्ञानं अग्गो भविस्सती’’ति ब्याकासि. सो यावतायुकं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तो तत्थ छ कामावचरसम्पत्तियो अनुभवित्वा पुन मनुस्सेसु चक्कवत्तिआदिसम्पत्तियो अनेककप्पकोटिसतेसु अनुभवित्वा कस्सपस्स भगवतो काले एकस्मिं कुले निब्बत्तो, भगवति परिनिब्बुते पब्बजितो यदा सासने ओसक्कमाने सत्त भिक्खू चतुन्नं परिसानं अज्झाचारं दिस्वा संवेगप्पत्ता अरञ्ञं पविसित्वा ‘‘याव सासनस्स अन्तरधानं न होति, ताव अत्तनो पतिट्ठं करिस्सामा’’ति सुवण्णचेतियं वन्दित्वा तत्थ अरञ्ञे एकं पब्बतं दिस्वा ‘‘जीवितसालया निवत्तन्तु, निरालया इमं पब्बतं अभिरुहन्तू’’ति निस्सेणिं बन्धित्वा सब्बे तं पब्बतं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेन अरहत्तं पापुणि. सो अनोतत्तदहे नागलतादन्तकट्ठं खादित्वा मुखं धोवित्वा उत्तरकुरुतो पिण्डपातं आहरित्वा ते भिक्खू आह – ‘‘आवुसो, इमं पिण्डपातं भुञ्जथा’’ति. ते आहंसु – ‘‘किं, भन्ते, अम्हेहि एवं कतिका कता ‘यो पठमं अरहत्तं पापुणाति, तेनाभतं पिण्डपातं अवसेसा परिभुञ्जन्तू’’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘तेन हि सचे मयम्पि तुम्हे विय विसेसं निब्बत्तेस्साम, सयं आहरित्वा भुञ्जिस्सामा’’ति न इच्छिंसु.

दुतियदिवसे दुतियत्थेरो अनागामी हुत्वा तथेव पिण्डपातं आहरित्वा इतरे निमन्तेसि. ते एवमाहंसु – ‘‘किं पनावुसो, कतिका कता, ‘महाथेरेन आभतं पिण्डपातं अभुञ्जित्वा अनुथेरेन आभतं भुञ्जिस्सामा’’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘एवं सन्ते तुम्हे विय मयम्पि विसेसं निब्बत्तेत्वा अत्तनो अत्तनो पुरिसकारेन भुञ्जितुं सक्कोन्ता भुञ्जिस्सामा’’ति न इच्छिंसु. तेसु अरहत्तप्पत्तत्थेरो परिनिब्बायि, दुतियो अनागामी ब्रह्मलोके निब्बत्ति, इतरे पञ्च विसेसं निब्बत्तेतुं असक्कोन्ता सुस्सित्वा सत्तमे दिवसे कालं कत्वा देवलोके निब्बत्तिंसु. तत्थ दिब्बसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे ततो चवित्वा मनुस्सेसु निब्बत्तिंसु. तेसु एको पुक्कुसाति राजा अहोसि, एको गन्धाररट्ठे तक्कसिलायं कुमारकस्सपो, एको बाहियो दारुचीरियो, एको दब्बो मल्लपुत्तो, एको सभियो परिब्बाजकोति. तेसु अयं बाहियो दारुचीरियो सुप्पारकपट्टने वाणिजकुले निब्बत्तो वाणिजकम्मे निप्फत्तिं गतो महद्धनो महाभोगो, सो सुवण्णभूमिं गच्छन्तेहि वाणिजेहि सद्धिं नावमारुय्ह विदेसं गच्छन्तो कतिपाहं गन्त्वा भिन्नाय नावाय सेसेसु मच्छकच्छपभक्खेसु जातेसु एकोयेव अवसिट्ठो एकं फलकं गहेत्वा वायमन्तो सत्तमे दिवसे सुप्पारकपट्टनतीरं ओक्कमि. तस्स निवासनपारुपनं नत्थि, सो अञ्ञं किञ्चि अपस्सन्तो सुक्खकट्ठदण्डके वाकेहि पलिवेठेत्वा निवासेत्वा पारुपित्वा च देवकुलतो कपालं गहेत्वा सुप्पारकपट्टनं अगमासि. मनुस्सा तं दिस्वा यागुभत्तादीनि दत्वा ‘‘अयं एको अरहा’’ति सम्भावेसुं. सो वत्थेसु उपनीतेसु ‘‘सचाहं निवासेमि, पारुपामि वा, लाभसक्कारो मे परिहायिस्सती’’ति तानि पटिक्खिपित्वा दारुचीरानेव परिहरि.

अथस्स ‘‘अरहा, अरहा’’ति बहूहि सम्भावियमानस्स एवं चेतसो परिवितक्को उदपादि ‘‘ये केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरो’’ति सो तेन नियामेन कुहनकम्मेन जीविकं कप्पेति.

कस्सपदसबलस्स सासने सत्तसु जनेसु पब्बतं आरुय्ह समणधम्मं करोन्तेसु एको अनागामी हुत्वा सुद्धावासब्रह्मलोके निब्बत्तित्वा अत्तनो ब्रह्मसम्पत्तिं ओलोकेन्तो आगतट्ठानं आवज्जेन्तो पब्बतमारुय्ह समणधम्मं करणट्ठानं दिस्वा सेसानं निब्बत्तनट्ठानं आवज्जेन्तो एकस्स परिनिब्बुतभावं इतरेसञ्च पञ्चन्नं कामावचरदेवलोके निब्बत्तभावं ञत्वा ते कालानुकालं आवज्जेसि ‘‘इमस्मिं पन काले कहं नु खो ते’’ति आवज्जेन्तो दारुचीरियं सुप्पारकपट्टनं निस्साय कुहनकम्मेन जीवितं कप्पेन्तं दिस्वा ‘‘नट्ठो वतायं बालो, पुब्बे समणधम्मं करोन्तो अतिउक्कट्ठभावेन अरहतापि आभतं पिण्डपातं अपरिभुञ्जित्वा इदानि उदरहेतु अनारहाव समानो अरहत्तं पटिजानित्वा लोकं वञ्चेन्तो विचरति, दसबलस्स उप्पन्नभावं न जानाति, गच्छामि नं संवेजेत्वा बुद्धुप्पादं जानापेस्सामी’’ति खणेनेव ब्रह्मलोकतो ओतरित्वा सुप्पारकपट्टने रत्तिभागसमनन्तरे दारुचीरियस्स सम्मुखे पातुरहोसि. सो अत्तनो वसनट्ठाने ओभासं दिस्वा बहि निक्खमित्वा महाब्रह्मानं दिस्वा अञ्जलिं पग्गय्ह ‘‘के तुम्हे’’ति पुच्छि. ‘‘अहं तुम्हाकं पोराणकसहायो अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो, अम्हाकं सब्बजेट्ठको अरहा हुत्वा परिनिब्बुतो, तुम्हे पन पञ्चजना देवलोके निब्बत्ता. स्वाहं दानि तं इमस्मिं ठाने कुहनकम्मेन जीविकं कप्पेन्तं दिस्वा दमितुं आगतो’’ति वत्वा इदं कारणं आह – ‘‘नेव खो त्वं, बाहिय, अरहा नापि अरहत्तमग्गं वा समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नो’’ति. अथस्स सत्थु उप्पन्नभावं सावत्थियं वसनभावञ्च आचिक्खित्वा ‘‘सत्थु सन्तिकं गच्छा’’ति तं उय्योजेत्वा ब्रह्मलोकमेव अगमासि.

बाहियो पन आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि – ‘‘अहो भारियं कम्मं मया कतं, अनरहं अरहा अहन्ति चिन्तेसिं, अयञ्च मं ‘न त्वं अरहा, नापि अरहत्तमग्गं वा समापन्नासी’ति वदति, अत्थि नु खो लोके अञ्ञो अरहा’’ति. अथ नं पुच्छि – ‘‘अथ के चरहि सदेवके लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना’’ति. अथस्स देवता आचिक्खि – ‘‘अत्थि, बाहिय, उत्तरेसु जनपदेसु सावत्थि नाम नगरं, तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो. सो हि, बाहिय, भगवा अरहा चेव अरहत्ताय च धम्मं देसेसी’’ति. बाहियो रत्तिभागे देवताय कथं सुत्वा संविग्गमानसो तंखणंयेव सुप्पारका निक्खमित्वा एकरत्तिवासेन सावत्थिं अगमासि, गच्छन्तो च पन देवतानुभावेन बुद्धानुभावेन च वीसयोजनसतिकं मग्गं अतिक्कमित्वा सावत्थिं अनुप्पत्तो, तस्मिं खणे सत्था सावत्थियं पिण्डाय पविट्ठो होति. सो जेतवनं पविसित्वा अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू पुच्छि – ‘‘कुहिं एतरहि सत्था’’ति? भिक्खू ‘‘सावत्थियं पिण्डाय पविट्ठो’’ति वत्वा ‘‘त्वं पन कुतो आगतोसी’’ति पुच्छिंसु. ‘‘सुप्पारका आगतोम्ही’’ति. ‘‘कदा निक्खन्तोसी’’ति? ‘‘हिय्यो सायन्हसमये निक्खन्तोम्ही’’ति. ‘‘दूरतोपि आगतो, निसीद ताव पादे धोवित्वा तेलेन मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खिस्सती’’ति आहंसु. ‘‘अहं, भन्ते, सत्थु वा अत्तनो वा जीवितन्तरायं न जानामि, कत्थचि अट्ठत्वा अनिसीदित्वा एकरत्तेनेव वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी’’ति आह. सो एवं वत्वा तरमानरूपो सावत्थिं पविसित्वा भगवन्तं अनोपमाय बुद्धसिरिया चरन्तं दिस्वा ‘‘चिरस्सं वत मे गोतमो सम्मासम्बुद्धो दिट्ठो’’ति दिट्ठट्ठानतो पट्ठाय ओनतसरीरो गन्त्वा अन्तरवीथियं पञ्चपतिट्ठितेन वन्दित्वा गोप्फकेसु दळ्हं गहेत्वा एवमाह – ‘‘देसेतु, भन्ते भगवा, धम्मं, देसेतु सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. अथ नं सत्था ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठम्हा पिण्डाया’’ति पटिक्खिपि.

तं सुत्वा बाहियो, ‘‘भन्ते, संसारे संसरन्तेन कबळीकाराहारो न अलद्धपुब्बो, तुम्हाकं वा मय्हं वा जीवितन्तरायं न जानामि, देसेतु मे, भन्ते भगवा, धम्मं, देसेतु सुगतो धम्म’’न्ति पुन याचि. सत्था दुतियम्पि तथेव पटिक्खिपि. एवं किरस्स अहोसि – ‘‘इमस्स दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं अज्झोत्थटं होति, बलवपीतिवेगो धम्मं सुत्वापि न सक्खिस्सति पटिविज्झितुं, मज्झत्तुपेक्खाय ताव तिट्ठतु, एकरत्तेनेव वीसयोजनसतिकं मग्गं आगतस्सपि चस्स दरथो बलवा सोपि ताव पटिप्पस्सम्भतू’’ति. तस्मा द्विक्खत्तुं पटिक्खिपित्वा ततियं याचितो अन्तरवीथियं ठितोव ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं, दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिना (उदा. १०) नयेन अनेकपरियायेन धम्मं देसेसि. सो सत्थु धम्मं सुणन्तोयेव सब्बासवे खेपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि.

१७८. सो अरहत्तं पत्तक्खणेयेव पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो इतो सतसहस्सम्हीतिआदिमाह. तं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. अनुत्तानपदवण्णनमेव करिस्साम.

१८१. हसनं पच्चवेक्खणन्ति परिपुण्णसोमनस्सजातं पच्चवेक्खणं, कोमारवण्णं अतिकोमलन्ति अत्थो.

१८२. हेमयञ्ञोपचितङ्गन्ति सुवण्णसुत्तयञ्ञोपचितसुत्तअवयवं सरीरं देहन्ति अत्थो. पलम्बबिम्बतम्बोट्ठन्ति ओलम्बितबिम्बफलसदिसं रत्तवण्णं ओट्ठद्वयसमन्नागतन्ति अत्थो. सेततिण्हसमं दिजन्ति सुनिसिततिखिणअयलोहघंसनेन घंसित्वा समं कतं विय समदन्तन्ति अत्थो.

१८३. पीतिसम्फुल्लिताननन्ति पीतिया सुट्ठु फुल्लितं विकसितं आननं मुखं आदासतलसदिसमुखवन्तन्ति अत्थो.

१८४. खिप्पाभिञ्ञस्स भिक्खुनोति खिप्पं देसनाय समुग्घाटितक्खणेयेव अभिविसेसेन ञातुं समत्थस्स भिक्खुनोति अत्थो.

१८६. सग्गंअगं सभवनं यथाति अत्तनो गेहं विय सग्गं लोकं अगमासिन्ति अत्थो.

१९६. त्वं उपायमग्गञ्ञूति त्वं निब्बानाधिगमूपायभूतमग्गञ्ञू न अहोसीति अत्थो.

२००. सत्थुनो सदा जिनन्ति सदा सब्बकालं जिनं जिनन्तो पराजितकोपो सत्थुनो सम्मासम्बुद्धस्स विमलाननं आदासतलसदिसमुखं पस्सिस्सामि पस्सितुं निक्खमामीति योजना. दिजे अपुच्छिं कुहिं लोकनन्दनोति कुहिं ठाने लोकपसादकरो सत्थाति दिजे ब्राह्मणे अहं भिक्खू अपुच्छिन्ति अत्थो.

२०१. ससोव खिप्पं मुनिदस्सनुस्सुकोति मुनिदस्सने तथागतदस्सने उस्सुको उस्साहजातो ससो इव खिप्पं पापुणातीति अत्थो.

२०२. तुवटं गन्त्वाति सीघं गन्त्वा. पिण्डत्थं अपिहागिधन्ति पिण्डपातं पटिच्च अपिहं अपगतपिहं अगिधं नित्तण्हं.

२०३. अलोलक्खन्ति इतो चितो च अनोलोकयमानं उत्तमे सावत्थिनगरे पिण्डाय विचरन्तं अदक्खिन्ति सम्बन्धो. सिरीनिलयसङ्कासन्ति सिरिया लक्खणानुब्यञ्जनसोभाय निलयं सङ्कासं जलमानतोरणसदिसं. रविदित्तिहराननन्ति विज्जोतमानसूरियमण्डलं विय विज्जोतमानमुखमण्डलं.

२०४. कुपथे विप्पनट्ठस्साति कुच्छितपथे सोपद्दवमग्गे मूळ्हस्स मिच्छापटिपन्नस्स मे सरणं होहि पतिट्ठा होहि. गोतमाति भगवन्तं गोत्तेन आलपति.

२१८. न तत्थ सुक्का जोतन्तीति सुक्कपभासम्पन्ना जोतमानओसधितारकादयो न जोतन्ति नप्पभासन्ति. सेसं उत्तानत्थमेव. सो एवं पुब्बचरितापदानं पकासेत्वा तावदेव च भगवन्तं पब्बज्जं याचि. ‘‘परिपुण्णं ते पत्तचीवर’’न्ति च पुट्ठो ‘‘न परिपुण्ण’’न्ति आह. अथ नं सत्था ‘‘तेन हि पत्तचीवरं परियेसाही’’ति वत्वा पक्कामि. सो किर वीसतिवस्ससहस्सानि समणधम्मं करोन्तो ‘‘भिक्खुना नाम अत्तना पच्चये लभित्वा अञ्ञं अनोलोकेत्वा सयमेव परिभुञ्जितुं वट्टती’’ति वत्वा एकभिक्खुस्सापि पत्तेन वा चीवरेन वा सङ्गहं नाकासि, ‘‘न तेनस्स इद्धिमयं पत्तचीवरं उप्पज्जिस्सती’’ति ञत्वा भगवा एहिभिक्खुभावेन पब्बज्जं नादासि. तम्पि पत्तचीवरं परियेसमानमेव सङ्कारट्ठानतो चोळक्खण्डानि संकड्ढेन्तं पुब्बवेरिको अमनुस्सो एकिस्सा तरुणवच्छाय गाविया सरीरे अधिमुच्चित्वा वामऊरुम्हि पहरित्वा जीवितक्खयं पापेसि. सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं निक्खमन्तो बाहियस्स सरीरं सङ्कारट्ठाने पतितं दिस्वा ‘‘गण्हथ, भिक्खवे, एतं बाहियं दारुचीरियन्ति एकस्मिं गेहद्वारे ठत्वा मञ्चकं आहरापेत्वा इमं सरीरं नगरद्वारतो नीहरित्वा झापेत्वा धातुयो गहेत्वा थूपं करोथा’’ति भिक्खू आणापेसि.

ते भिक्खू धातुं महापथे थूपं कारेत्वा सत्थारं उपसङ्कमित्वा अत्तनो कतकम्मं आरोचेसुं. ततो सङ्घमज्झे कथा उदपादि – ‘‘तथागतो भिक्खुसङ्घेन सरीरझापनकिच्चं कारेसि, धातुयो च गाहापेत्वा चेतियं कारापेसि, कतरमग्गो नु खो तेन समधिगतो, सामणेरो नु खो सो, भिक्खु नु खो’’ति. सत्था तं अट्ठुप्पत्तिं कत्वा ‘‘पतिट्ठितो, भिक्खवे, बाहियो दारुचीरियो अरहत्तो’’ति उपरि धम्मदेसनं वड्ढेति. तस्स परिनिब्बुतभावञ्च आचिक्खित्वा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं यदिदं बाहियो दारुचीरियो’’ति (अ. नि. १.२०९, २१६) एतदग्गे ठपेसि.

अथ नं भिक्खू पुच्छिंसु – ‘‘तुम्हे, भन्ते, ‘बाहियो दारुचीरियो अरहत्तं पत्तो’ति वदेथ, कदा सो अरहत्तं पत्तो’’ति? ‘‘मम धम्मं सुतकाले, भिक्खवे’’ति. ‘‘कदा पनस्स, भन्ते, तुम्हेहि धम्मो कथितो’’ति? ‘‘भिक्खाय चरन्तेन अन्तरवीथियं ठितेना’’ति. ‘‘अप्पमत्तको, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो; कथं सो तावत्तकेन विसेसं निब्बत्तेसी’’ति? अथ ने सत्था, ‘‘भिक्खवे, मम धम्मं ‘अप्पं’ वा ‘बहुं वा’ति मा चिन्तयित्थ. अनेकानिपि हि अनत्थपदसंहितानि गाथासहस्सानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता;

एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति. (ध. प. १०१) –

देसनापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.

बाहियत्थेरअपदानवण्णना समत्ता.

७. महाकोट्ठिकत्थेरअपदानवण्णना

सत्तमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो महाकोट्ठिकत्थेरस्स अपदानं. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो मातापितूनं अच्चयेन कुटुम्बं सण्ठपेत्वा घरावासं वसन्तो एकदिवसं पदुमुत्तरस्स भगवतो धम्मदेसनाकाले हंसवतीनगरवासिनो गन्धमालादिहत्थे येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ने तप्पोणे तप्पब्भारे गच्छन्ते दिस्वा तेहि सद्धिं भगवन्तं उपसङ्कमित्वा, सत्थारं एकं भिक्खुं पटिसम्भिदाप्पत्तानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘अयं इमस्मिं सासने पटिसम्भिदाप्पत्तानं अग्गो, यंनूनाहम्पि एकस्स बुद्धस्स सासने अयं विय पटिसम्भिदाप्पत्तानं अग्गो भवेय्य’’न्ति चिन्तेत्वा सत्थु देसनापरियोसाने वुट्ठिताय परिसाय भगवन्तं उपसङ्कमित्वा, ‘‘भन्ते, स्वे मय्हं गेहे भिक्खं गण्हथा’’ति निमन्तेसि. सत्था अधिवासेसि. सो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सकनिवेसनं गन्त्वा सब्बरत्तिं बुद्धस्स च भिक्खुसङ्घस्स च निसज्जट्ठानं गन्धमालादीहि अलङ्करित्वा खादनीयभोजनीयं पटियादापेत्वा तस्सा रत्तिया अच्चयेन सकनिवेसने भिक्खुसतसहस्सपरिवारं सत्थारं विविधयागुखज्जकपरिवारं ससूपब्यञ्जनं गन्धसालिभोजनं भोजापेत्वा भत्तकिच्चपरियोसाने चिन्तेसि – ‘‘महन्तं खो अहं ठानन्तरं पत्थेमि, न पन युत्तं मया एकदिवसमेव दानं दत्वा तं ठानन्तरं पत्थेतुं, अनुपटिपाटिया सत्ताहं दानं दत्वा पत्थेस्सामी’’ति. सो तेनेव नियामेन सत्ताहं महादानं दत्वा भत्तकिच्चपरियोसाने दुस्सकोट्ठागारं विवरापेत्वा उत्तमं तिचीवरप्पहोनकं सुखुमवत्थं बुद्धस्स पादमूले ठपेत्वा भिक्खुसतसहस्सस्स च तिचीवरं दत्वा तथागतं उपसङ्कमित्वा, ‘‘भन्ते, यो सो भिक्खु तुम्हेहि इतो सत्तमे दिवसमत्थके पटिसम्भिदाप्पत्तानं अग्गट्ठाने ठपितो, अहम्पि सो भिक्खु विय अनागते उप्पज्जनकस्स बुद्धस्स सासने पब्बजित्वा पटिसम्भिदाप्पत्तानं अग्गो भवेय्य’’न्ति सत्थु पादमूले निपज्जित्वा पत्थनं अकासि. सत्था तस्स समिज्झनभावं ञत्वा ‘‘अनागते इतो कप्पसतसहस्समत्थके गोतमो नाम बुद्धो लोके उप्पज्जिस्सति, तस्स सासने तव पत्थना समिज्झिस्सती’’ति ब्याकासि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चुतो देवसम्पत्तिं अनुभवित्वा अपरापरं देवमनुस्सेसु परिब्भमि.

एवं सो देवमनुस्सेसु संसरन्तो तत्थ तत्थ भवे पुञ्ञञाणसम्भारे सम्भरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति, कोट्ठिकोतिस्स नामं अकंसु. कस्मा मातुया वा अय्यकपय्यकादीनं वा नामं अग्गहेत्वा एवं नामं करिंसूति चे? अत्तनो पञ्ञवन्तताय वेदङ्गेसु सतक्कपरतक्केसु सनिघण्डुकेटुभेसु साक्खरप्पभेदेसु सकलब्याकरणेसु च छेकभावेन च दिट्ठदिट्ठे जने मुखसत्तीहि कोट्ठेन्तो पक्कोट्ठेन्तो वितुदन्तो विचरतीति अन्वत्थनामं करिंसूति वेदितब्बं. सो वयप्पत्तो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पे निप्फत्तिं पत्तो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पन्नकालतो पट्ठाय विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा पटिसम्भिदासु चिण्णवसी हुत्वा अभीतो महाथेरे उपसङ्कमित्वा पञ्हं पुच्छन्तोपि दसबलं उपसङ्कमित्वा पटिसम्भिदासुयेव पञ्हं पुच्छि. एवमयं थेरो तत्थ कताधिकारताय तत्थ चिण्णवसीभावेन च पटिसम्भिदाप्पत्तानं अग्गो जातो. अथ नं सत्था महावेदल्लसुत्तं अट्ठुप्पत्तिं कत्वा पटिसम्भिदाप्पत्तानं अग्गट्ठाने ठपेसि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदाप्पत्तानं यदिदं महाकोट्ठिको’’ति (अ. नि. १.२०९, २१८).

२२१. सो अपरेन समयेन विमुत्तिसुखं पटिसंवेदेन्तो सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.

इत्थंसुदमायस्मा महाकोट्ठिकोति एत्थ सुदन्ति निदस्सने निपातो. आयस्माति गारवाधिवचनं, यथा तं आयस्मा महामोग्गल्लानोति.

महाकोट्ठिकत्थेरअपदानवण्णना समत्ता.

८. उरुवेलकस्सपत्थेरअपदानवण्णना

अट्ठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो उरुवेलकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा सत्थारं एकं भिक्खुं महापरिवारानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो महादानं दत्वा पणिधानं अकासि. भगवा चस्स अनन्तरायतं दिस्वा ‘‘अनागते गोतमबुद्धस्स सासने महापरिवारानं अग्गो भविस्सती’’ति ब्याकासि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्तो, अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयो बुद्धप्पमुखभिक्खुसङ्घं निमन्तेत्वा परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले तयो भातरो हुत्वा निब्बत्ता गोत्तवसेन तयोपि कस्सपाति एवं नामका अहेसुं. ते तयो वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्चमाणवकसतानि परिवारा, मज्झिमस्स तीणि, कनिट्ठस्स द्वे, ते अत्तनो गन्थेसु सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो, मज्झिमो गङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, कनिट्ठो गयासीसे पब्बजितो गयाकस्सपो नाम जातो. एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसकुलपुत्तप्पमुखे पञ्चपञ्ञासजने सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति (महाव. ३२) विस्सज्जेत्वा तिंसभद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा तत्थ गतनागदमनादीहि अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिवारं विनेत्वा पब्बाजेसि. तस्स पब्बज्जाविधानञ्च इद्धिपाटिहारियकरणञ्च सब्बं नदीकस्सपस्स अपदानट्ठकथायं आवि भविस्सति. तस्स पब्बजितभावं सुत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव ते इद्धिमयपत्तचीवरधरा एहिभिक्खुका अहेसुं. सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय (महाव. ५४) ते सब्बे अरहत्ते पतिट्ठापेसि.

२५१. सो एवं अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानपदमेव वण्णयिस्साम.

२६८. सोच सब्बं तमं हन्त्वाति सो फुस्सो भगवा रागदोसमोहादिकिलेसन्धकारं विद्धंसेत्वा. विजटेत्वा महाजटन्ति तण्हामानादीहि दियड्ढसहस्सेहि किलेसगणेहि महाब्याकुलं जटं विजटेत्वा पदालेत्वा फालेत्वाति अत्थो. सदेवकं देवलोकसहितं सकलं लोकसन्निवासंतप्पयन्तो सन्तप्पयन्तो पीणेन्तो अमतं वुट्ठिं महानिब्बानवुट्ठिधारं वस्सते पग्घरापेतीति योजना.

२६९. तदा हि बाराणसियन्ति ‘‘बारस मनुस्सा’’तिआदीसु विय बारस द्वादसरासी हुत्वा पुरा, हिमवन्ततो इसयो च पच्चेकमुनिसङ्खाता इसयो च गन्धमादनतो आकासेनागन्त्वा एत्थ गच्छन्ति ओतरन्ति पविसन्तीति बाराणसी, अथ वा सम्मासम्बुद्धसङ्खातानं अनेकसतसहस्सानं धम्मचक्कपवत्तनत्थाय ओतरट्ठानं नगरं लिङ्गविपल्लासं कत्वा इत्थिलिङ्गवसेन बाराणसीति वुच्चति, तिस्सं बाराणसियं.

२७३. निक्खित्तसत्थंपच्चन्तन्ति छड्डितसत्थं पातितआवुधं पच्चन्तजनपदं निब्बिसेवनं कत्वा पुनरुपच्चतन्ति पुनरपि तं नगरं उपेच्च उपगम्म सम्पत्ताति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

उरुवेलकस्सपत्थेरअपदानवण्णना समत्ता.

९. राधत्थेरअपदानवण्णना

२९६. नवमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो राधत्थेरस्स अपदानं. तं सब्बं पाठानुसारेन नयानुचिन्तनेन विञ्ञूहि सुविञ्ञेय्यमेव. केवलं पुञ्ञनानत्तमेवाति.

राधत्थेरअपदानवण्णना समत्ता.

दसमं मोघराजत्थेरअपदानं सुविञ्ञेय्यमेवाति.

चतुपञ्ञासमवग्गवण्णना समत्ता.