📜

५५. भद्दियवग्गो

१. लकुण्डकभद्दियत्थेरअपदानवण्णना

पञ्चपञ्ञासमवग्गे पठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो लकुण्डकभद्दियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु धम्मं सुणन्तो निसिन्नो सत्थारं एकं भिक्खुं मञ्जुस्सरानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स सप्पिसक्खरादिमधुररससम्मिस्सं महादानं दत्वा ‘‘अहम्पि, भन्ते, अनागते अयं भिक्खु विय एकस्स बुद्धस्स सासने मञ्जुस्सरानं अग्गो भवेय्य’’न्ति पणिधानं अकासि. भगवा तस्स अनन्तरायं दिस्वा ब्याकरित्वा पक्कामि.

सो यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा फुस्सभगवतो काले चित्रकोकिलो हुत्वा निब्बत्तो राजुय्यानतो मधुरं अम्बफलं तुण्डेनादाय गच्छन्तो सत्थारं दिस्वा पसन्नमानसो ‘‘दस्सामि बुद्धस्सा’’ति चित्तं उप्पादेसि. सत्था तस्स चित्ताचारं ञत्वा पत्तं गहेत्वा निसीदि. कोकिलो दसबलस्स पत्ते अम्बपक्कं ठपेसि. सत्था तस्स सोमनस्सुप्पादनत्थं तस्स पस्सन्तस्सेव तं परिभुञ्जि. अथ सो कोकिलो पसन्नमानसो तेनेव पीतिसुखेन सत्ताहं वीतिनामेसि. तेनेव पुञ्ञकम्मेन उप्पन्नुप्पन्नभवे मञ्जुस्सरो अहोसि. कस्सपसम्मासम्बुद्धकाले वड्ढकिकुले निब्बत्तेत्वा जेट्ठकवड्ढकी हुत्वा पाकटो अहोसि. परिनिब्बुते भगवति तस्स सरीरधातुयो निदहितुं सत्तयोजनप्पमाणे थूपे आरद्धे सो आह – ‘‘योजनावट्टं योजनुब्बेधं करोमा’’ति. ते सब्बे तस्स वचने अट्ठंसु. इति अप्पमाणस्स बुद्धस्स ओरप्पमाणं चेतियं कारेसि, तेन कम्मेन निब्बत्तट्ठाने अञ्ञेहि हीनप्पमाणो अहोसि. सो अम्हाकं भगवतो काले कुलगेहे निब्बत्तित्वा अतिरस्सताय च सुवण्णपटिमा विय सुन्दरसरीरताय च लकुण्डकभद्दियोति पञ्ञायित्थ. सो अपरभागे सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा बहुस्सुतो धम्मकथिको हुत्वा मधुरेन सरेन परेसं धम्मं कथेसि.

अथेकस्मिं उस्सवदिवसे एकेन ब्राह्मणेन सद्धिं रथेन गच्छन्ती एका गणिका थेरं दिस्वा दन्तविदंसकं हसि. थेरो तस्सा दन्तट्ठिके निमित्तं गहेत्वा झानं उप्पादेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अनागामी अहोसि, सो अभिण्हं कायगताय सतिया विहरन्तो एकदिवसं आयस्मता धम्मसेनापतिना ओवदियमानो अनुसासियमानो अरहत्ते पतिट्ठहि. एकच्चे भिक्खू च सामणेरा च तस्स अरहत्तप्पत्तभावं अजानन्तो कण्णेसु गहेत्वा कड्ढन्ति, सीसे बाहाय हत्थपादादीसु वा गहेत्वा चालेत्वा कीळन्ता विहेठेसुं. अथ भगवा सुत्वा – ‘‘मा, भिक्खवे, मम पुत्तं विहेठेथा’’ति आह. ततो पट्ठाय तं ‘‘अरहा’’ति जानित्वा न विहेठेसुं.

१२. सो अरहा हुत्वा सञ्जातसोमनस्सो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. मञ्जुनाभिनिकूजहन्ति मधुरेन पेमनियेन सरेन अभिनिकूजिं सद्दं निच्छारेसिं अहन्ति अत्थो. सेसमेत्थ सुविञ्ञेय्यमेवाति.

लकुण्डकभद्दियत्थेरअपदानवण्णना समत्ता.

२. कङ्खारेवतत्थेरअपदानवण्णना

३४. दुतियापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो कङ्खारेवतत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो, तं सब्बं पाठानुसारेन सुविञ्ञेय्यमेवाति.

कङ्खारेवतत्थेरअपदानवण्णना समत्ता.

३. सीवलित्थेरअपदानवण्णना

ततियापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो सीवलित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो हेट्ठा वुत्तनयेन विहारं गन्त्वा परिसाय परियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं लाभीनं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति दसबलं निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खसङ्घस्स महादानं दत्वा, ‘‘भन्ते, इमिना अधिकारकम्मेन न अञ्ञं सम्पत्तिं पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अहम्पि तुम्हेहि सो एतदग्गे ठपितभिक्खु विय लाभीनं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ‘‘अयं ते पत्थना अनागते गोतमस्स बुद्धस्स सन्तिके समिज्झिस्सती’’ति ब्याकरित्वा पक्कामि. सो कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा विपस्सिस्स भगवतो काले बन्धुमतीनगरतो अविदूरे एकस्मिं गामके निब्बत्ति, तस्मिं समये बन्धुमतीनगरवासिनो रञ्ञा सद्धिं साकच्छित्वा दसबलस्स दानं अदंसु.

एकदिवसं सब्बे एकतो हुत्वा दानं देन्ता ‘‘किं नु खो अम्हाकं दानग्गे नत्थी’’ति (अ. नि. अट्ठ. १.१.२०७; थेरगा. अट्ठ. १.५९ सीवलित्थेरगाथावण्णना) ओलोकेन्ता मधुञ्च गुळदधिञ्च नाद्दसंसु. ते ‘‘यतो कुतोचि आहरिस्सामा’’ति जनपदतो नगरपविसनमग्गेसु पुरिसे ठपेसुं. तदा एस कुलपुत्तो अत्तनो गामतो गुळदधिवारकं गहेत्वा ‘‘किञ्चिदेव आहरिस्सामी’’ति नगरं गच्छन्तो ‘‘मुखं धोवित्वा धोतहत्थपादो पविसिस्सामी’’ति फासुकट्ठानं ओलोकेन्तो नङ्गलसीसप्पमाणं निम्मक्खिकदण्डकमधुं दिस्वा ‘‘पुञ्ञेन मे इदं उप्पन्न’’न्ति गहेत्वा नगरं पाविसि. नागरेहि ठपितपुरिसो तं दिस्वा, ‘‘मारिस, कस्स इमं हरसी’’ति पुच्छि. ‘‘न कस्सचि, सामि, विक्कायिकं मे इद’’न्ति. ‘‘तेन हि इमं कहापणं गहेत्वा एतं मधुञ्च गुळदधिञ्च देही’’ति.

सो चिन्तेसि – ‘‘इदं मे न बहुं अग्घति, अयञ्च एकप्पहारेनेव बहुं देति, वीमंसिस्सामी’’ति. ततो नं आह – ‘‘नाहं एककहापणेन देमी’’ति. ‘‘यदि एवं द्वे कहापणे गहेत्वा देही’’ति. ‘‘द्वीहिपि न देमी’’ति. एतेनुपायेन वड्ढेत्वा याव सहस्सं पापुणि, सो चिन्तेसि – ‘‘अतिअञ्छितुं न वट्टति, होतु ताव इमिना कत्तब्बकम्मं पुच्छिस्सामी’’ति . अथ नं आह – ‘‘न इदं बहुअग्घनकं, त्वं पन बहुं देसि, केन कम्मेन इदं गण्हसी’’ति. ‘‘इध, भो, नगरवासिनो रञ्ञा सद्धिं पटिविरुज्झित्वा विपस्सिसम्मासम्बुद्धस्स दानं देन्ता इदं द्वयं दानग्गे अपस्सन्ता मं परियेसापेन्ति. सचे इदं द्वयं न लभिस्सन्ति, नागरानं पराजयो भविस्सति. तस्मा सहस्सं दत्वा गण्हामी’’ति. ‘‘किं पनेतं नागरानं एव वट्टति, उदाहु अञ्ञेसम्पि दातुं वट्टती’’ति? ‘‘यस्स कस्सचि दातुं अवारितमेत’’न्ति. ‘‘अत्थि पन कोचि नागरानं दाने एकदिवसं सहस्सं दाता’’ति? ‘‘नत्थि, सम्मा’’ति. ‘‘इमेसं मे द्विन्नं सहस्सग्घनकभावं जानासी’’ति? ‘‘आम, जानामी’’ति. ‘‘तेन हि गच्छ, नागरानं आरोचेहि – ‘एको पुरिसो इमानि द्वे मूलेन न देति, तुम्हेहि सद्धिं सहत्थेनेव दातुकामो, तुम्हे इमेसं द्विन्नं कारणा निब्बितक्का होथा’’ति. ‘‘त्वं इमस्मिं दाने जेट्ठकभागस्स कायसक्खी होही’’ति वत्वा गतो. सो पन कुलपुत्तो गामतो परिब्बयत्थं गहितकहापणेन पञ्चकटुकं गहेत्वा चुण्णं कत्वा दधितो कञ्चियं वाहेत्वा तत्थ मधुपटलं पीळेत्वा पञ्चकटुकचुण्णेन योजेत्वा पदुमिनिपत्ते पक्खिपित्वा तं संविदहित्वा आदाय दसबलस्स अविदूरे निसीदि. महाजनेहि आहरियमानस्स सक्कारस्स अन्तरे अत्तनो पत्तवारं ओलोकेन्तो ओकासं ञत्वा सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, अयं मे दुग्गतसक्कारो, इमं मे अनुकम्पं पटिच्च पटिग्गण्हथा’’ति. सत्था तस्सानुकम्पं पटिच्च चतुमहाराजेहि दत्तियेन सेलमयपत्तेन तं पटिग्गहेत्वा यथा अट्ठसट्ठिया भिक्खुसतसहस्सस्स दिय्यमानं न खीयति, एवं अधिट्ठासि.

सो कुलपुत्तो निट्ठितभत्तकिच्चं भगवन्तं वन्दित्वा एकमन्तं निसिन्नो आह – ‘‘दिट्ठो मे, भन्ते भगवा, अज्ज बन्धुमतीनगरवासीहि तुम्हाकं सक्कारो आहरियमानो, अहम्पि इमस्स निस्सन्देन निब्बत्तनिब्बत्तभवे लाभग्गयसग्गप्पत्तो भवेय्य’’न्ति. सत्था ‘‘एवं होतु कुलपुत्ता’’ति वत्वा तस्स च नगरवासीनञ्च भत्तानुमोदनं कत्वा पक्कामि. सो कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुप्पवासाय राजधीतुया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणकालतो पट्ठाय सायं पातञ्च पञ्चपण्णाकारसतानि सुप्पवासाय उपनीयन्ति. अथस्स सा पुञ्ञवीमंसनत्थं हत्थेन बीजपच्छिं फुसापेन्ती अट्ठासि. एकेकबीजतो सलाकसतं सलाकसहस्सम्पि निग्गच्छति, एकेककरीसखेत्ततो पण्णासम्पि सट्ठिपि सकटपमाणानि उप्पज्जन्ति. कोट्ठपूरणकालेपिस्सा कोट्ठद्वारं हत्थेन फुसन्तिया राजधीताय पुञ्ञेन गण्हन्तानं गहितगहितं पुन पूरति. परिपुण्णभत्तकुम्भितोपि ‘‘राजधीताय पुञ्ञ’’न्ति वत्वा यस्स कस्सचि देन्ता नं याव न उक्कड्ढन्ति, न ताव भत्तं खीयति. दारके कुच्छिगतेयेव सत्त वस्सानि अतिक्कमिंसु.

गब्भे पन परिपक्के सत्ताहं महादुक्खं अनुभोसि. सा सामिकं आमन्तेत्वा – ‘‘पुरे मरणा जीवमाना दानं दस्सामी’’ति सत्थु सन्तिकं पेसेसि – ‘‘गच्छ, सामि, इमं पवत्तिं सत्थु आरोचेत्वा सत्थारं निमन्तेहि, यञ्च सत्था वदति, तं साधुकं उपलक्खेत्वा आगन्त्वा मय्हं कथेही’’ति. सो गन्त्वा तस्सा सासनं सत्थु आरोचेसि – ‘‘सत्थु भन्ते, कोळियधीता पादे वन्दती’’ति. सत्था तस्सा अनुकम्पं पटिच्च – ‘‘सुखिनी होतु सुप्पवासा कोळियधीता अरोगा, अरोगं पुत्तं विजायतू’’ति आह. सो तं सुत्वा भगवन्तं वन्दित्वा अत्तनो गामाभिमुखो पायासि. तस्स पुरे आगमनायेव सुप्पवासाय कुच्छितो धम्मकरणतो उदकं विय गब्भो निक्खमि, परिवारेत्वा निसिन्नजनो अस्सुमुखो रोदितुं आरद्धो हट्ठतुट्ठोव तस्सा सामिकस्स तुट्ठिसासनं आरोचेतुं अगमासि. सो तेसं इङ्गितं दिस्वा – ‘‘दसबलेन कथितकथा निप्फन्ना भविस्सति मञ्ञे’’ति चिन्तेसि. सो आगन्त्वा सत्थु कथं राजधीताय कथेसि. राजधीता तया निमन्तितं जीवभत्तमेव मङ्गलभत्तं भविस्सति, गच्छ सत्ताहं दसबलं निमन्तेहीति. सो तथा अकासि. सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तयिंसु. सो दारको ञातीनं सन्तत्तचित्तं निब्बापेन्तो सीतलभावं कुरुमानो जातोति, सीवलित्वेव नामं करिंसु. सो सत्त वस्सानि गब्भे वसितत्ता जातकालतो पट्ठाय सब्बकम्मक्खमो अहोसि. धम्मसेनापति सारिपुत्तत्थेरो सत्तमे दिवसे तेन सद्धिं कथासल्लापमकासि. सत्थापि इमं गाथं अभासि –

‘‘योमं पलिपथं दुग्गं, संसारं मोहमच्चगा;

तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी;

अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१४; सु. नि. ६४३);

अथ नं थेरो एवमाह – ‘‘किं पन तया एवरूपं दुक्खं अनुभवित्वा पब्बजितुं न वट्टती’’ति? ‘‘लभन्तो पब्बजेय्यं, भन्ते’’ति. सुप्पवासा तं थेरेन सद्धिं कथेन्तं दिस्वा – ‘‘किं नु खो मे पुत्तो धम्मसेनापतिना कथेती’’ति थेरं उपसङ्कमित्वा पुच्छि – ‘‘मय्हं पुत्तो तुम्हेहि सद्धिं किं कथेति, भन्ते’’ति? अत्तना अनुभुत्तगब्भवासदुक्खं कथेत्वा – ‘‘तुम्हेहि अनुञ्ञातो पब्बजिस्सामी’’ति वदतीति. ‘‘साधु भन्ते, पब्बाजेथ न’’न्ति. थेरो तं विहारं नेत्वा तचपञ्चककम्मट्ठानं दत्वा पब्बाजेन्तो, ‘‘सीवलि , तुय्हं अञ्ञेन ओवादेन कम्मं नत्थि, तया सत्त वस्सानि अनुभुत्तदुक्खमेव पच्चवेक्खाही’’ति. ‘‘भन्ते, पब्बज्जायेव तुम्हाकं भारो, यं पन मया सक्का कातुं, तमहं जानिस्सामी’’ति. सो पन पठमकेसवट्टिया ओरोपितक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय ओरोपितक्खणे सकदागामिफले, ततियाय अनागामिफले पतिट्ठासि. सब्बेसंयेव केसानं ओरोपनञ्च अरहत्तफलसच्छिकिरिया च अपुरे अपच्छा अहोसि.

अथ भिक्खुसङ्घे कथा उदपादि – ‘‘अहो एवं पुञ्ञवापि थेरो सत्तमासाधिकानि सत्त संवच्छरानि मातुगब्भे वसित्वा सत्त दिवसानि मूळ्हगब्भे वसी’’ति. सत्था आगन्त्वा – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा – ‘‘इमाय नामा’’ति वुत्ते – ‘‘न, भिक्खवे, इमिना कुलपुत्तेन इमाय जातिया कतकम्म’’न्ति वत्वा अतीतं आहरित्वा अतीते, भिक्खवे, बुद्धुप्पादतो पुरेतरमेव एस कुलपुत्तो बाराणसियं राजकुले निब्बत्तो, पितु अच्चयेन रज्जे पतिट्ठाय विभवसम्पन्नो पाकटो अहोसि. तदा एको पच्चन्तराजा ‘‘रज्जं गण्हिस्सामी’’ति आगन्त्वा नगरं उपरुन्धित्वा खन्धावारं कारेत्वा विहासि. अथ राजा मातुया सद्धिं समानच्छन्दो हुत्वा सत्ताहं खन्धावारनगरे चतूसु दिसासु द्वारं पिधापेसि, निक्खमन्तानं पविसन्तानञ्च द्वारमूळ्हं अहोसि. अथ मिगदायविहारे पच्चेकबुद्धा उग्घोसेसुं. राजा सुत्वा द्वारं विवरापेसीति. पच्चन्तराजापि पलायि. सो तेन कम्मविपाकेन नरकादीसु दुक्खमनुभवित्वा इमस्मिं बुद्धुप्पादे राजकुले निब्बत्तोपि मातुया सद्धिं इमं एवरूपं दुक्खमनुभवि. तस्स पन पब्बजितकालतो पट्ठाय भिक्खुसङ्घस्स चत्तारो पच्चया यदिच्छकं उप्पज्जन्ति. एवं एत्थ वत्थु समुट्ठितं.

अपरभागे सत्था सावत्थिं अगमासि. थेरो भगवन्तं अभिवादेत्वा, ‘‘भन्ते, मय्हं पुञ्ञबलं वीमंसिस्सामि, पञ्चभिक्खुसतानि देथा’’ति. ‘‘गण्ह, सीवली’’ति. सो पञ्चसते भिक्खू गहेत्वा हिमवन्ताभिमुखं गच्छन्तो अटविमग्गं गच्छति. तस्स पठमं दिट्ठनिग्रोधे अधिवत्था देवता सत्त दिवसानि दानं अदासि. इति सो –

‘‘निग्रोधं पठमं पस्सि, दुतियं पण्डवपब्बतं;

ततियं अचिरवतियं, चतुत्थं वरसागरं.

‘‘पञ्चमं हिमवन्तं सो, छट्ठं छद्दन्तुपागमि;

सत्तमं गन्धमादनं, अट्ठमं अथ रेवत’’न्ति. (अ. नि. अट्ठ. १.१.२०७; थेरगा. अट्ठ. १.५९ सीवलित्थेरगाथावण्णना) –

सब्बट्ठानेसु सत्त सत्त दिवसानेव दानं अदंसु. गन्धमादनपब्बते पन नागदत्तदेवराजा सत्तसु दिवसेसु एकदिवसं खीरपिण्डपातं अदासि, एकदिवसं सप्पिपिण्डपातं अदासि. अथ नं भिक्खुसङ्घो आह – ‘‘आवुसो, इमस्स देवरञ्ञो नेव धेनुयो दुय्हमाना पञ्ञायन्ति, न दधिनिम्मथनं, कुतो ते, देवराज, इदं उप्पज्जती’’ति? ‘‘भन्ते, कस्सपदसबलस्स काले खीरसलाकभत्तदानस्सेतं फल’’न्ति देवराजा आह.

अपरभागे सत्था खदिरवनियरेवतत्थेरस्स पच्चुग्गमनं अकासि. कथं? अथायस्मा सारिपुत्तो सत्थारं आह – ‘‘भन्ते, मय्हं किर कनिट्ठभाता रेवतो पब्बजितो, सो अभिरमेय्य वा न वा, गन्त्वा नं पस्सिस्सामी’’ति. भगवा रेवतस्स आरद्धविपस्सकभावं ञत्वा द्वे वारे पटिक्खिपित्वा ततियवारे याचितो अरहत्तप्पत्तभावं ञत्वा – सारिपुत्त, अहम्पि गमिस्सामि भिक्खूनं आरोचेहीति. थेरो भिक्खू सन्निपातापेत्वा – ‘‘आवुसो, सत्था चारिकं चरितुकामो, गन्तुकामा आगच्छन्तू’’ति सब्बेसंयेव आरोचेसि. दसबलस्स चारिकत्थाय गमनकाले ओहिय्यमानकभिक्खू नाम अप्पका होन्ति, ‘‘सत्थु सुवण्णवण्णं सरीरं पस्सिस्साम, मधुरधम्मकथं वा सुणिस्सामा’’ति येभुय्येन गन्तुकामा बहुतराव होन्ति. इति सत्था महाभिक्खुसङ्घपरिवारो ‘‘रेवतं पस्सिस्सामा’’ति निक्खन्तो.

अथेकस्मिं पदेसे आनन्दत्थेरो द्वेधापथं पत्वा भगवन्तं पुच्छि – ‘‘भन्ते, इमस्मिं ठाने द्वेधापथो, कतरमग्गेन भिक्खुसङ्घो गच्छतू’’ति? ‘‘कतरमग्गो, आनन्द, उजुको’’ति? ‘‘भन्ते, उजुमग्गो तिंसयोजनिको अमनुस्सपथो. परिहारमग्गो पन सट्ठियोजनिको खेमो सुभिक्खो’’ति. ‘‘आनन्द, सीवलि, अम्हेहि सद्धिं आगतो’’ति? ‘‘आम, भन्ते, आगतो’’ति. ‘‘तेन हि सङ्घो उजुमग्गमेव गच्छतु, सीवलिस्स पुञ्ञं वीमंसिस्सामा’’ति. सत्था भिक्खुसङ्घपरिवारो सीवलित्थेरस्स पुञ्ञवीमंसनत्थं तिंसयोजनमग्गं अभिरुहि (अ. नि. अट्ठ. १.१.२०३).

मग्गं अभिरुहनट्ठानतो पट्ठाय देवसङ्घो योजने योजने ठाने नगरं मापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स वसनत्थाय विहारे पटियादेसि. देवपुत्ता रञ्ञा पेसितकम्मकारा विय हुत्वा यागुखज्जकादीनि गहेत्वा – ‘‘कहं, अय्यो सीवली’’ति पुच्छन्ता गच्छन्ति. थेरो सक्कारसम्मानं गाहापेत्वा सत्थु सन्तिकं गच्छति. सत्था भिक्खुसङ्घेन सद्धिं परिभुञ्जि. इमिनाव नियामेन सत्था सक्कारं अनुभवन्तो देवसिकं योजनपरमं गन्त्वा तिंसयोजनिकं कन्तारं अतिक्कम्म खदिरवनियरेवतत्थेरस्स वसनट्ठानं पत्तो, थेरो सत्थु आगमनं ञत्वा अत्तनो वसनट्ठाने बुद्धप्पमुखस्स भिक्खुसङ्घस्स पहोनकविहारे दसबलस्स गन्धकुटिं रत्तिट्ठानदिवाट्ठानानि च इद्धिया मापेत्वा तथागतस्स पच्चुग्गमनं गतो. सत्था अलङ्कतपटियत्तेन मग्गेन विहारं पाविसि. अथ तथागते गन्धकुटिं पविट्ठे भिक्खू वस्सग्गेन पत्तसेनासनानि पविसिंसु. देवता ‘‘अकालो आहारस्सा’’ति अट्ठविधं पानकं आहरिंसु. सत्था सङ्घेन सद्धिं पानकं पिवि. इमिना नियामेनेव तथागतस्स सक्कारसम्मानं अनुभवन्तस्सेव अद्धमासो अतिक्कन्तो.

अथेकच्चे उक्कण्ठितभिक्खू एकस्मिं ठाने निसीदित्वा कथं उप्पादयिंसु – ‘‘दसबलो ‘मय्हं अग्गसावकस्स कनिट्ठभाता’ति वत्वा एवरूपं नवकम्मिकं भिक्खुं पस्सितुं आगतो, इमस्स विहारस्स सन्तिके जेतवनविहारो वा वेळुवनविहारादयो वा किं करिस्सन्ति? अयम्पि भिक्खु एवरूपस्स नवकम्मस्स कारको, किं नाम समणधम्मं करिस्सती’’ति? अथ सत्था चिन्तेसि – ‘‘मयि इध चिरं वसन्ते इदं ठानं आकिण्णं भविस्सति, आरञ्ञका नाम भिक्खू पविवेकत्थिका होन्ति, रेवतस्स फासुविहारो न भविस्सती’’ति. ततो थेरस्स दिवाट्ठानं गतो. थेरोपि एककोव चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्नो सत्थारं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा वन्दि.

अथ नं सत्था पुच्छि – ‘‘रेवत, इदं वाळमिगट्ठानं, चण्डानं हत्थिअस्सादीनं सद्दं सुत्वा किं करोसी’’ति? ‘‘तेसं मे, भन्ते, सद्दं सुणतो अरञ्ञपीति नाम उप्पन्ना’’ति. सत्था इमस्मिं ठाने रेवतत्थेरस्स पञ्चहि गाथासतेहि अरञ्ञानिसंसं नाम कथेत्वा पुनदिवसे अविदूरट्ठाने पिण्डाय चरित्वा रेवतत्थेरं आमन्तेत्वा येहि भिक्खूहि थेरस्स अवण्णो कथितो, तेसं कत्तरयट्ठिउपाहनतेलनाळिछत्तानं पमुस्सनभावमकासि. ते अत्तनो परिक्खारत्थाय निवत्ता आगतमग्गेनेव गच्छन्तापि तं ठानं सल्लक्खेतुं न सक्कोन्ति. पठमञ्हि ते अलङ्कतपटियत्तेन मग्गेन गन्त्वा, तंदिवसं पन विसममग्गेन गच्छन्ता तस्मिं तस्मिं ठाने उक्कुटिकं निसीदन्ता जण्णुकेहि गच्छन्ति. ते गुम्बे च गच्छे च कण्डके च मद्दन्ता अत्तना वसितसभागट्ठानं गन्त्वा तस्मिं तस्मिं खदिरखाणुके लग्गितं अत्तनो छत्तं सञ्जानन्ति, उपाहनं कत्तरयट्ठिं तेलनाळिञ्च सञ्जानन्ति. ते तस्मिं समये ‘‘इद्धिमा अयं भिक्खू’’ति ञत्वा अत्तनो परिक्खारमादाय ‘‘दसबलस्स पटियत्तसक्कारो नाम एवरूपो होती’’ति वदन्ता अगमंसु.

पुरतो आगते भिक्खू, विसाखा उपासिका, अत्तनो गेहे निसिन्नकाले पुच्छि – ‘‘मनापं नु खो, भन्ते, रेवतस्स वसनट्ठान’’न्ति? ‘‘मनापं, उपासिके, नन्दवनचित्तलतावनपटिभागं तं सेनासन’’न्ति. अथ तेसं पच्छतो आगते भिक्खू पुच्छि – ‘‘मनापं, अय्या, रेवतस्स वसनट्ठान’’न्ति? ‘‘मा पुच्छ, उपासिके, कथेतुं अयुत्तट्ठानं, एतं उज्जङ्गलसक्खरपासाणविसमखदिरवनं एव, तत्थ सो भिक्खु वसती’’ति.

विसाखा पुरिमानं पच्छिमानञ्च भिक्खूनं कथं सुत्वा, ‘‘केसं नु खो कथा सच्चा’’ति पच्छाभत्तं गन्धमालं आदाय दसबलस्स उपट्ठानं गन्त्वा वन्दित्वा एकमन्तं निसिन्ना सत्थारं पुच्छि – ‘‘भन्ते, रेवतत्थेरस्स वसनट्ठानं एकच्चे अय्या वण्णेन्ति, एकच्चे निन्दन्ति, किमेतं, भन्ते’’ति? ‘‘विसाखे, रमणियं वा होतु मा वा, यस्मिं ठाने अरियानं चित्तं रमति, तदेव ठानं रमणियं नामा’’ति वत्वा इमं गाथमाह –

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८; थेरगा. ९९१; सं. नि. १.२६१);

अपरभागे भगवा अरियगणमज्झे निसिन्नो थेरं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं लाभीनं यदिदं, सीवली’’ति (अ. नि. १.१९८, २०७) एतदग्गे ठपेसि.

५४. अथायस्मा सीवलित्थेरो अरहत्तं पत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानत्थपदवण्णनमेव करिस्साम.

५५. सीलं तस्स असङ्खेय्यन्ति तस्स पदुमुत्तरस्स भगवतो सीलं असङ्खेय्यं.

‘‘नव कोटिसहस्सानि, असीतिसतकोटियो;

पञ्ञाससतसहस्सानि, छत्तिंसा च पुनापरे.

‘‘एते संवरविनया, सम्बुद्धेन पकासिता;

पेय्यालमुखेन निद्दिट्ठा, सिक्खाविनयसंवरे’’ति. (विसुद्धि. १.२०; पटि. म. अट्ठ. १.१.३७) –

एवं वुत्तसिक्खापदानि भिक्खूनं सावकपञ्ञत्तिवसेन वुत्तानि. भगवतो पन सीलं असङ्खेय्यमेव संखातुं गणेतुं असक्कुणेय्यन्ति अत्थो. समाधिवजिरूपमो यथा वजिरं इन्दनीलमणिवेळुरियमणिफलिकमसारगल्लादीनि रतनानि विज्झति छिद्दावछिद्दं करोति, एवमेव पदुमुत्तरस्स भगवतो लोकुत्तरमग्गसमाधि पटिपक्खपच्चनीकधम्मे विज्झति भिन्दति समुच्छिन्दतीति अत्थो. असङ्खेय्यं ञाणवरं तस्स बुद्धस्स चत्तारि सच्चानि सत्ततिंसबोधिपक्खियधम्मे सङ्खतासङ्खतधम्मे च जानितुं पटिविज्झितुं समत्थं सयम्भूञाणसब्बञ्ञुतञ्ञाणादिञाणसमूहं असङ्खेय्यं, अतीतानागतपच्चुप्पन्नादिभेदेन संखाविरहितन्ति अत्थो. विमुत्ति च अनोपमाति संकिलेसेहि विमुत्तत्ता सोतापत्तिफलादिका चतस्सो विमुत्तियो अनुपमा उपमारहिता ‘‘इमा विय भूता’’ति उपमेतुं न सक्काति अत्थो. सेसं उत्तानत्थमेवाति.

सीवलित्थेरअपदानवण्णना समत्ता.

४. वङ्गीसत्थेरअपदानवण्णना

चतुत्थापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो वङ्गीसत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तो वुद्धिप्पत्तो धम्मं सोतुं गच्छन्तेहि नगरवासीहि सद्धिं विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकभिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा – ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा मातु परिब्बाजिकाभावेन अपरभागे परिब्बाजकोति पाकटो वङ्गीसोति च लद्धनामो तयो वेदे उग्गण्हित्वा ततो आचरियं आराधेत्वा छवसीसजाननमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा – ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति.

ब्राह्मणा ‘‘अयं अम्हाकं जिविकाय मग्गो’’ति वङ्गीसं गहेत्वा गामनिगमराजधानियो विचरिंसु. वङ्गीसो तिवस्समत्थके मतानम्पि सीसं आहरापेत्वा नखेन आकोटेत्वा – ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति वत्वा महाजनस्स कङ्खाच्छेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति. तेन तस्मिं महाजनो अभिप्पसीदति. सो तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभति. ब्राह्मणा वङ्गीसं आदाय यथारुचि विचरिंसु. वङ्गीसो सत्थु गुणे सुत्वा सत्थारं उपसङ्कमितुकामो अहोसि. ब्राह्मणा ‘‘समणो गोतमो मायाय तं आवट्टेस्सती’’ति पटिक्खिपिंसु.

वङ्गीसो तेसं वचनं अनादियित्वा, सत्थु सन्तिकं गन्त्वा, पटिसन्थारं कत्वा, एकमन्तं निसीदि. सत्था तं पुच्छि – ‘‘वङ्गीस, किञ्चि सिप्पं जानाती’’ति? ‘‘आम, भो गोतम, छवसीसमन्तं नामेकं जानामि, तेन तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामी’’ति. अथ सत्था तस्स एकं निरये निब्बत्तस्स सीसं, एकं मनुस्सेसु, एकं देवेसु, एकं परिनिब्बुतस्स सीसं आहरापेत्वा दस्सेसि. सो पठमसीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरये निब्बत्तो’’ति आह. साधु वङ्गीस, सुट्ठु तया दिट्ठं, ‘‘अयं सत्तो कुहिं निब्बत्तो’’ति पुच्छि. ‘‘मनुस्सलोके’’ति. ‘‘अयं कुहि’’न्ति? ‘‘देवलोके’’ति. तिण्णन्नम्पि निब्बत्तट्ठानं कथेसि. परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सि. अथ नं सत्था ‘‘न सक्कोसि, वङ्गीसा’’ति पुच्छि. ‘‘पस्सथ, भो गोतम, उपपरिक्खामि तावाति पुनप्पुनं परिवत्तेत्वापि बाहिरकमन्तेन खीणासवस्स सीसं जानितुं न सक्कोति. अथस्स मत्थकतो सेदो मुच्चि. सो लज्जित्वा तुण्ही अहोसि’’. अथ नं सत्था ‘‘किलमसि, वङ्गीसा’’ति आह. ‘‘आम, भो गोतम, इमस्स निब्बत्तट्ठानं जानितुं न सक्कोमि. सचे तुम्हे जानाथ, कथेथा’’ति. ‘‘वङ्गीस, अहं एतम्पि जानामि, इतो उत्तरिपि जानामी’’ति वत्वा –

‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;

असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.

‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;

खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१९-४२०; सु. नि. ६४८-६४९) –

इमा द्वे गाथायो अभासि. सो तेन हि, भो गोतम, तं विज्जं मे देथाति अपचितिं दस्सेत्वा सत्थु सन्तिके निसीदि. सत्था ‘‘अम्हेहि समानलिङ्गस्स देमा’’ति आह. वङ्गीसो ‘‘यं किञ्चि कत्वा मया इमं मन्तं गहेतुं वट्टती’’ति ब्राह्मणे उपगन्त्वा आह – ‘‘तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं मन्तं उग्गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हाकम्पि तेन भद्दमेव भविस्सती’’ति सो मन्तत्थाय सत्थु सन्तिकं उपसङ्कमित्वा पब्बज्जं याचि. तदा च थेरो निग्रोधकप्पो भगवतो सन्तिके ठितो होति, तं भगवा आणापेसि – ‘‘निग्रोधकप्प, इमं पब्बाजेही’’ति. थेरो सत्थु आणाय तं पब्बाजेत्वा ‘‘मन्तपरिवारं ताव उग्गण्हाही’’ति द्वत्तिंसाकारकम्मट्ठानं विपस्सनाकम्मट्ठानञ्च आचिक्खि. सो द्वत्तिंसाकारकम्मट्ठानं सज्झायन्तोव विपस्सनाय कम्मट्ठानं पट्ठपेसि. ब्राह्मणा तं उपसङ्कमित्वा – ‘‘किं, भो वङ्गीस, समणस्स गोतमस्स सन्तिके सिप्पं उग्गहित’’न्ति पुच्छिंसु. ‘‘आम सिक्खितं’’. ‘‘तेन हि एहि गमिस्सामा’’ति. ‘‘किं सिप्पसिक्खनेन, गच्छथ तुम्हे न मय्हं तुम्हेहि कत्तब्बकिच्च’’न्ति. ब्राह्मणा ‘‘त्वम्पि दानि समणस्स गोतमस्स वसं आपन्नो, मायाय आवट्टितो, किं मयं तव सन्तिके करिस्सामा’’ति आगतमग्गेनेव पक्कमिंसु. वङ्गीसो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि.

९६. एवं थेरो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानत्थमेव वण्णयिस्साम.

९९. पभाहि अनुरञ्जन्तोति सो पदुमुत्तरो भगवा नीलपीतादिछब्बण्णपभाहि रंसीहि अनुरञ्जन्तो जलन्तो सोभयमानो विज्जोतमानोति अत्थो. वेनेय्यपदुमानि सोति पदुमुत्तरसूरियो अत्तनो वचनसङ्खातेन सूरियरंसिया वेनेय्यजनसङ्खातपदुमानि विसेसेन बोधेन्तो पबोधेन्तो अरहत्तमग्गाधिगमेन फुल्लितानि करोतीति अत्थो.

१००. वेसारज्जेहि सम्पन्नोति –

‘‘अन्तराये च निय्याने, बुद्धत्ते आसवक्खये;

एतेसु चतुट्ठानेसु, बुद्धो सुट्ठु विसारदो’’ति. –

एवं वुत्तचतुवेसारज्जञाणेहि सम्पन्नो समङ्गीभूतो समन्नागतोति अत्थो.

१०५. वागीसो वादिसूदनोति वादीनं पण्डितजनानं ईसो पधानो ‘‘वादीसो’’ति वत्तब्बे द-कारस्स ग-कारं कत्वा एवं वुत्तन्ति दट्ठब्बं. सकत्थपरत्थवादं सूदति पग्घरापेति पाकटं करोतीति वादिसूदनो.

११०. मारमसनाति खन्धमारादयो पञ्चमारे मसति परामसति विद्धंसेतीति मारमसनो. दिट्ठिसूदनाति वोहारपरमत्थसङ्खातं दिट्ठिदस्सनं सूदति पग्घरं दीपेतीति दिट्ठिसूदनो.

१११. विस्सामभूमि सन्तानन्ति सकलसंसारसागरे सन्तानं किलमन्तानं सोतापत्तिमग्गादिअधिगमापनेन विस्समभूमि विस्समट्ठानं वूपसमनट्ठानन्ति अत्थो.

१३२. ततोहं विहतारम्भोति ततो पच्चेकबुद्धस्स सरीरदस्सनेन अहं विहतारम्भो विनट्ठसारम्भो, विनट्ठमानो निम्मदो हुत्वा पब्बज्जं सं सुट्ठु याचिं संयाचिं आरोचेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

वङ्गीसत्थेरअपदानवण्णना समत्ता.

५. नन्दकत्थेरअपदानवण्णना

पञ्चमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो नन्दकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारोतिआदि सब्बं पाठानुसारेन सुविञ्ञेय्यमेवाति.

नन्दकत्थेरअपदानवण्णना समत्ता.

६. काळुदायित्थेरअपदानवण्णना

छट्ठापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो काळुदायित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सत्थापि ब्याकासि. सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे देवलोकतो चवित्वा कपिलवत्थुस्मिंयेव अमच्चकुले पटिसन्धिं गण्हि. बोधिसत्तेन सह एकदिवसेयेव जातो, तंदिवसंयेव नं दुकूलचुम्बटकेन निपज्जापेत्वा बोधिसत्तस्स उपट्ठानं नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी , आरोहनियहत्थी, कण्डको, छन्नो, काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायीत्वेव नामं करिंसु. थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.

अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो सत्थु धम्मदेसनावेलायं सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. सब्बे तंखणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तप्पत्ततो पट्ठाय अरिया नाम मज्झत्ताव होन्ति, तस्मा रञ्ञा पेसितसासनं दसबलस्स नारोचेसि. राजा नेव गतो आगच्छति, न सासनं सुय्यतीति अपरम्पि अमच्चं पुरिससहस्सपरिवारं पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरम्पीति एतेन नयेन नवपुरिससहस्सपरिवारे नव अमच्चे पेसेसि. सब्बे गन्त्वा अरहत्तं पत्वा तुण्हीभूता अहेसुं.

अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो पन उदायी दसबलेन समवयो सहपंसुकीळिको, मयि च सिनेहवा, इमं पेसेस्सामी’’ति. अथ तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो गन्त्वा दसबलं इधानेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा रञ्ञा ‘‘पब्बजितोपि मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. सो अरहत्तं पत्वा – ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वस्सन्ते पन उपगते पब्बतेसु वनसण्डेसु हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति गमनकालं आगमेन्तो वस्सन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनवण्णं संवण्णेसि. वुत्तञ्चेतं थेरगाथाय (थेरगा. ५२७-५३०) –

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं.

‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;

पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.

‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;

पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.

‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;

सद्दला हरिता भूमि, एस कालो महामुनि. (अ. नि. अट्ठ. १.१.२२५);

‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;

पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.

‘‘वीरो हवे सत्तयुगं पुनेति; यस्मिं कुले जायति भूरिपञ्ञो;

मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.

‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;

या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.

‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;

सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३१-५३६);

‘‘अम्बा पनसा कपिट्ठा च, पुप्फपल्लवलङ्कता;

धुवप्फलानि सवन्ति, खुद्दामधुककूपमा;

सेवमानो उभो पस्से, गन्तुकालो महायस्स.

‘‘जम्बू सुमधुरा नीपा, मधुगण्डिदिवप्फला;

ता उभोसु पज्जोतन्ति, गन्तुकालो महायस.

‘‘तिण्डुकानि पियालानि, सोण्णवण्णा मनोरमा;

खुद्दकप्पफला निच्चं, गन्तुकालो महायस.

‘‘कदली पञ्चमोच्चि च, सुपक्कफलभूसिता;

उभोपस्सेसु लम्बन्ति, गन्तुकालो महायस.

‘‘मधुप्फलधरा निच्चं, मोररुक्खा मनोरमा;

खुद्दकप्पफला निच्चं, गन्तुकालो महायस.

‘‘हिन्तालतालपन्ती च, रजतक्खन्धोव जोतरे;

सुपक्कफलसञ्छन्ना, खुद्दकप्पा मधुस्सवा;

फलानि तानि खादन्ते, गन्तुकालो महायस.

‘‘उदुम्बरारुणावण्णा , सदासुमधुरप्फला;

उभोपस्सेसु लम्बन्ति, गन्तुकालो महायस.

‘‘इत्थम्भूता अनेका ते, नानाफलधरा दुमा;

उभोपस्सेसु लम्बन्ति, गन्तुकालो महायस.

‘‘चम्पका सलळा नागा, सुगन्धा मालुतेरिता;

सुपुप्फितग्गा जोतन्ति, सुगन्धेनाभिपूजयुं;

सादरा विनतानेव, गन्तुकालो महायस.

‘‘पुन्नागा गिरिपुन्नागा, पुप्फिता धरणीरुहा;

सुपुप्फितग्गा जोतन्ति, सुगन्धेनाभिपूजयुं;

सादरा विनतुग्गग्गा, गन्तुकालो महायस.

‘‘असोका कोविळारा च, सोमनस्सकरा वरा;

सुगन्धा कण्णिका बन्धा, रत्तवण्णेहि भूसिता;

सादरा विनतुग्गग्गा, समयो ते महायस.

‘‘कण्णिकारा फुल्लिता निच्चं, सोवण्णरंसिजोतका;

दिब्बगन्धा पवायन्ति, दिसा सब्बानि सोभयं;

सादरा विनतानेव, समयो ते महायस.

‘‘सुपत्ता गन्धसम्पन्ना, केतकी धनुकेतकी;

सुगन्धा सम्पवायन्ति, दिसा सब्बाभिगन्धिनो;

सादरा पूजयन्ताव, समयो ते महायस.

‘‘मल्लिका जातिसुमना, सुगन्धा खुद्दमल्लिका;

दिसा सब्बा पवायन्ति, उभो मग्गे पसोभयं;

सादरा ते पलम्बन्ति, समयो ते महायस.

‘‘सिन्धुवारा सीतगन्धा, सुगन्धा मालुतेरिता;

दिसा सब्बाभिपूजेन्ता, उभो मग्गे पसोभयं;

सादरा विनतुग्गग्गा, समयो ते महायस.

‘‘सीहा केसरसीहा च, चतुप्पदनिसेविता;

अच्छम्भीता सुरापाने, मिगराजा पतापिनो.

‘‘सीहनादेन पूजेन्ति, सादरा ते मिगाभिभू;

मग्गम्हि उभतो वूळ्हा, समयो ते महायस.

‘‘ब्यग्घा सिन्धवा नकुला, साधुरूपा भयानका;

आकासे सम्पतन्ताव, निब्भीता येन केनचि;

तेहि ते सादरा नता, समयो ते महायस.

‘‘तिधा पभिन्ना छद्दन्ता, सुरूपा सुस्सरा सुभा;

सत्तप्पतिट्ठितङ्गा ते, उभो मग्गेसु कूजिनो;

सादरा हासमानाव, समयो ते महायस.

‘‘मिगा वराहा पसदा, चित्रासावयवा सुभा;

आरोहपरिणाहेन, सुरूपा अङ्गसंयुता;

उभो मग्गे गायमानाव, समयो ते महायस.

‘‘गोकण्णा सरभा रुरू, आरोहपरिणाहिनो;

सुरूपा अङ्गसम्पन्ना, सेवमानाव अच्छरुं;

सेवमाना तेहि तदा, समयो ते महायस.

‘‘दीपी अच्छा तरच्छा च, तुदरा वरुणा सदा;

ते दानि सिक्खिता सब्बे, मेत्ताय तव तादिनो;

ते पच्चसेवका अद्धा, समयो ते महायस.

‘‘ससा सिङ्गाला नकुला, कलन्दकाळका बहू;

कस्तुरा सूरा गन्धा ते, केवला गायमानाव.

समयो ते महायस;

‘‘मयूरा नीलगीवा ते, सुसिखा सुभपक्खिका;

सुपिञ्छा ते सुनादा च, वेळुरियमणिसन्निभा;

नादं करोन्ता पूजेन्ति, कालो ते पितुदस्सने.

‘‘सुवण्णचित्रहंसा च, जवहंसा विहाचरा;

ते सब्बे आसया छुद्धा, जिनदस्सनब्यावटा;

मधुरस्सरेन कूजन्ति, कालो ते पितुदस्सने.

‘‘हंसा कोञ्चा सुनदा ते, चक्कवाका नदीचरा;

बका बलाका रुचिरा, जलकाका सरकुक्कुटा;

सादराभिनादिनो एते, कालो ते पितुदस्सने.

‘‘चित्रा सुरूपा सुस्सरा, साळिका सुवतण्डिका;

रुक्खग्गा सम्पतन्ता ते, उभो मग्गेसु कूजिनो;

तेसु तेसु निकूजन्ति, कालो ते पितुदस्सने.

‘‘कोकिला सकला चित्रा, सदा मञ्जुस्सरा वरा;

विम्हापिता ते जनतं, सद्धिमित्तादिके सुरा;

सरेहि पूजयन्ताव, कालो ते पितुदस्सने.

‘‘भिङ्का कुररा सारा, पूरिता कानने सदा;

निन्नादयन्ता पवनं, अञ्ञमञ्ञसमङ्गिनो;

गायमाना सरेनेव, कालो ते पितुदस्सने.

‘‘तित्तिरा सुसरा सारा, सुसरा वनकुक्कुटा;

मञ्जुस्सरा रामणेय्या, कालो ते पितुदस्सने.

‘‘सेतवालुकसञ्छन्ना, सुपतित्था मनोरमा;

मधुरोदकसम्पुण्णा, सरा जोतन्ति ते सदा;

तत्थ न्हत्वा पिवित्वा च, समयो ते ञातिदस्सने.

‘‘कुम्भीरामकराकिण्णा , वलया मुञ्जरोहिता;

मच्छकच्छपब्याविद्धा, सरा सीतोदका सुभा;

तत्थ न्हत्वा पिवित्वा च, समयो ते ञातिदस्सने.

‘‘नीलुप्पलसमाकिण्णा, तथा रत्तुप्पलेहि च;

कुमुदुप्पलसंकिण्णा, सरा सोभन्तिनेकधा;

तत्थ सीतलका तोया, समयो ते ञातिदस्सने.

‘‘पुण्डरीकेहि सञ्छन्ना, पदुमेहि समोहता;

उभो मग्गेसु सोभन्ति, पोक्खरञ्ञो तहिं तहिं;

तत्थोदकानि न्हायन्ति, समयो ते ञातिदस्सने.

‘‘सेतपुलिनसंकिण्णा, सुपतित्था मनोरमा;

सीतोदकमहोघेहि, सम्पुण्णा ता नदी सुभा;

उभो मग्गेहि सन्दन्ति, समयो ते ञातिदस्सने.

‘‘मग्गस्स उभतोपस्से, गामनिगमसमाकुला;

सद्धा पसन्ना जनता, रतनत्तयमामका;

तेसं सम्पुण्णसङ्कप्पो, समयो ते ञातिदस्सने.

‘‘तेसु तेसु पदेसेसु, देवा मानुस्सका उभो;

गन्धमालाभिपूजेन्ति, समयो ते ञातिदस्सने’’ति.

एवं थेरो सट्ठिमत्ताहि गाथाहि सत्थु गमनवण्णं संवण्णेसि. अथ खो भगवा ‘‘काळुदायी मम गमनं पत्थेति, पूरेस्सामिस्स सङ्कप्प’’न्ति तत्थ गमने बहूनं विसेसाधिगमं दिस्वा वीसतिसहस्सखीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन वुत्तप्पकारफलाफले अनुभवन्तो द्विपदचतुप्पदादिसमूहानं सेवनपूजाय पूजियमानो वुत्तप्पकारसुगन्धपुप्फगन्धेहि गन्धियमानो गामनिगमवासीनं सङ्गहं कुरुमानो कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितो अदिट्ठपुब्बं वेसं दिस्वा, रञ्ञा – ‘‘कोसि त्व’’न्ति पुच्छितो ‘‘सचे अमच्चपुत्तं तया भगवतो सन्तिके पेसितं न जानासि, एवं जानाही’’ति वदन्तो –

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३६) – गाथमाह;

तत्थ बुद्धस्स पुत्तोम्हीति सब्बञ्ञुबुद्धस्स उरे वायामजनिताहि धम्मदेसनाहि जातताय ओरसपुत्तो अम्हि. असय्हसाहिनोति अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं असक्कुणेय्यत्ता असय्हस्स सकलबोधिसम्भारस्स, महाकरुणाकरस्स च सहनतो ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो आसयानुसयचरिताधिमुत्तिआदिविभागावबोधेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स सहनतो तत्थ वा साधुकारीभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. ‘‘अङ्गमङ्गेहि निच्छरणकओभासस्सा’’ति अपरे. केचि पन ‘‘अङ्गीरसो सिद्धत्थोति इमानि द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनुपमस्स इट्ठादीसु तादिलखणसम्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारवसेन त्वं पिता असि. सक्काति वंसेन राजानं आलपति. धम्मेनाति सभावेन अरियजातिलोकियजातीहि द्विन्नं जातीनं सभावसमोधानेन. गोतमाति गोत्तेन राजानं आलपति. अय्यकोसीति पितामहो अहोसि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.

एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा पत्ते दिन्ने गमनाकारं दस्सेसि. ‘‘कस्मा गन्तुकामत्थ, भुञ्जथा’’ति वुत्ते, सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामीति. कहं पन सत्थाति? वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नोति. तुम्हे इमं पिण्डपातं भुञ्जथ, अञ्ञं भगवतो हरथ. याव च मम पुत्तो इमं नगरं पापुणाति, तावस्स इतोयेव पिण्डपातं हरथाति. थेरो भत्तकिच्चं कत्वा रञ्ञो च परिसाय च धम्मं देसेत्वा सत्थु आगमनतो पुरेतरमेव राजनिवेसनं रतनत्तयगुणेसु अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनेत्वा सत्थु हत्थे ठपेसि. सत्थापि तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनं मग्गं दिवसे दिवसे योजनं गच्छन्तस्स भगवतो राजगेहतो भत्तं आहरित्वा अदासि. भगवा कमेन कपिलवत्थुनगरं पत्वा पुनदिवसे राजवीथियं पिण्डाय चरति. तं सुत्वा सुद्धोदनमहाराजा तत्थ गन्त्वा, ‘‘मा एवं कत्तब्बं मञ्ञि, नयिदं राजवंसप्पवेणी’’ति. ‘‘अयं तुम्हाकं, महाराज, वंसो, ईदिसो अम्हाकं पन बुद्धवंसो’’ति वत्वा –

‘‘उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.

‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६८-१६९) –

धम्मं देसेसि. राजा सोतापत्तिफले पतिट्ठहि. ततो राजा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सकमन्दिरे भोजेत्वा सम्पवारेत्वा भोजनावसाने धम्मपालजातकं (जा. १.१०.९२ आदयो) सुत्वा सपरिसो अनागामिफले पतिट्ठहि. अपरभागे सेतच्छत्तस्स हेट्ठा निपन्नोव अरहत्तं पत्वा परिनिब्बायि.

ततो भगवा राहुलमातुया बिम्बादेविया पासादं गन्त्वा तस्सा धम्मं देसेत्वा सोकं विनोदेत्वा चन्दकिन्नरीजातकदेसनाय (जा. १.१४.१८ आदयो) पसादं जनेत्वा निग्रोधारामं अगमासि. अथ बिम्बादेवी पुत्तं राहुलकुमारं आह – ‘‘गच्छ, तव पितु सन्तकं धनं याचाही’’ति. कुमारो ‘‘दायज्जं , मे समण, देही’’ति वत्वा भगवन्तं अनुबन्धित्वा, ‘‘सुखा, ते समण, छाया’’ति वदन्तो गच्छति. तं भगवा निग्रोधारामं नेत्वा ‘‘लोकुतरदायज्जं गण्हाही’’ति वत्वा पब्बाजेसि. अथ भगवा अरियगणमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) थेरं एतदग्गे ठपेसि.

१६५. थेरो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिगाथायो अभासि. तत्थ अनुत्तानपदमेव वण्णयिस्साम.

१६६. गुणागुणविदूति गुणञ्च अगुणञ्च गुणागुणं, वण्णावण्णं, कुसलाकुसलं वा तं जानातीति गुणागुणविदू. कतञ्ञूति अञ्ञेहि कतगुणं जानातीति कतञ्ञू, एकदिवसम्पि भत्तदानादिना कतूपकारस्स रज्जम्पि दातुं समत्थत्ता कतञ्ञू. कतवेदीति कतं विन्दति अनुभवति सम्पटिच्छतीति कतवेदी. तित्थे योजेति पाणिनेति सब्बसत्ते निब्बानपवेसनुपाये कुसलपथे मग्गे धम्मदेसनाय योजेति सम्पयोजेति पतिट्ठापेतीति अत्थो. सेसं उत्तानत्थमेव. गमनवण्णनगाथानमत्थो थेरगाथायं वुत्तोयेवाति.

काळुदायित्थेरअपदानवण्णना समत्ता.

७. अभयत्थेरअपदानवण्णना

सत्तमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो अभयत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विपट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे ब्राह्मणकुले निब्बत्तो. सो वुद्धिमन्वाय वेदङ्गपारगो सकपरसमयकुसलो एकदिवसं सत्थु धम्मदेसनं सुत्वा पसन्नमानसो भगवन्तं गाथाहि थोमेसि. सो तत्थ यावतायुकं ठत्वा पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं सुगतीसुयेवं संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुत्तो हुत्वा निब्बत्ति, अभयोत्वेवस्स नामं करिंसु. सो वयप्पत्तो निगण्ठेहि सद्धिं विस्सासिको हुत्वा चरन्तो एकदिवसं निगण्ठेन नाटपुत्तेन सत्थु वादारोपनत्थाय पेसितो निपुणपञ्हं पुच्छित्वा निपुणब्याकरणं सुत्वा पसन्नो सत्थु सन्तिके पब्बजित्वा कम्मट्ठानानुरूपं ञाणं पेसेत्वा नचिरस्सेव अरहत्तं पापुणि.

१९५. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.

अभयत्थेरअपदानवण्णना समत्ता.

८. लोमसकङ्गियत्थेरअपदानवण्णना

अट्ठमापदाने इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो लोमसकङ्गियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले ब्राह्मणकुले निब्बत्तो सद्धो पसन्नो अहोसि. अपरो चन्दनो नाम तस्स सहायो चासि. ते द्वेपि सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसा पब्बजित्वा यावजीवं सीलं रक्खित्वा सुपरिसुद्धसीला ततो चुता देवलोके निब्बत्तित्वा एकं बुद्धन्तरं दिब्बसुखं अनुभविंसु. तेसु अयं इमस्मिं बुद्धुप्पादे साकियकुले निब्बत्तित्वा अपरो चन्दनो देवपुत्तो हुत्वा तावतिंसभवने निब्बत्ति. अथ सो सक्यकुलप्पसादकेन काळुदायिना आराधितेन भगवता सक्यराजूनं मानमद्दनाय कतं वेस्सन्तरधम्मदेसनायं (जा. २.२२.१६५५ आदयो) पोक्खरवस्सइद्धिपाटिहारियं दिस्वा पसन्नमानसो पब्बजित्वा मज्झिमनिकाये वुत्तं भद्देकरत्तसुत्तन्तदेसनं सुत्वा अरञ्ञवासं वसन्तो भद्देकरत्तसुत्तन्तदेसनानुसासनं (म. नि. ३.२८६ आदयो) सरित्वा तदनुसारेन ञाणं पेसेत्वा कम्मट्ठानं मनसि करित्वा अरहत्तं पापुणि.

२२५. अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तत्थ कप्पो ताव चतुब्बिधो – सारकप्पो, वरकप्पो, मण्डकप्पो, भद्दकप्पोति. तेसु यस्मिं कप्पे एको बुद्धो उप्पज्जति, अयं सारकप्पो नाम. यस्मिं द्वे वा तयो वा बुद्धा उप्पज्जन्ति, अयं वरकप्पो नाम. यस्मिं चत्तारो बुद्धा उप्पज्जन्ति, अयं मण्डकप्पो नाम. यस्मिं पञ्च बुद्धा उप्पज्जन्ति, अयं भद्दकप्पो नाम. अञ्ञत्थ पन –

‘‘सारकप्पो मण्डकप्पो, सारमण्डकप्पो तथा;

वरकप्पो भद्दकप्पो, कप्पा पञ्चविधा सियुं.

‘‘एको द्वे तयो चत्तारो, पञ्च बुद्धा यथाक्कमं;

एतेसु पञ्चकप्पेसु, उप्पज्जन्ति विनायका’’ति. –

एवं पञ्च कप्पा वुत्ता. तेसु अयं कप्पो ‘‘ककुसन्धो कोणागमनो कस्सपो गोतमो मेत्तेय्यो’’ति पञ्चबुद्धपटिमण्डितत्ता भद्दकप्पो नाम जातो.

तस्मा इमस्मिं भद्दकप्पम्हि कस्सपो नायको उप्पज्जीति सम्बन्धो. सेसं उत्तानत्थमेवाति.

लोमसकङ्गियत्थेरअपदानवण्णना समत्ता.

९. वनवच्छत्थेरअपदानवण्णना

नवमापदाने इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो वनवच्छत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजित्वा परिसुद्धं ब्रह्मचरियं चरित्वा ततो चुतो देवलोके निब्बत्तो, ततो चुतो अरञ्ञायतने भिक्खूनं समीपे कपोतयोनियं निब्बत्तो. तेसु मेत्तचित्तो धम्मं सुत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं ब्राह्मणकुले निब्बत्ति. तस्स मातुकुच्छिगतकालेयेव मातु दोहळो उदपादि वने वसितुं वने विजायितुं . ततो इच्छानुरूपवसेन वने वसन्तिया गब्भवुट्ठानं अहोसि. गब्भतो निक्खन्तञ्च नं कासावखण्डेन पटिग्गहेसुं. तदा बोधिसत्तस्स उप्पन्नकालो, राजा तं कुमारं आहरापेत्वा सहेव पोसेसि. अथ बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा पब्बजित्वा छब्बसानि दुक्करकारिकं कत्वा बुद्धे जाते सो महाकस्सपस्स सन्तिकं गन्त्वा तस्सोवादे पसन्नो तस्स सन्तिका बुद्धुप्पादभावं सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पब्बजित्वा नचिरस्सेव छळभिञ्ञो अरहा अहोसि.

२५१. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तत्थ ब्रह्मबन्धु महायसोति एत्थ ब्राह्मणानं बन्धु ञातकोति ब्राह्मणबन्धूति वत्तब्बे गाथाबन्धसुखत्थं ‘‘ब्रह्मबन्धू’’ति वुत्तन्ति वेदितब्बं. लोकत्तयब्यापकयसत्ता महायसो. सेसं सब्बं सुविञ्ञेय्यमेवाति.

वनवच्छत्थेरअपदानवण्णना समत्ता.

१०. चूळसुगन्धत्थेरअपदानवण्णना

दसमापदाने इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो सुगन्धत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं विभवसम्पन्ने कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुत्वा सब्बदा नमस्समानो महादानं ददमानो मासस्स सत्तक्खत्तुं भगवतो गन्धकुटिया चतुज्जातिगन्धेन विलिम्पेसि. ‘‘मम निब्बत्तनिब्बत्तट्ठाने सरीरतो सुगन्धगन्धो निब्बत्ततू’’ति पत्थनं अकासि. भगवा तं ब्याकासि. सो यावतायुकं ठत्वा पुञ्ञानि करोन्तो ततो चुतो देवलोके निब्बत्तो कामावचरलोकं सरीरगन्धेन सुगन्धं कुरुमानो सुगन्धदेवपुत्तोति पाकटो अहोसि. सो देवलोकसम्पत्तियो अनुभवित्वा ततो चुतो इमस्मिं बुद्धुप्पादे महाभोगकुले निब्बत्ति, तस्स मातुकुच्छिगतस्सेव मातुया सरीरगन्धेन सकलगेहं सकलनगरञ्च सुगन्धेन एकगन्धं अहोसि, जातक्खणे सकलं सावत्थिनगरं सुगन्धकरण्डको विय अहोसि, तेनस्स सुगन्धोति नामं करिंसु. सो वुद्धिं अगमासि. तदा सत्था सावत्थियं पत्वा जेतवनमहाविहारं पटिग्गहेसि, तं दिस्वा पसन्नमानसो भगवतो सन्तिके पब्बजित्वा नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्स उप्पन्नदिवसतो पट्ठाय याव परिनिब्बाना एत्थन्तरे निपन्नट्ठानादीसु सुगन्धमेव वायि. देवापि दिब्बचुण्णदिब्बगन्धपुप्फानि ओकिरन्ति.

२७२. सोपि थेरो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव, केवलं पुञ्ञनानत्तं नामनानत्तञ्च विसेसो.

चूळसुगन्धत्थेरअपदानवण्णना समत्ता.

पञ्चपञ्ञासमवग्गवण्णना समत्ता.