📜

५६. यसवग्गो

१. यसत्थेरअपदानवण्णना

छप्पञ्ञासमे वग्गे पठमापदाने महासमुद्दं ओग्गय्हातिआदिकं आयस्मतो यसत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले महानुभावो नागराजा हुत्वा बुद्धप्पमुखं भिक्खुसङ्घं अत्तनो भवनं नेत्वा महादानं पवत्तेसि, भगवन्तं महग्घेन तिचीवरेन अच्छादेसि, एकेकञ्च भिक्खुं महग्घेनेव पच्चेकदुस्सयुगेन सब्बेन च समणपरिक्खारेन. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो सिद्धत्थस्स भगवतो काले सेट्ठिपुत्तो हुत्वा महाबोधिमण्डलं सत्तहि रतनेहि पूजेसि. कस्सपस्स भगवतो काले सासने पब्बजित्वा समणधम्मं अकासि. एवं सो सुगतीसुयेव संसरन्तो अम्हाकं भगवतो काले बाराणसियं महाविभवस्स सेट्ठिनो पुत्तो हुत्वा सुजाताय भगवतो खीरपायासं दिन्नाय सेट्ठिधीताय कुच्छिम्हि निब्बत्ति, यसो नाम नामेन परमसुखुमालो. तस्स तयो पासादा होन्ति – एको हेमन्तिको, एको गिम्हिको, एको वस्सिकोति. सो वस्सिके पासादे वस्सिके चत्तारो मासे निप्पुरिसेहि तूरियेहि परिचारयमानो वसति, हेट्ठापासादं न ओतरति. हेमन्तिके पासादे चत्तारो मासे सुफुसितवातपानकवाटे तत्थेव पटिवसति. गिम्हिके पासादे बहुकवाटवातपानजालाहि सम्पन्ने तत्थेव वसति. हत्थपादानं सुखुमालताय भूमियं निसज्जादिकिच्चं नत्थि. सिम्बलितुलादिपुण्णसभावे अत्थरित्वा तत्थ उपधानानि किच्चानि करोति. एवं देवलोके देवकुमारो विय पञ्चहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स परिचारयमानस्स पटिकच्चेव निद्दा ओक्कमि, परिजनस्सापि निद्दा ओक्कमि, सब्बरत्तियो च तेलपदीपो झायति. अथ खो यसो कुलपुत्तो पटिकच्चेव पबुज्झित्वा अद्दस सकं परिजनं सुपन्तं अञ्ञिस्सा कच्छे वीणं, अञ्ञिस्सा कण्ठे मुदिङ्गं, अञ्ञिस्सा कच्छे आळम्बरं, अञ्ञं विकेसिकं, विक्खेळिकं, अञ्ञा विप्पलपन्तियो हत्थपत्तं सुसानं मञ्ञे, दिस्वानस्स आदीनवो पातुरहोसि, निब्बिदाय चित्तं सण्ठासि. अथ खो यसो कुलपुत्तो उदानं उदानेसि – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति.

अथ खो यसो कुलपुत्तो सुवण्णपादुकायो आरोहित्वा येन निवेसनद्वारं तेनुपसङ्कमि, अमनुस्सा द्वारं विवरिंसु – ‘‘मा यसस्स कुलपुत्तस्स कोचि अन्तरायमकासि अगारस्मा अनगारियं पब्बज्जाया’’ति. अथ खो यसो कुलपुत्तो येन नगरद्वारं तेनुपसङ्कमि, अमनुस्सा द्वारं विवरिंसु – ‘‘मा यसस्स कुलपुत्तस्स कोचि अन्तरायमकासि अगारस्मा अनगारियं पब्बज्जाया’’ति. अथ खो यसो कुलपुत्तो येन इसिपतनं मिगदायो तेनुपसङ्कमि.

तेन खो पन समयेन भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय अज्झोकासे चङ्कमति, अद्दसा खो भगवा यसं कुलपुत्तं दूरतोव आगच्छन्तं, दिस्वान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि. अथ खो यसो कुलपुत्तो भगवतो अविदूरे उदानं उदानेसि – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति. अथ खो भगवा यसं कुलपुत्तं एतदवोच – ‘‘इदं खो, यस, अनुपद्दुतं, इदं अनुपस्सट्ठं, एहि, यस, निसीद, धम्मं ते देसेस्सामी’’ति. अथ खो यसो कुलपुत्तो, ‘‘इदं किर अनुपद्दुतं, इदं अनुपस्सट्ठ’’न्ति हट्ठो उदग्गो सुवण्णपादुकाहि ओरोहित्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नस्स खो यसस्स कुलपुत्तस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं, दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि यसं कुलपुत्तं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि दुक्खं समुदयं निरोधं मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव यसस्स कुलपुत्तस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.

अथ खो यसस्स कुलपुत्तस्स माता पासादं अभिरुहित्वा यसं कुलपुत्तं अपस्सन्ती येन सेट्ठि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा सेट्ठिं गहपतिं एतदवोच – ‘‘पुत्तो ते गहपति यसो न दिस्सती’’ति. अथ खो, सेट्ठि गहपति, चतुद्दिसा अस्सदूते उय्योजेत्वा सामंयेव येन इसिपतनं मिगदायो तेनुपसङ्कमि. अद्दसा खो, सेट्ठि गहपति, सुवण्णपादुकानं निक्खेपं, दिस्वान तंयेव अनुगमासि. अद्दसा खो भगवा सेट्ठिं गहपतिं दूरतोव आगच्छन्तं, दिस्वान भगवतो एतदहोसि – ‘‘यंनूनाहं तथारूपं इद्धाभिसङ्खारं अभिसङ्खरेय्यं, यथा सेट्ठि गहपति इध निसिन्नो इध निसिन्नं यसं कुलपुत्तं न पस्सेय्या’’ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरेसि. अथ खो सेट्ठि गहपति येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि, भन्ते, भगवा यसं कुलपुत्तं पस्सेय्या’’ति. तेन हि गहपति निसीद, अप्पेव नाम इध निसिन्नो इध निसिन्नं यसं कुलपुत्तं पस्सेय्यासीति. अथ खो सेट्ठि गहपति ‘‘इधेव किराहं निसिन्नो इध निसिन्नं यसं कुलपुत्तं पस्सिस्सामी’’ति हट्ठो उदग्गो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नस्स खो सेट्ठिस्स गहपतिस्स भगवा अनुपुब्बिं कथं कथेसि…पे… अपरप्पच्चयो अत्थु सासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं भन्ते, अभिक्कन्तं भन्ते, सेय्यथापि , भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य ‘चक्खुमन्तो रूपानि दक्खन्ती’ति, एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च, उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. सोव लोके पठमं उपासको अहोसि तेवाचिको.

अथ खो यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आयवेहि चित्तं विमुच्चि. अथ खो भगवतो एतदहोसि – ‘‘यसस्स खो कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अभब्बो खो यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं, सेय्यथापि पुब्बे अगारिकभूतो, यंनूनाहं तं इद्धाभिसङ्खारं पटिप्पस्सम्भेय्य’’न्ति. अथ खो भगवा तं इद्धाभिसङ्खारं पटिप्पस्सम्भेसि. अद्दसा खो सेट्ठि गहपति यसं कुलपुत्तं निसिन्नं, दिस्वान यसं कुलपुत्तं एतदवोच – ‘‘माता ते तात, यस, परिदेवसोकसमापन्ना, देहि मातुया जीवित’’न्ति. अथ खो यसो कुलपुत्तो भगवन्तं उल्लोकेसि. अथ खो भगवा सेट्ठिं गहपतिं एतदवोच – ‘‘तं किं मञ्ञसि, गहपति, यस्स सेक्खेन ञाणेन सेक्खेन दस्सनेन धम्मो दिट्ठो विदितो सेय्यथापि तया, तस्स यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, भब्बो नु खो सो, गहपति, हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारिकभूतो’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यसस्स खो, गहपति, कुलपुत्तस्स सेक्खेन ञाणेन सेक्खेन दस्सनेन धम्मो दिट्ठो विदितो सेय्यथापि तया, तस्स यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अभब्बो खो, गहपति, यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारिकभूतो’’ति. ‘‘लाभा, भन्ते, यसस्स कुलपुत्तस्स, सुलद्धं, भन्ते, यसस्स कुलपुत्तस्स , यथा यसस्स कुलपुत्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अधिवासेतु मे, भन्ते भगवा, अज्जतनाय भत्तं यसेन कुलपुत्तेन पच्छासमणेना’’ति . ‘‘अधिवासेसि भगवा तुण्हीभावेन’’. अथ खो सेट्ठि गहपति , भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो यसो कुलपुत्तो अचिरपक्कन्ते सेट्ठिम्हि गहपतिम्हि भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘एहि भिक्खू’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति, साव तस्स आयस्मतो उपसम्पदा अहोसि.

. अरहा पन हुत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो महासमुद्दं ओग्गय्हातिआदिमाह. तत्थ समुद्दन्ति अङ्गुलिमुद्दाय सं सुट्ठु दस्सेतब्बतो समुद्दो, अथ वा सं सुट्ठु उदियति खोभियति पसोधियति घोसनं करोन्तो आलुळियतीति समुद्दो, महन्तो च सो समुद्दो चाति महासमुद्दो, तं महासमुद्दं. ओग्गय्हाति अज्झोगाहेत्वा अब्भन्तरं पविसित्वा तस्स महासमुद्दस्स अन्तो पविसित्वा, साम्यत्थे चेतं उपयोगवचनन्ति दट्ठब्बं. भवनं मे सुमापितन्ति एत्थ भवन्ति निब्बत्तन्ति निवसन्ति चतूहि इरियापथेहि वासं कप्पेन्ति एत्थाति भवनं, मय्हं तं भवनं तं विमानं तं पासादं पञ्चपाकारकूटागारेहि सं सुट्ठु मापितं नगरं, अत्तनो बलेन सुट्ठु निम्मितन्ति अत्थो. सुनिम्मिता पोक्खरणीति सुमहन्ता हुत्वा भूता इता गता पवत्ता खणिता कताति पोक्खरणी, मच्छकच्छपपुप्फपुलिनतित्थमधुरोदकादीहि सुट्ठु निब्बत्ता निम्मिताति अत्थो. चक्कवाकूपकूजिताति चक्कवाककुक्कुटहंसादीहि कूजिता घोसिता नादिता सा पोक्खरणीति सम्बन्धो. इतो परं नदीवनद्विपदचतुप्पदपादपपक्खीनं वण्णञ्च सुमेधस्स भगवतो दस्सनञ्च निमन्तेत्वा सुमेधस्स भगवतो दानक्कमञ्च सुविञ्ञेय्यमेव.

लोकाहुतिपटिग्गहन्ति एत्थ लोके आहुति लोकाहुति, कामरूपारूपसङ्खातस्स लोकस्स आहुतिं पूजासक्कारं पटिग्गण्हातीति लोकाहुतिपटिग्गहं, सुमेधं भगवन्तन्ति अत्थो. सेसं ब्याकरणदानञ्च अरहत्तप्पत्तफलञ्च सुविञ्ञेय्यमेवाति.

यसत्थेरअपदानवण्णना समत्ता.

२. नदीकस्सपत्थेरअपदानवण्णना

दुतियापदाने पदुमुत्तरस्स भगवतोतिआदिकं आयस्मतो नदीकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो अत्तना रोपितस्स अम्बरुक्खस्स पठमुप्पन्नं मनोसिलावण्णं एकं अम्बफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उरुवेलकस्सपस्स भाता हुत्वा निब्बत्तो वयप्पत्तो निस्सरणज्झासयताय घरावासं अनिच्छन्तो तापसपब्बज्जं पब्बजित्वा तीहि तापससतेहि सद्धिं नेरञ्जराय नदिया तीरे अस्समं मापेत्वा विहरति. नदीतीरे वसनतो कस्सपगोत्तताय च नदीकस्सपोति समञ्ञा अहोसि. तस्स भगवा सपरिसस्स एहिभिक्खुभावेन उपसम्पदं अदासि. सो भगवतो गयासीसे आदित्तपरियाय देसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठासि.

तत्रायं अनुपुब्बिकथा – सत्था यसं कुलपुत्तं पब्बाजेत्वा उरुवेलायं तयो भातिकजटिले दमेतुं येन उरुवेला तदवसरि. तेन खो पन समयेन उरुवेलायं तयो जटिला पटिवसन्ति उरुवेलकस्सपो नदीकस्सपो गयाकस्सपोति, तेसु उरुवेलकस्सपो जटिलो पञ्चन्नं जटिलसतानं नायको होति विनायको अग्गो पमुखो पामोक्खो, नदीकस्सपो जटिलो तिण्णं जटिलसतानं नायको होति विनायको अग्गो पमुखो पामोक्खो, गयाकस्सपो जटिलो द्विन्नं जटिलसतानं नायको होति विनायको अग्गो पमुखो पामोक्खो. अथ खो भगवा येन उरुवेलकस्सपस्स जटिलस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘सचे ते, कस्सप, अगरु, वसेय्याम एकरत्तं अग्यागारे’’ति. न खो मे, महासमण, गरु, चण्डेत्थ नागराजा इद्धिमा आसिविसो घोरविसो, सो तं मा विहेठेसीति. दुतियम्पि खो भगवा उरुवेलकस्सपं जटिलं एतदवोच…पे… ततियम्पि…पे… सो तं मा विहेठेसीति. अप्पेव मं न विहेठेय्य, इङ्घ त्वं, कस्सप, अनुजानाहि अग्यागारन्ति . विहर, महासमण, यथासुखन्ति. अथ खो भगवा अग्यागारं पविसित्वा तिणसन्थारकं पञ्ञपेत्वा निसीदि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा.

अद्दसा खो सो नागो भगवन्तं पविट्ठं, दिस्वा दुम्मनो पधूपायि. अथ खो भगवतो एतदहोसि – ‘‘यंनूनाहं इमस्स नागस्स अनुपहच्च छविञ्च चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च तेजसा तेजं परियादियेय्य’’न्ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरित्वा पधूपायि. अथ खो सो नागो मक्खं असहमानो पज्जलि. भगवापि तेजोधातुं समापज्जित्वा पज्जलि. उभिन्नं सजोतिभूतानं अग्यागारं आदित्तं विय होति सम्पज्जलितं सजोतिभूतं. अथ खो ते जटिला अग्यागारं परिवारेत्वा एवमाहंसु – ‘‘अभिरूपो वत, भो, महासमणो नागेन विहेठियती’’ति. अथ खो भगवा तस्सा रत्तिया अच्चयेन तस्स नागस्स अनुपहच्च छविञ्च चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च तेजसा तेजं परियादियित्वा पत्ते पक्खिपित्वा उरुवेलकस्सपस्स जटिलस्स दस्सेसि – ‘‘अयं ते, कस्सप, नागो परियादिन्नो अस्स तेजसा तेजो’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चण्डस्स नागराजस्स इद्धिमतो आसिविसस्स घोरविसस्स तेजसा तेजं परियादियिस्सति, न त्वेव खो अरहा यथा अह’’न्ति.

‘‘नेरञ्जरायं भगवा, उरुवेलकस्सपं जटिलं अवोच;

सचे ते कस्सप अगरु, विहरेमु अज्जण्हो अग्गिसालम्ही’’ति.

‘‘न खो मे महासमण गरु, फासुकामोव तं निवारेमि;

चण्डेत्थ नागराजा, इद्धिमा आसिविसो घोरविसो;

सो तं मा विहेठेसी’’ति.

‘‘अप्पेव मं न विहेठेय्य, इङ्घ त्वं कस्सप अनुजानाहि अग्यागारन्ति;

दिन्नन्ति नं विदित्वा, अभीतो पाविसि भयमतीतो.

‘‘दिस्वा इसिं पविट्ठं, अहिनागो दुम्मनो पधूपायि;

सुमनमनसो अधिमनो, मनुस्सनागोपि तत्थ पधूपायि.

‘‘मक्खञ्च असहमानो, अहिनागो पावकोव पज्जलि;

तेजोधातुसुकुसलो, मनुस्सनागोपि तत्थ पज्जलि.

‘‘उभिन्नं सजोतिभूतानं,

अग्यागारं आदित्तं होति सम्पज्जलितं सजोतिभूतं;

उदिच्छरे जटिला, अभिरूपो वत भो महासमणो;

नागेन विहेठियतीति भणन्ति.

‘‘अथ तस्सा रत्तिया अच्चयेन, हता नागस्स अच्चियो होन्ति;

इद्धिमतो पन ठिता, अनेकवण्णा अच्चियो होन्ति.

‘‘नीला अथ लोहितिका, मञ्जिट्ठा पीतका फलिकवण्णायो;

अङ्गीरसस्स काये, अनेकवण्णा अच्चियो होन्ति.

‘‘पत्तम्हि ओदहित्वा, अहिनागं ब्राह्मणस्स दस्सेसि;

अयं ते कस्सप नागो, परियादिन्नो अस्स तेजसा तेजो’’ति.

अथ खो उरुवेलकस्सपो जटिलो भगवतो इमिना इद्धिपाटिहारियेन अभिप्पसन्नो भगवन्तं एतदवोच – ‘‘इधेव, महासमण, विहर, अहं ते धुवभत्तेना’’ति.

पठमं पाटिहारियं.

अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स अस्समस्स अविदूरे अञ्ञतरस्मिं वनसण्डे विहासि. अथ खो चत्तारो महाराजानो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा चतुद्दिसा अट्ठंसु सेय्यथापि महन्ता अग्गिक्खन्धा. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, ते नु खो ते, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं अभिवादेत्वा चतुद्दिसा अट्ठंसु सेय्यथापि महन्ता अग्गिक्खन्धा’’ति. एते खो, कस्सप, चत्तारो महाराजानो येनाहं तेनुपसङ्कमिंसु धम्मस्सवनायाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चत्तारोपि महाराजानो उपसङ्कमिस्सन्ति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति . अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.

दुतियं पाटिहारियं.

अथ खो सक्को देवानमिन्दो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो च. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, को नु खो सो, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमि; उपसङ्कमित्वा तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो चा’’ति. एसो खो, कस्सप, सक्को देवानमिन्दो येनाहं तेनुपसङ्कमि धम्मस्सवनायाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम सक्कोपि देवानमिन्दो उपसङ्कमिस्सति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति . अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.

ततियं पाटिहारियं.

अथ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो च. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, को नु खो सो, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमि; उपसङ्कमित्वा तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो चा’’ति. एसो खो, कस्सप, ब्रह्मा सहम्पति येनाहं तेनुपसङ्कमि धम्मस्सवनायाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम ब्रह्मापि सहम्पति उपसङ्कमिस्सति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.

चतुत्थं पाटिहारियं.

तेन खो पन समयेन उरुवेलकस्सपस्स जटिलस्स महायञ्ञो पच्चुपट्ठितो होति, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमितुकामा होन्ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘एतरहि खो मे महायञ्ञो पच्चुपट्ठितो, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमिस्सन्ति, सचे महासमणो महाजनकाये इद्धिपाटिहारियं करिस्सति, महासमणस्स लाभसक्कारो अभिवड्ढिस्सति, मम लाभसक्कारो परिहायिस्सति, अहो नून महासमणो स्वातनाय नागच्छेय्या’’ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स चेतसा चेतोपरिवितक्कमञ्ञाय उत्तरकुरुं गन्त्वा ततो पिण्डपातं आहरित्वा अनोतत्तदहे परिभुञ्जित्वा तत्थेव दिवाविहारं अकासि. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, किं नु खो, महासमण, हिय्यो नागमासि, अपिच मयं तं सराम, ‘किं नु खो महासमणो नागच्छती’ति, खादनीयस्स च भोजनीयस्स च ते पटिवीसो ठपितो’’ति. ननु ते, कस्सप, एतदहोसि – ‘‘एतरहि खो मे महायञ्ञो पच्चुपट्ठितो केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमिस्सन्ति, सचे महासमणो महाजनकाये इद्धिपाटिहारियं करिस्सति, महासमणस्स लाभसक्कारो अभिवड्ढिस्सति, मम लाभसक्कारो परिहायिस्सति, अहो नून महासमणो स्वातनाय नागच्छेय्या’’ति, सो खो अहं, कस्सप, तव चेतसा चेतोपरिवितक्कमञ्ञाय उत्तरकुरुं गन्त्वा ततो पिण्डपातं आहरित्वा अनोतत्तदहे परिभुञ्जित्वा तत्थेव दिवाविहारं अकासिन्ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चेतसापि चित्तं पजानिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.

पञ्चमं पाटिहारियं.

तेन खो पन समयेन भगवतो पंसुकूलं उप्पन्नं होति. अथ खो भगवतो एतदहोसि – ‘‘कत्थ नु खो अहं पंसुकूलं धोवेय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय पाणिना पोक्खरणिं खणित्वा भगवन्तं एतदवोच – ‘‘इध, भन्ते भगवा, पंसुकूलं धोवतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं परिमद्देय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं परिमद्दतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं आलम्बित्वा उत्तरेय्य’’न्ति? अथ खो ककुधे अधिवत्था देवता भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय साखं ओनामेसि – ‘‘इध, भन्ते भगवा, आलम्बित्वा उत्तरतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं विस्सज्जेय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं विस्सज्जेतू’’ति. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, किं नु खो, महासमण, नायं पुब्बे इध पोक्खरणी सायं इध पोक्खरणी, नयिमा सिला पुब्बे उपनिक्खित्ता, केनिमा सिला उपनिक्खित्ता, नयिमस्स ककुधस्स पुब्बे साखा ओनता, सायं साखा ओनता’’ति? इध मे, कस्सप, पंसुकूलं उप्पन्नं अहोसि, तस्स मय्हं, कस्सप, एतदहोसि – ‘‘कत्थ नु खो अहं पंसुकूलं धोवेय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय पाणिना पोक्खरणिं खणित्वा मं एतदवोच – ‘‘इध, भन्ते भगवा, पंसुकूलं धोवतू’’ति. सायं, कस्सप, अमनुस्सेन पाणिना खणिता पोक्खरणी. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं परिमद्देय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं परिमद्दतू’’ति? सायं, कस्सप, अमनुस्सेन उपनिक्खित्ता सिला. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं आलम्बित्वा उत्तरेय्य’’न्ति? अथ खो, कस्सप, ककुधे अधिवत्था देवता मम चेतसा चेतोपरिवितक्कमञ्ञाय साखं ओनामेसि – ‘‘इध, भन्ते भगवा, आलम्बित्वा उत्तरतू’’ति? स्वायं आहरहत्थो ककुधो. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं विस्सज्जेय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं विस्सज्जेतू’’ति? सायं, कस्सप, अमनुस्सेन उपनिक्खित्ता सिलाति. अथ खो उरुवेलकस्सपस्स एतदहोसि – ‘‘महिद्धिको महासमणो महानुभावो , यत्र हि नाम सक्कोपि देवानमिन्दो वेय्यावच्चं करिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.

अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, महासमण, निट्ठितं भत्त’’न्ति. ‘‘गच्छ त्वं, कस्सप, आयामह’’न्ति उरुवेलकस्सपं जटिलं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं अग्यागारे निसिन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘कतमेन त्वं, महासमण, मग्गेन आगतो, अहं तया पठमतरं पक्कन्तो, सो त्वं पठमतरं आगन्त्वा अग्यागारे निसिन्नो’’ति? ‘‘इधाहं, कस्सप, तं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसिन्नो. इदं खो, कस्सप, जम्बुफलं वण्णसम्पन्नं गन्धसम्पन्नं रससम्पन्नं, सचे आकङ्खसि परिभुञ्जा’’ति. ‘‘अलं, महासमण, त्वंयेव तं अरहसि, त्वंयेव तं परिभुञ्जा’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम मं पठमतरं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.

अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, महासमण, निट्ठितं भत्त’’न्ति. ‘‘गच्छ त्वं, कस्सप, आयामह’’न्ति उरुवेलकस्सपं जटिलं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, तस्सा अविदूरे अम्बो…पे… तस्सा अविदूरे आमलकी…पे… तस्सा अविदूरे हरीतकी…पे… तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं अग्यागारे निसिन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘कतमेन त्वं, महासमण, मग्गेन आगतो, अहं तया पठमतरं पक्कन्तो, सो त्वं पठमतरं आगन्त्वा अग्यागारे निसिन्नो’’ति? ‘‘इधाहं, कस्सप, तं उय्योजेत्वा तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसिन्नो. इदं खो, कस्सप, पारिच्छत्तकपुप्फं वण्णसम्पन्नं गन्धसम्पन्नं, सचे आकङ्खसि गण्हा’’ति . ‘‘अलं, महासमण, त्वंयेव तं अरहसि, त्वंयेव तं गण्हा’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम मं पठमतरं उय्योजेत्वा तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.

तेन खो पन समयेन ते जटिला अग्गिं परिचरितुकामा न सक्कोन्ति कट्ठानि फालेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथा मयं न सक्कोम कट्ठानि फालेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘फालियन्तु, कस्सप, कट्ठानी’’ति. ‘‘फालियन्तु, महासमणा’’ति. सकिदेव पञ्च कट्ठसतानि फालियिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम कट्ठानिपि फालियिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.

तेन खो पन समयेन ते जटिला अग्गिं परिचरितुकामा न सक्कोन्ति अग्गिं उज्जलेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथा मयं न सक्कोम अग्गिं उज्जलेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘उज्जलियन्तु, कस्सप, अग्गी’’ति. ‘‘उज्जलियन्तु, महासमणा’’ति. सकिदेव पञ्च अग्गिसतानि उज्जलियिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम अग्गीपि उज्जलियिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.

तेन खो पन समयेन ते जटिला अग्गिं परिचरित्वा न सक्कोन्ति अग्गिं विज्झापेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथा मयं न सक्कोम अग्गिं विज्झापेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘विज्झायन्तु, कस्सप, अग्गी’’ति. ‘‘विज्झायन्तु, महासमणा’’ति. सकिदेव पञ्च अग्गिसतानि विज्झायिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम अग्गीपि विज्झायिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.

तेन खो पन समयेन ते जटिला सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये नज्जा नेरञ्जराय उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जननिमुज्जनम्पि करोन्ति. अथ खो भगवा पञ्चमत्तानि मन्दामुखिसतानि अभिनिम्मिनि यत्थ ते जटिला उत्तरित्वा विसिब्बेसुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथयिमा मन्दामुखियो निम्मिता’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम ताव बहू मन्दामुखियोपि अभिनिम्मिनिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.

तेन खो पन समयेन महा अकालमेघो पावस्सि, महा उदकवाहको सञ्जायि, यस्मिं पदेसे भगवा विहरति सो पदेसो उदकेन न ओत्थटो होति. अथ खो भगवतो एतदहोसि – ‘‘यंनूनाहं समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमेय्य’’न्ति. अथ खो भगवा समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमि. अथ खो उरुवेलकस्सपो जटिलो ‘‘माहेव खो महासमणो उदकेन वूळ्हो अहोसी’’ति नावाय सम्बहुलेहि जटिलेहि सद्धिं यस्मिं पदेसे भगवा विहरति, तं पदेसं अगमासि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमन्तं, दिस्वान भगवन्तं एतदवोच – ‘‘इदं नु त्वं, महासमणा’’ति. ‘‘अयमहमस्मि, कस्सपा’’ति भगवा वेहासं अब्भुग्गन्त्वा नावाय पच्चुट्ठासि. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो , यत्र हि नाम उदकम्पि न पवाहिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.

अथ खो भगवतो एतदहोसि – ‘‘चिरम्पि खो इमस्स मोघपुरिसस्स एवं भविस्सति ‘महिद्धिको खो महासमणो महानुभावो, न त्वेव च खो अरहा यथा अह’न्ति, यंनूनाहं इमं जटिलं संवेजेय्य’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘नेव च खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गसमापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्ससि अरहत्तमग्गं वा समापन्नो’’ति. अथ खो उरुवेलकस्सपो जटिलो भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘त्वं खोसि, कस्सप, पञ्चन्नं जटिलसतानं नायको विनायको अग्गो पमुखो पामोक्खो, तेपि ताव अपलोकेहि, यथा ते मञ्ञिस्सन्ति, तथा ते करिस्सन्ती’’ति. अथ खो उरुवेलकस्सपो जटिलो येन ते जटिला तेनुपसङ्कमि; उपसङ्कमित्वा ते जटिले एतदवोच – ‘‘इच्छामहं, भो, महासमणे ब्रह्मचरियं चरितुं, यथा भवन्तो मञ्ञन्ति तथा करोन्तू’’ति. ‘‘चिरपटिका मयं, भो, महासमणे अभिप्पसन्ना, सचे भवं महासमणे ब्रह्मचरियं चरिस्सति, सब्बेव मयं महासमणे ब्रह्मचरियं चरिस्सामा’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.

अद्दसा खो नदीकस्सपो जटिलो केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके वुय्हमाने, दिस्वानस्स एतदहोसि – ‘‘माहेव मे भातुनो उपसग्गो अहोसी’’ति, जटिले पाहेसि – ‘‘गच्छथ मे भातरं जानाथा’’ति, सामञ्च तीहि जटिलसतेहि सद्धिं येनायस्मा उरुवेलकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उरुवेलकस्सपं एतदवोच – ‘‘इदं नु खो, कस्सप, सेय्यो’’ति? ‘‘आमावुसो, इदं सेय्यो’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.

अद्दसा खो गयाकस्सपो जटिलो केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके वुय्हमाने, दिस्वानस्स एतदहोसि – ‘‘माहेव मे भातूनं उपसग्गो अहोसी’’ति, जटिले पाहेसि – ‘‘गच्छथ मे भातरो जानाथा’’ति, सामञ्च द्वीहि जटिलसतेहि सद्धिं येनायस्मा उरुवेलकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उरुवेलकस्सपं एतदवोच – ‘‘इदं नु खो, कस्सप, सेय्यो’’ति? ‘‘आमावुसो, इदं सेय्यो’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति, भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.

‘‘भगवतो अधिट्ठानेन पञ्च कट्ठसतानि न फालियिंसु, फालियिंसु, अग्गी न उज्जलियिंसु, उज्जलियिंसु, न विज्झायिंसु, विज्झायिंसु, पञ्च मन्दामुखिसतानि अभिनिम्मिनि, एतेन नयेन अड्ढुड्ढपाटिहारियसहस्सानि होन्ति.

‘‘अथ खो भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन गयासीसं तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं सहस्सेन सब्बेहेव पुराणजटिलेहि. तत्र सुदं भगवा गयायं विहरति गयासीसे सद्धिं भिक्खुसहस्सेन. तत्र खो भगवा भिक्खु आमन्तेसि (सं. नि. ४.२८) – ‘सब्बं, भिक्खवे, आदित्तं, किञ्च, भिक्खवे, सब्बं आदित्तं, चक्खु, भिक्खवे, आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं आदित्तं, चक्खुसम्फस्सो आदित्तो, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं, रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि? सोतं आदित्तं, सद्दा आदित्ता…पे… घानं आदित्तं, गन्धा आदित्ता…पे… जिव्हा आदित्ता, रसा आदित्ता…पे… कायो आदित्तो, फोट्ठब्बा आदित्ता…पे… मनो आदित्तो, धम्मा आदित्ता, मनोविञ्ञाणं आदित्तं, मनोसम्फस्सो आदित्तो, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं, रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’’’न्ति वदामि.

‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति. सोतस्मिम्पि निब्बिन्दति, सद्देसुपि निब्बिन्दति…पे… घानस्मिम्पि निब्बिन्दति, गन्धेसुपि निब्बिन्दति…पे… जिव्हायपि निब्बिन्दति, रसेसुपि निब्बिन्दति…पे… कायस्मिम्पि निब्बिन्दति, फोट्ठब्बेसुपि निब्बिन्दति…पे… मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति , विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति.

इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तस्स भिक्खुसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिंसु.

२९. एवं आदित्तपरियायदेसनं सुत्वा सह पटिसम्भिदाहि अरहत्तं सम्पत्तो नदीकस्सपो थेरो सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. तत्थ अग्गफलन्ति उत्तमफलं, अत्तना रोपितअम्बरुक्खस्स आदिम्हि गहितफलं वा. सेसं सुविञ्ञेय्यमेवाति.

नदीकस्सपत्थेरअपदानवण्णना समत्ता.

३. गयाकस्सपत्थेरअपदानवण्णना

ततियापदाने अजिनचम्मवत्थोहन्तिआदिकं आयस्मतो गयाकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकतिंसकप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं मापेत्वा वनमूलफलाहारो वसति. तेन च समयेन भगवा एको अदुतियो तस्स अस्समसमीपेनागच्छि, सो भगवन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो वेलं ओलोकेन्तो मनोहरानि कोलफलानि सत्थु उपनेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा द्वीहि तापससतेहि सद्धिं गयाय विहरति. गयाय वसनतो हिस्स कस्सपगोत्तताय च गयाकस्सपोति समञ्ञा अहोसि. सो भगवतो सद्धिं परिसाय एहिभिक्खूपसम्पदं दत्वा नदीकस्सपस्स वुत्तनयेन आदित्तपरियाय देसनाय ओवदियमानो अरहत्ते पतिट्ठासि.

३५. सो अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो अजिनचम्मवत्थोहन्तिआदिमाह . तत्थ अजिनचम्मवत्थोति तापसपब्बजितत्ता अजिनचम्मनिवासनपावुरणोति अत्थो. खारिभारधरोति तापसकाले तापसपरिक्खारपरिपुण्णकाजधरोति अत्थो. खारिकतापसपरिक्खारे पूरेत्वा. कोलं अहासि अस्समन्ति कोलफलं अस्समे पूरेत्वा अस्समे निसिन्नोति अत्थो. अगोपयिन्ति पाठे कोलफलं परियेसित्वा अस्समं गोपेसिं रक्खिन्ति अत्थो. सेसं सब्बं उत्तानत्थमेवाति.

गयाकस्सपत्थेरअपदानवण्णना समत्ता.

४. किमिलत्थेरअपदानवण्णना

चतुत्थापदाने निब्बुते ककुसन्धम्हीतिआदिकं आयस्मतो किमिलत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो परिनिब्बुते सत्थरि तस्स धातुयो उद्दिस्स सललमालाहि मण्डपं कारेत्वा पूजं अकासि. सो तेन पुञ्ञकम्मेन तावतिंसेसु उप्पज्जित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे सक्यराजकुले निब्बत्तित्वा किमिलोति तस्स नामं अकासि. सो वयप्पत्तो भोगसम्पत्तिया पमत्तो विहरति. तस्स ञाणपरिपाकं ञत्वा संवेगजननत्थं अनुपियायं विहरन्तो सत्था पठमयोब्बने ठितं रमणीयं इत्थिरूपं अभिनिम्मिनित्वा पुरतो दस्सेत्वा पुन अनुक्कमेन यथा जरारोगविपत्तीहि अभिभूता दिस्सति, तथा अकासि. तं दिस्वा किमिलकुमारो अतिविय संवेगजातो अत्तनो संवेगं पकासेन्तो भगवतो पाकटं कत्वा लद्धानुसासनो अरहत्तं पापुणि.

४२. सो अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो निब्बुते ककुसन्धम्हीतिआदिमाह. ब्राह्मणम्हि वुसीमतीति पञ्चहि वसिताहि वसिप्पत्तम्हि भगवति. ब्राह्मणस्स सब्बगुणगणेहि मण्डितत्ता अभिवूळ्हीतत्ता ब्राह्मणम्हि ककुसन्धे भगवति परिनिब्बुतेति अत्थो. सेसं सब्बं उत्तानमेवाति.

किमिलत्थेरअपदानवण्णना समत्ता.

५. वज्जिपुत्तत्थेरअपदानवण्णना

सहस्सरंसीभगवातिआदिकं आयस्मतो वज्जिपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुतिकप्पे एकं पच्चेकबुद्धं भिक्खाय गच्छन्तं दिस्वा पसन्नमानसो कदलिफलानि अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुमारो हुत्वा निब्बत्ति, वज्जिराजपुत्तत्ता वज्जिपुत्तोत्वेवस्स समञ्ञा. सो दहरो हुत्वा हत्थिसिप्पादिसिक्खनकालेपि हेतुसम्पन्नताय निस्सरणज्झासयोव हुत्वा विचरन्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं कत्वा नचिरस्सेव छळभिञ्ञो अहोसि. छळभिञ्ञो पन हुत्वा अपरभागे अचिरपरिनिब्बुते सत्थरि धम्मं सङ्गायितुं सङ्केतं कत्वा महाथेरेसु तत्थ तत्थ विहरन्तेसु एकदिवसं आयस्मन्तं आनन्दं सेखंयेव समानं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा तस्स उपरिमग्गाधिगमाय उस्साहं जनेन्तो –

‘‘रुक्खमूलगहनं पसक्किय, निब्बानं हदयस्मिं ओपिय;

झाय गोतम मा च पमादो, किं ते बिळिबिळिका करिस्सती’’ति. (थेरगा. ११९) – गाथं अभासि;

तत्थ रुक्खमूलगहनन्ति रुक्खमूलभूतं गहनं, गहनञ्हि अत्थि, न रुक्खमूलं, रुक्खमूलञ्च अत्थि, न गहनं, तेसु रुक्खमूलग्गहणेन ठानस्स छायाय सम्पन्नताय वातातपपरिस्सयाभावं दीपेति, गहनग्गहणेन निवातभावेन वातपरिस्सयाभावं जनसम्बाधाभावञ्च दस्सेति, तदुभयेन च भावनायोग्यतं. पसक्कियाति उपगन्त्वा. निब्बानं हदयस्मिं ओपियाति ‘‘एवं मया पटिपज्जित्वा निब्बानं अधिगन्तब्ब’’न्ति निब्बुतिं हदये ठपेत्वा चित्ते कत्वा. झायाति तिलक्खणूपनिज्झानेन झाय, विपस्सनाभावनासहितं मग्गभावनं भावेहि. गोतमाति धम्मभण्डागारिकं गोत्तेनालपति. मा च पमादोति अधिकुसलेसु धम्मेसु मा पमादं आपज्जि. इदानि यादिसो थेरस्स पमादो, तं पटिक्खेपवसेन दस्सेन्तो ‘‘किं ते बिळिबिळिका करिस्सती’’ति आह. तत्थ बिळिबिळिकाति बिळिबिळिकिरिया, बिळिबिळितिसद्दपवत्ति यथा निरत्थका, एवं बिळिबिळिकासदिसा जनपञ्ञत्ति. किं ते करिस्सतीति कीदिसं अत्थं तुय्हं साधेस्सति, तस्मा जनपञ्ञत्तिं पहाय सदत्थपसुतो होहीति ओवादं अदासि.

तं सुत्वा अञ्ञेहि वुत्तेन विस्सगन्धवायनवचनेन संवेगजातो बहुदेव रत्तिं चङ्कमेन वीतिनामेन्तो विपस्सनं उस्सुक्कापेत्वा सेनासनं पविसित्वा मञ्चके निसिन्नमत्तोव ‘‘किञ्चि सयामी’’ति सीसं बिम्बोहनमसम्पत्तं पादं भूमितो उग्गतं सरीरस्स आकासगतक्खणेयेव अरहत्तं पापुणि.

४९. वज्जिपुत्तत्थेरो अपरभागे सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो सहस्सरंसी भगवातिआदिमाह. तत्थ सहस्सरंसीति एत्थ ‘‘अनेकसतसहस्सरंसी’’ति वत्तब्बे गाथाबन्धसुखत्थं ‘‘सहस्सरंसी’’ति वुत्तन्ति वेदितब्बं. सेसं सुविञ्ञेय्यमेवाति.

वज्जिपुत्तत्थेरअपदानवण्णना समत्ता.

६. उत्तरत्थेरअपदानवण्णना

छट्ठापदाने सुमेधो नाम सम्बुद्धोतिआदिकं आयस्मतो उत्तरसामणेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन विचरति. तेन च समयेन सत्था तस्सेव अनुग्गण्हनत्थं वनन्तरे अञ्ञतरस्मिं रुक्खमूले निसीदि छब्बण्णबुद्धरंसियो विस्सज्जेन्तो. सो अन्तलिक्खेन गच्छन्तो भगवन्तं दिस्वा पसन्नमानसो आकासतो ओरुय्ह सुविसुद्धेहि विपुलेहि कणिकारपुप्फेहि भगवन्तं पूजेसि, पुप्फानि बुद्धानुभावेन सत्थु उपरि छत्ताकारेन अट्ठंसु, सो तेन भिय्योसोमत्ताय पसन्नचित्तो हुत्वा अपरभागे कालं कत्वा तावतिंसेसु निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो यावतायुकं तत्थ ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति, उत्तरोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गन्त्वा जातिया रूपेन विज्जाय वयेन सीलाचारेन च लोकस्स सम्भावनीयो जातो.

तस्स तं सम्पत्तिं दिस्वा वस्सकारो मगधमहामत्तो अत्तनो धीतरं दातुकामो हुत्वा अत्तनो अधिप्पायं पवेदेसि. सो निस्सरणज्झासयताय तं पटिक्खिपित्वा कालेन कालं धम्मसेनापतिं पयिरुपासन्तो तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तसम्पन्नो हुत्वा थेरं उपट्ठहति.

तेन च समयेन थेरस्स अञ्ञतरो आबाधो उप्पन्नो, तस्स भेसज्जत्थाय उत्तरो सामणेरो पातोव पत्तचीवरमादाय विहारतो निक्खन्तो अन्तरामग्गे तळाकस्स समीपे पत्तं ठपेत्वा उदकसमीपं गन्त्वा मुखं धोवति. अथ अञ्ञतरो उमङ्गचोरो कतकम्मो आरक्खपुरिसेहि अनुबद्धो अग्गमग्गेन नगरतो निक्खमित्वा पलायन्तो अत्तना गहितं रतनभण्डितं सामणेरस्स पत्ते पक्खिपित्वा पलायि. सामणेरोपि पत्तसमीपं उपगतो. चोरं अनुबन्धन्ता राजपुरिसा सामणेरस्स पत्ते भण्डिकं दिस्वा ‘‘अयं चोरो, इमिना चोरियं कत’’न्ति सामणेरं पच्छाबाहं बन्धित्वा वस्सकारस्स ब्राह्मणस्स दस्सेसुं. वस्सकारो च तदा रञ्ञो विनिच्छये नियुत्तो हुत्वा छेज्जभेज्जं अनुसासति, सो ‘‘पुब्बे मम वचनं नादियि, सुद्धपासण्डियेसु पब्बजी’’ति (थेरगा. अट्ठ. १.उत्तरत्थेरगाथावण्णना) कम्मं असोधेत्वा घातुकामत्ताव जीवन्तमेव तं सूले उत्तासेसि.

अथस्स भगवा ञाणपरिपाकं ओलोकेत्वा तं ठानं गन्त्वा विप्फुरन्तहत्थनखमणिमयूखसम्भिन्नसिताभताय पग्घरन्तजातिहिङ्गुलकसुवण्णरसधारं विय जालागुण्ठितमुदुतलुनदीघङ्गुलिहत्थं उत्तरस्स सीसे ठपेत्वा ‘‘उत्तर, इदं ते पुरिमकम्मस्स फलं उप्पन्नं, तत्थ तया पच्चवेक्खणबलेन अधिवासना कातब्बा’’ति वत्वा अज्झासयानुरूपं धम्मं देसेसि. उत्तरो अमताभिसेकसदिसेन सत्थु हत्थसम्फस्सेन सञ्जातप्पसादसोमनस्सताय उळारपीतिपामोज्जं पटिलभित्वा यथापरिचितं विपस्सनामग्गं समारूळ्हो ञाणस्स परिपाकं गतत्ता सत्थु च देसनाविलासेन तावदेव मग्गपटिपाटिया सब्बे किलेसे खेपेत्वा छळभिञ्ञो अहोसि. छळभिञ्ञो पन हुत्वा सूलतो उट्ठहित्वा परानुद्दयाय आकासे ठत्वा पाटिहारियं दस्सेसि. महाजनो अच्छरियब्भुतचित्तजातो अहोसि. तावदेवस्स वणो संरूळ्हि, सो भिक्खूहि, ‘‘आवुसो, तादिसदुक्खं अनुभवन्तो कथं त्वं विपस्सनं अनुयुञ्जितुं असक्खी’’ति पुट्ठो, ‘‘पगेव मे, आवुसो, संसारे आदीनवो, सङ्खारानञ्च सभावो सुदिट्ठो, एवाहं तादिसं दुक्खं अनुभवन्तोपि असक्खिं विपस्सनं वड्ढेत्वा विसेसं अधिगन्तु’’न्ति आह. ‘‘पुब्बजातिया दहरकाले मक्खिकं गहेत्वा निम्बसूलकं गहेत्वा सूलारोपनकीळं पटिच्च एवं अनेकजातिसतेसु सूलारोपनदुक्खमनुभवित्वा इमाय परियोसानजातिया एवरूपं दुक्खमनुभूत’’न्ति आह.

५५. अथ अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुमेधो नाम सम्बुद्धोतिआदिमाह. तत्थ अनुत्तानपदवण्णनमेव करिस्साम.

५७. विज्जाधरो तदा आसिन्ति बाहिरकमन्तादिविज्जासिद्धिया आकासगामिसमत्थो हुत्वा चरणवसेन तं विज्जं रक्खित्वा अविनासेत्वा परिहरणवसेन विज्जाधरयोनि आसिं अहोसिन्ति अत्थो. अन्तलिक्खचरो अहन्ति अन्तं परियोसानं कोटिं लिखते संकरिस्सतीति अन्तलिक्खं. अथ वा अन्तं परियोसानं लिख्यते ओलोकियते एतेनाति अन्तलिक्खं, तस्मिं अन्तलिक्खे, आकासे चरणसीलो अहन्ति अत्थो. तिसूलं सुकतं गय्हाति तिखिणं सूलं, अग्गं आवुधं. तिसूलं सुन्दरं कतं, कोट्टनघंसनमद्दनपहरणवसेन सुट्ठु कतं सूलावुधं गय्ह गहेत्वा अम्बरतो गच्छामीति अत्थो. सेसं सब्बं हेट्ठा वुत्तनयत्ताव नयानुयोगेन सुविञ्ञेय्यमेवाति.

उत्तरत्थेरअपदानवण्णना समत्ता.

७. अपरउत्तरत्थेरअपदानवण्णना

सत्तमापदाने निब्बुते लोकनाथम्हीतिआदिकं आयस्मतो अपरस्स उत्तरत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इतो चतुन्नवुतिकप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो विञ्ञुतं पत्वा सासने लद्धप्पसादो हुत्वा उपासकत्तं निवेदेसि. सो सत्थरि परिनिब्बुते अत्तनो ञातके सन्निपातेत्वा बहुपूजासक्कारं संहरित्वा धातुपूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते ब्राह्मणकुले निब्बत्तित्वा उत्तरोति लद्धनामो वयप्पत्तो केनचिदेव करणीयेन सावत्थिं गतो कण्डम्बमूले कतं यमकपाटिहारियं दिस्वा पसीदित्वा पुन काळकारामसुत्तदेसनाय अभिवड्ढमानसद्धो पब्बजित्वा सत्थारा सद्धिं राजगहं गन्त्वा उपसम्पदं लभित्वा तथेव चरन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. छळभिञ्ञो पन हुत्वा सत्थरि सावत्थियं विहरन्ते बुद्धुपट्ठानत्थं राजगहतो सावत्थिं उपगतो भिक्खूहि – ‘‘किं, आवुसो, पब्बज्जाकिच्चं तया मत्थकं पापित’’न्ति पुट्ठो अञ्ञं ब्याकासि.

९३. अरहत्तं पन पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.

अपरउत्तरत्थेरअपदानवण्णना समत्ता.

८. भद्दजित्थेरअपदानवण्णना

अट्ठमापदाने ओगय्हाहं पोक्खरणिन्तिआदिकं आयस्मतो भद्दजित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु पारं गन्त्वा कामे पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं कारेत्वा वसन्तो एकदिवसं सत्थारं आकासेन गच्छन्तं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अट्ठासि. सत्था तस्स अज्झासयं दिस्वा आकासतो ओतरि. ओतिण्णस्स पन भगवतो मधुञ्च भिसमुळालञ्च सप्पिखीरञ्च उपनामेसि, तस्स तं भगवा अनुकम्मं उपादाय पटिग्गहेत्वा अनुमोदनं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन तुसितेसु निब्बत्तो तत्थ यावतायुकं ठत्वा ततो चुतो अपरापरं सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो काले महद्धनो सेट्ठि हुत्वा अट्ठसट्ठिभिक्खुसतसहस्सं भोजेत्वा तिचीवरेन अच्छादेसि.

एवं बहुं कुसलं कत्वा देवलोके निब्बत्ति. तत्थ यावतायुकं ठत्वा ततो चवित्वा मनुस्सलोकेसु उप्पन्नो बुद्धसुञ्ञे लोके पञ्च पच्चेकबुद्धसतानि चतूहि पच्चयेहि उपट्ठहित्वा ततो चुतो राजकुले निब्बत्तित्वा रज्जं अनुसासन्तो अत्तनो पुत्तं पच्चेकबोधिं अधिगन्त्वा ठितं उपट्ठहित्वा तस्स परिनिब्बुतस्स धातुयो गहेत्वा चेतियं कत्वा पूजेसि. एवं तत्थ तत्थ तानि तानि पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे भद्दियनगरे असीतिकोटिविभवस्स भद्दियसेट्ठिस्स एकपुत्तको हुत्वा निब्बत्ति, भद्दजीतिस्स नामं अहोसि. तस्स किर इस्सरियभोगपरिवारसम्पत्ति चरिमभवे बोधिसत्तस्स विय अहोसि.

तदा सत्था सावत्थियं वसित्वा भद्दजिकुमारं सङ्गण्हनत्थाय महता भिक्खुसङ्घेन सद्धिं भद्दियनगरं गन्त्वा जातियावने वसि तस्स ञाणपरिपाकं आगमयमानो. सोपि उपरिपासादे निसिन्नो सीहपञ्जरं विवरित्वा ओलोकेन्तो भगवतो सन्तिके धम्मं सोतुं गच्छन्तं महाजनं दिस्वा, ‘‘कत्थायं महाजनो गच्छती’’ति पुच्छित्वा तं कारणं सुत्वा सयम्पि महता परिवारेन सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सब्बाभरणपटिमण्डितोव सब्बकिलेसे खेपेत्वा अरहत्तं पापुणि. अरहत्ते पन तेन अधिगते सत्था भद्दियसेट्ठिं आमन्तेसि – ‘‘तव पुत्तो अलङ्कतपटियत्तो धम्मं सुणन्तो अरहत्ते पतिट्ठासि, तेनस्स इदानेव पब्बजितुं युत्तं, नो चे पब्बजिस्सति, परिनिब्बायिस्सती’’ति. सेट्ठि ‘‘न मय्हं पुत्तस्स दहरस्सेव सतो परिनिब्बानेन किच्चं अत्थि, पब्बाजेथ न’’न्ति आह. तं सत्था पब्बाजेत्वा उपसम्पादेत्वा तत्थ सत्ताहं वसित्वा कोटिगामं पापुणि, सो च गामो गङ्गातीरे अहोसि . कोटिगामवासिनो च बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसुं. भद्दजित्थेरो सत्थारा अनुमोदनाय आरद्धमत्ताय बहिगामं गन्त्वा ‘‘गङ्गातीरे मग्गसमीपे सत्थु आगतकाले वुट्ठहिस्सामी’’ति कालपरिच्छेदं कत्वा अञ्ञतरस्मिं रुक्खमूले समापत्तिं समापज्जित्वा निसीदि. महाथेरेसु आगच्छन्तेसुपि अवुट्ठहित्वा सत्थु आगतकालेयेव वुट्ठासि. पुथुज्जना भिक्खू – ‘‘अयं अधुना पब्बजितो, महाथेरेसु आगच्छन्तेसु मानथद्धो हुत्वा न वुट्ठासी’’ति उज्झायिंसु.

कोटिगामवासिनो सत्थु भिक्खुसङ्घस्स च बहू नावासङ्घाटे बन्धिंसु. सत्था ‘‘भद्दजिस्सानुभावं पकासेमी’’ति नावाय ठत्वा ‘‘कहं भद्दजी’’ति पुच्छि. भद्दजित्थेरो – ‘‘सोहं, भन्ते’’ति सत्थारं उपसङ्कमित्वा अञ्जलिं कत्वा अट्ठासि. सत्था ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति. सो उप्पतित्वा सत्थु ठितनावायं अट्ठासि. सत्था गङ्गाय मज्झे गतकाले, ‘‘भद्दजि, तया महापनादकाले अज्झावुट्ठरतनपासादो कह’’न्ति आह. ‘‘इमस्मिं ठाने निमुग्गो, भन्ते’’ति. ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति. तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलन्तरेन सन्निरुज्झित्वा पञ्चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति, उप्पतन्तो च पञ्ञासयोजनानि उक्खिपि. अथस्स पुरिमभवे ञातका पासादगतेन लोभेन मच्छकच्छपमण्डूका हुत्वा निब्बत्ता तस्मिं पासादे उट्ठहन्ते परिवत्तित्वा पतिंसु. सत्था ते सम्पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह. थेरो सत्थु वचनेन पासादं विस्सज्जेसि. पासादो यथाठानेयेव पतिट्ठहि. सत्था पारङ्गतो भिक्खूहि – ‘‘कदा, भन्ते, भद्दजित्थेरेन अयं पासादो अज्झावुट्ठो’’ति पुट्ठो महापनादजातकं (जा. १.३.४० आदयो) कथेत्वा बहुजनं धम्मामतं पायेसि.

९८. थेरो पन अरहत्तं पत्तो पुब्बसम्भारं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेतुं ओगय्हाहं पोक्खरणिन्तिआदिमाह. तत्थ ओगय्हाहं पोक्खरणिन्ति पुथुनानाअनेकमहोघेहि खणितत्ता ‘‘पोक्खरणी’’ति लद्धनामं जलासयं ओगय्ह ओगहेत्वा पविसित्वा अज्झोगाहेत्वा घासहेतुखादनत्थाय तत्थ पोक्खरणियं पविसित्वा भिसं पदुमपुण्डरीकमूलं उद्धरामीति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानपदत्थत्ता च नयानुसारेन सुविञ्ञेय्यमेवाति.

भद्दजित्थेरअपदानवण्णना समत्ता.

९. सिवकत्थेरअपदानवण्णना

नवमापदाने एसनाय चरन्तस्सातिआदिकं आयस्मतो सिवकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय चरन्तं दिस्वा पसन्नमानसो पत्तं आदाय कुम्मासस्स पूरेत्वा अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुलगेहे निब्बत्तित्वा सिवकोतिस्स नामं अहोसि. सो वयप्पत्तो विज्जासिप्पेसु निप्फत्तिं गतो नेक्खम्मज्झासयताय कामे पहाय तापसपब्बज्जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि.

११७. अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो एसनाय चरन्तस्सातिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.

सिवकत्थेरअपदानवण्णना समत्ता.

१०. उपवानत्थेरअपदानवण्णना

दसमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो उपवानत्थेरस्स अपदानं. अयं किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो केनचि कम्मच्छिद्देन पदुमुत्तरस्स भगवतो काले दल्लिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळयक्खकुम्भण्डगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरासङ्गं वेळग्गे आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो अहोसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवानोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो छळभिञ्ञो अहोसि. अथायस्मा उपवानो भगवतो उपट्ठाको अहोसि . तेन च समयेन भगवतो वाताबाधो उप्पज्जि. थेरस्स गिहिसहायो देवहितो नाम ब्राह्मणो सावत्थियं पटिवसति. सो थेरं चतूहि पच्चयेहि पवारेसि. अथायस्मा उपवानो निवासेत्वा पत्तचीवरं गहेत्वा तस्स ब्राह्मणस्स निवेसनं उपगञ्छि. ब्राह्मणो ‘‘केनचि मञ्ञे पयोजनेन थेरो आगतो भविस्सती’’ति ञत्वा ‘‘वदेय्याथ, भन्ते, केनत्थो’’ति आह. थेरो तस्स ब्राह्मणस्स पयोजनं आचिक्खन्तो –

‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि;

सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.

‘‘पूजितो पूजनेय्यानं, सक्करेय्यान सक्कतो;

अपचितोपचेय्यानं, तस्स इच्छामि हातवे’’ति. (थेरगा. १८५-१८६) –

गाथाद्वयं अभासि.

तस्सत्थो – यो इमस्मिं लोके पूजनेय्यानं पूजेतब्बेहि सक्कादीहि देवेहि महाब्रह्मादीहि च ब्रह्मेहि पूजितो, सक्करेय्यानं सक्कातब्बेहि बिम्बिसारकोसलराजादीहि सक्कतो, अपचेय्यानं अपचायितब्बेहि महेसीहि खीणासवेहि अपचितो, किलेसेहि आरकत्तादिना अरहं, सोभनगमनादिना सुगतो सब्बञ्ञू मुनि मय्हं सत्था देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, सो दानि वातेहि वातहेतु वातक्खोभनिमित्तं आबाधिको जातो. सचे , ब्राह्मण, उण्होदकं अत्थि, तस्स वाताबाधवूपसमनत्थं तं हातवे उपनेतुं इच्छामीति.

तं सुत्वा ब्राह्मणो उण्होदकं तदनुरूपं वातहरञ्च भेसज्जं भगवतो उपनामेसि. तेन च सत्थु रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासि.

१२२. अथायस्मा उपवानो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ पदुमुत्तरोतिआदीनि पुब्बे वुत्तत्थानेव.

१२३. महाजना समागम्माति सकलजम्बुदीपवासिनो रासिभूताति अत्थो. चितकं कत्वाति योजनुब्बेधं चन्दनरासिचितकं कत्वा भगवतो सरीरं तत्थ अभिरोपयिंसूति सम्बन्धो.

१२४. सरीरकिच्चंकत्वानाति आदहनाति अग्गिना दहनकिच्चं कत्वाति अत्थो.

१२७-२८. जङ्घा मणिमया आसीति मनुस्सेहि कतथूपे जङ्घा पुप्फवाहत्थं चरितट्ठानं मणिमया इन्दनीलमणिना कताति अत्थो. मयम्पीति सब्बे देवा थूपं करिस्सामाति अत्थो.

१२९. धातु आवेणिका नत्थीति देवमनुस्सेहि विसुं विसुं चेतियं कातुं आवेणिका विसुं धातु नत्थि, तं दस्सेन्तो सरीरं एकपिण्डितन्ति आह. अधिट्ठानबलेन सकलसरीरधातु एकघनसिलामयपटिमा विय एकमेव अहोसीति अत्थो. इमम्हि बुद्धथूपम्हीति सकलजम्बुदीपवासीहि कतम्हि इमम्हि सुवण्णथूपम्हि मयं सब्बे समागन्त्वा कञ्चुकथूपं करिस्सामाति अत्थो.

१३३. इन्दनीलं महानीलन्ति इन्दीवरपुप्फवण्णाभं मणि इन्दनीलमणि. ततो अधिकवण्णता महामणि इन्दनीलमणयो च महानीलमणयो च जोतिरसमणिजातिरङ्गमणयो च एकतो सन्निपातेत्वा रासी कत्वा सुवण्णथूपे कञ्चुकथूपं कत्वा अछादयुन्ति सम्बन्धो.

१४४. पच्चेकंबुद्धसेट्ठस्साति बुद्धुत्तमस्स पति एकं विसुं उपरिछदनेन थूपं अकंसूति अत्थो.

१४७. कुम्भण्डा गुय्हकातथाति कुम्भमत्तानि अण्डानि येसं देवानं ते कुम्भण्डा, पटिच्छादेत्वा निगुहित्वा पटिच्छादनतो गरुळा गुय्हका नाम जाता, ते कुम्भण्डा गुय्हकापि थूपं अकंसूति अत्थो.

१५१. अतिभोन्ति न तस्साभाति तस्स चेतियस्स पभं चन्दसूरियतारकानं पभा न अतिभोन्ति, न अज्झोत्थरन्तीति अत्थो.

१५८. अहम्पि कारं कस्सामीति तादिनो लोकनाथस्स थूपस्मिं अहम्पि कारं पुञ्ञकिरियं कुसलकम्मं धजपटाकपूजं करिस्सामीति अत्थो.

उपवानत्थेरअपदानवण्णना समत्ता.

११. रट्ठपालत्थेरअपदानवण्णना

एकादसमापदाने पदुमुत्तरस्स भगवतोतिआदिकं आयस्मतो रट्ठपालत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले तस्स उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं कुलवंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं अय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं देति. सो अभिञ्ञालाभिं एकं तापसं उपट्ठहन्तो तेन देवलोकाधिपच्चे उय्योजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवो हुत्वा निब्बत्ति. सो तत्थ देवलोके देवरज्जं करोन्तो यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तो हुत्वा निब्बत्ति. तेन च समयेन पदुमुत्तरो नाम भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्तं निब्बानमहानगरसङ्खातखेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गतो सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि.

तेन च समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि, तं दिस्वा पसन्नमानसो तदत्थाय चित्तं ठपेत्वा सतसहस्सभिक्खुपरिवारस्स भगवतो महता सक्कारेन सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायेन इज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वानवुतिकप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियाय सहायकिच्चं अकासि. एवं तत्थ तत्थ भवे तं तं बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिगेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थे कुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनं पत्तो मातापितूहि पतिरूपेन दारेन संयोजेत्वा महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिसं सम्पत्तिं पच्चनुभोति. अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो सत्तवारे भत्तच्छेदे कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स थेरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

१७९-१८०. अथायस्मा अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. सुनागो सो मया दिन्नोति तदा महाधनसेट्ठि हुत्वा सब्बं सापतेय्यं दानमुखे विस्सज्जनसमये सत्तप्पतिट्ठो सुन्दरो नागो हत्थिराजा मया दिन्नो अहोसि. तं दस्सेन्तो ईसादन्तोतिआदिमाह. ईसादन्तो रथईसप्पमाणदन्तो, सो मया दिन्नो हत्थिनागो. उरूळ्हवाति राजावहनयोग्गसमत्थो, राजारहो वा. सेतच्छत्तोति अलङ्कारत्थाय उपट्ठहनसेतच्छत्तसहितोति अत्थो. पसोभितोति आरोहपरिणाहवा रूपसोभाहि सम्पन्नोति अत्थो. सकप्पनो सहत्थिपोति हत्थिअलङ्कारसहितो हत्थिगोपकसहितोति अत्थो. इत्थम्भूतो हत्थिनागो पदुमुत्तरस्स भगवतो मया दिन्नोति अत्थो.

१८१. मया भत्तं कारेत्वानाति मया कारापितविहारे वसन्तानं कोटिसङ्खानं भिक्खूनं निच्चभत्तं पट्ठपेत्वा महेसिनो निय्यादेसिन्ति सम्बन्धो.

१८३. जलजुत्तमनामकोति जलतो जातो जलजो, किं तं? पदुमं, पदुमेन समाननामत्ता उत्तमत्ता च पदुमुत्तरो नाम भगवाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

रट्ठपालत्थेरअपदानवण्णना समत्ता.

छप्पञ्ञासममहावग्गवण्णना समत्ता.

इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय

एत्तावता बुद्धपच्चेकबुद्धसावकत्थेरापदान-अट्ठकथा समत्ता.

निगमनकथा

सीहळदीपके अप्पिच्छतादिगुणवन्तानं थेरवंसप्पदीपानं आनन्दत्थेरादीनं सब्बसत्तानं तण्हामानदिट्ठादयो छेदननिग्गहविवेचनाद्यत्थं सत्तहि मासेहि अतिविय आराधनेन लद्धकोसल्लेन बोधिसम्भारं गवेसन्तेन सतिधितिगतिवीरियपरक्कमन्तेन महासमन्तगुणसोभनेन तिपिटकधरेन पण्डितेन आभतं इमं अपदान-अट्ठकथं सब्बो सदेवलोको जानातूति.

अनेन लोभादिमला पजानं, चक्खादिरोगा विविधा च दुक्खा;

कलहादिभया दुक्खिता जाता, चोरादयोनत्थकरा च लोके.

नस्सन्तु मे पञ्च वेरा च पापा, नस्सन्तु गिम्हे यथा वुट्ठिवाता;

अट्ठङ्गिकमग्गवरेन पत्वा, निब्बानपुरं पटिपादयामि.

सब्बदिट्ठिञ्च मद्दन्तो, रागदोसादिपापके;

संसारवट्टं छिन्दित्वा, उपेमि सग्गमोक्खके.

आणाखेत्तम्हि सब्बत्थ, अवीचिम्हि भवग्गतो;

सब्बे धम्मानुयायन्तु, तयो लोका उतुपि चाति.

अपदान-अट्ठकथा समत्ता.