📜

६. बीजनिवग्गो

१. विधूपनदायकत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो विधूपनदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु पूरितपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो विभवसम्पन्नो सद्धाजातो भगवति पसन्नो गिम्हकाले सुवण्णरजतमुत्तामणिमयं बीजनिं कारेत्वा भगवतो अदासि. सो तेन पुञ्ञकम्मेन देवेसु च मनुस्सेसु च संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्स अम्हाकं सम्मासम्बुद्धस्स उप्पन्नकाले एकस्मिं कुलगेहे निब्बत्तो घरबन्धनेन बन्धित्वा घरावासे आदीनवं दिस्वा पब्बज्जाय च आनिसंसं दिस्वा सद्धासम्पन्नो सासने पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.

. सो ‘‘केन मया पुञ्ञकम्मेन अयं लोकुत्तरसम्पत्ति लद्धा’’ति अत्तनो पुब्बकम्मं अनुस्सरन्तो तं पच्चक्खतो ञत्वा पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. बीजनिका मया दिन्नाति विसेसेन सन्तापयन्तानं सत्तानं सन्तापं निब्बापेन्ति सीतलं वातं जनेतीति बीजनी, बीजनीयेव बीजनिका, सा सत्तरतनमया विज्जोतमाना बीजनिका मया कारापेत्वा दिन्नाति अत्थो.

विधूपनदायकत्थेरअपदानवण्णना समत्ता.

२. सतरंसित्थेरअपदानवण्णना

उच्चियं सेलमारुय्हातिआदिकं आयस्मतो सतरंसित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्तो सक्कटब्याकरणे वेदत्तये च पारङ्गतो घरावासं पहाय अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वासं कप्पेसि. तस्मिं समये पदुमुत्तरो भगवा विवेककामताय उच्चं एकं पब्बतं आरुय्ह जलितग्गिक्खन्तो विय निसीदि. तं तथानिसिन्नं भगवन्तं दिस्वा तापसो सोमनस्सजातो अञ्जलिं पग्गय्ह अनेकेहि कारणेहि थोमेसि. सो तेन पुञ्ञकम्मेन ततो चुतो छसु कामावचरदेवेसु दिब्बसम्पत्तिं अनुभवित्वा ततो मनुस्सलोके सतरंसी नाम चक्कवत्ती राजा हुत्वा निब्बत्ति. तम्पि सम्पत्तिं अनेकक्खत्तुं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो पुब्बपुञ्ञसम्भारवसेन ञाणस्स परिपक्कत्ता सत्तवस्सिकोव पब्बजित्वा अरहत्तं पापुणि.

८-९. सो ‘‘अहं केन कम्मेन सत्तवस्सिकोव सन्तिपदं अनुप्पत्तोस्मी’’ति सरमानो पुब्बकम्मं ञाणेन पच्चक्खतो दिस्वा सोमनस्सजातो पुब्बचरितापदानं उदानवसेन पकासेन्तो उच्चियं सेलमारुय्हातिआदिमाह. तत्थ उच्चियन्ति उच्चं सेलमयं पब्बतं आरुय्ह निसीदि पदुमुत्तरोति सम्बन्धो. पब्बतस्साविदूरम्हीति भगवतो निसिन्नस्स पब्बतस्स आसन्नट्ठानेति अत्थो. ब्राह्मणो मन्तपारगूति मन्तसङ्खातस्स वेदत्तयस्स पारं परियोसानं कोटिं गतो एको ब्राह्मणोति अत्थो, अञ्ञं विय अत्तानं निद्दिसति अयं मन्तपारगूति. उपविट्ठं महावीरन्ति तस्मिं पब्बते निसिन्नं वीरवन्तं जिनं, किं विसिट्ठं? देवदेवं सकलछकामावचरब्रह्मदेवानं अतिदेवं नरासभं नरानं आसतं सेट्ठं लोकनायकं सकलसत्तलोकं नयन्तं निब्बानं पापेन्तं अहं अञ्जलिं दसनखसमोधानञ्जलिपुटं सिरसि मुद्धनि पग्गहेत्वान पतिट्ठपेत्वा सन्थविं सुट्ठुं थोमेसिन्ति सम्बन्धो.

१२. अभासथाति ‘‘येनायं अञ्जली दिन्नो…पे… अरहा सो भविस्सती’’ति ब्याकासि. सेसं उत्तानत्थमेवाति.

सतरंसित्थेरअपदानवण्णना समत्ता.

३. सयनदायकत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो सयनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा सुखमनुभवन्तो सत्थु धम्मदेसनं सुत्वा सत्थरि पसन्नो दन्तसुवण्णरजतमुत्तमणिमयं महारहं मञ्चं कारापेत्वा चीनपट्टकम्बलादीनि अत्थरित्वा सयनत्थाय भगवतो अदासि. भगवा तस्स अनुग्गहं करोन्तो तत्थ सयि . सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो तदनुरूपं आकासगमनसुखसेय्यादिसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तित्वा विञ्ञुतं पापुणित्वा सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा विपस्सन्तो नचिरस्सेव अरहा अहोसि.

२०. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव.

२१. सुखेत्ते बीजसम्पदाति यथा तिणकचवररहिते कद्दमादिसम्पन्ने सुखेत्ते वुत्तबीजानि सादुफलानि निप्फादेन्ति, एवमेव रागदोसादिदियड्ढसहस्सकिलेससङ्खाततिणकचवररहिते सुद्धसन्ताने पुञ्ञक्खेत्ते वुत्तदानानि अप्पानिपि समानानि महप्फलानि होन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सयनदायकत्थेरअपदानवण्णना समत्ता.

४. गन्धोदकियत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो गन्धोदकियत्थेरस्स अपदानं. अयम्पि पुरिममुनिवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो परिनिब्बुते भगवति नगरवासिनो बोधिपूजं कुरुमाने दिस्वा विचित्तघटे चन्दनकप्पुरागरुआदिमिस्सकसुगन्धोदकेन पूरेत्वा बोधिरुक्खं अभिसिञ्चि. तस्मिं खणे देवो महाधाराहि पवस्सि. तदा सो असनिवेगेन कालं कतो. तेनेव पुञ्ञकम्मेन देवलोके निब्बत्ति, तत्थेव ठितो ‘‘अहो बुद्धो, अहो धम्मो’’तिआदिगाथायो अभासि. एवं सो देवमनुस्सेसु सम्पत्तियो अनुभवित्वा सब्बपरिळाहविप्पमुत्तो निब्बत्तनिब्बत्तट्ठाने सीतिभावमुपगतो सुखितो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसन्नो पब्बजित्वा कम्मट्ठानं आरभित्वा विपस्सन्तो नचिरस्सेव अरहत्तं पापुणि. पुब्बे कतपुञ्ञेन गन्धोदकियत्थेरोति पाकटो अहोसि.

२५. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुतरस्सातिआदिमाह. तं वुत्तत्थमेव. महाबोधिमहो अहूति महाबोधिरुक्खस्स पूजा अहोसीति अत्थो. विचित्तं घटमादायाति अनेकेहि चित्तकम्मसुवण्णकम्मेहि विचित्तं सोभमानं गन्धोदकपुण्णं घटं गहेत्वाति अत्थो . गन्धोदकमदासहन्ति गन्धोदकं अदासिं, अहं गन्धोदकेन अभिसिञ्चिन्ति अत्थो.

२६. न्हानकालेच बोधियाति बोधिया पूजाकरणसमयेति अत्थो. सेसं उत्तानत्थमेवाति.

गन्धोदकियत्थेरअपदानवण्णना समत्ता.

५. ओपवय्हत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो ओपवय्हत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरजिनादिच्चे लोके पातुभूते एकस्मिं विभवसम्पन्नकुले निब्बत्तो वुद्धिमन्वाय महद्धनो महाभोगो घरावासं वसमानो सासने पसन्नो सत्थरि पसादबहुमानो आजानीयेन सिन्धवेन पूजं अकासि, पूजेत्वा च पन ‘‘बुद्धादीनं समणानं हत्थिअस्सादयो न कप्पन्ति, कप्पियभण्डं दस्सामी’’ति चिन्तेत्वा तं अग्घापेत्वा तदग्घनकेन कहापणेन कप्पियं कप्पासिककम्बलकोजवादिकं चीवरं कप्पूरतक्कोलादिकं भेसज्जपरिक्खारञ्च अदासि. सो तेन पुञ्ञकम्मेन यावतायुकं ठत्वा ततो चुतो देवेसु च मनुस्सेसु च हत्थिअस्सादिअनेकवाहनसम्पन्नो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्ते पतिट्ठासि, पुब्बे कतपुञ्ञसम्भारवसेन ओपवय्हत्थेरोति पाकटो अहोसि.

३३. सो ‘‘केन नु खो कारणेन इदं मया सन्तिपदं अधिगत’’न्ति उपधारेन्तो पुब्बकम्मं ञाणेन पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं उदानवसेन पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं वुत्तत्थमेव. आजानीयमदासहन्ति आजानीयं उत्तमजातिसिन्धवं अहं अदासिं पूजेसिन्ति अत्थो.

३५. सपत्तभारोति सस्स अत्तनो पत्तानि अट्ठ परिक्खारानि भारानि यस्स सो सपत्तभारो, अट्ठपरिक्खारयुत्तोति अत्थो.

३६. खमनीयमदासहन्ति खमनीययोग्गं चीवरादिकप्पियपरिक्खारन्ति अत्थो.

४०. चरिमोति परियोसानो कोटिप्पत्तो भवोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

ओपवय्हत्थेरअपदानवण्णना समत्ता.

६. सपरिवारासनत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो सपरिवारासनत्थेरस्स अपदानं. सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो सासने पसन्नो दानफलं सद्दहन्तो नानग्गरसभोजनेन भगवतो पिण्डपातं अदासि, दत्वा च पन भोजनसालायं भोजनत्थाय निसिन्नासनं जातिसुमनमल्लिकादीहि अलङ्करि. भगवा च भत्तानुमोदनमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो अनेकविधं सम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धो पसन्नो पब्बजित्वा न चिरस्सेव अरहा अहोसि.

४३. सो एवं पत्तसन्तिपदो ‘‘केन नु खो पुञ्ञेन इदं सन्तिपदं अनुप्पत्त’’न्ति ञाणेन उपधारेन्तो पुब्बकम्मं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं वुत्तत्थमेव. पिण्डपातं अदासहन्ति तत्थ तत्थ लद्धानं पिण्डानं कबळं कबळं कत्वा पातब्बतो खादितब्बतो आहारो पिण्डपातो, तं पिण्डपातं भगवतो अदासिं, भगवन्तं भोजेसिन्ति अत्थो.

४४. अकित्तयिपिण्डपातन्ति मया दिन्नपिण्डपातस्स गुणं आनिसंसं पकासेसीति अत्थो.

४८. संवुतो पातिमोक्खस्मिन्ति पातिमोक्खसंवरसीलेन संवुतो पिहितो पटिच्छन्नोति अत्थो. इन्द्रियेसु च पञ्चसूति चक्खुन्द्रियादीसु पञ्चसु इन्द्रियेसु रूपादीहि गोपितो इन्द्रियसंवरसीलञ्च गोपितोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सपरिवारासनत्थेरअपदानवण्णना समत्ता.

७. पञ्चदीपकत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो पञ्चदीपकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो उप्पन्नुप्पन्नभवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासे वसन्तो भगवतो धम्मं सुत्वा सम्मादिट्ठियं पतिट्ठितो सद्धो पसन्नो महाजनेहि बोधिपूजं कयिरमानं दिस्वा सयम्पि बोधिं परिवारेत्वा दीपं जालेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा सब्बत्थेव उप्पन्नभवे जलमानो जोतिसम्पन्नविमानादीसु वसित्वा इमस्मिं बुद्धुप्पादे एकस्मिं विभवसम्पन्ने कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि, दीपपूजानिस्सन्देन दीपकत्थेरोति पाकटो.

५०. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं वुत्तत्थमेव. उजुदिट्ठि अहोसहन्ति वङ्कं मिच्छादिट्ठिं छड्डेत्वा उजु अवङ्कं निब्बानाभिमुखं पापुणनसम्मादिट्ठि अहोसिन्ति अत्थो.

५१. पदीपदानं पादासिन्ति एत्थ पकारेन दिब्बति जोततीति पदीपो, तस्स दानं पदीपदानं, तं अदासिं पदीपपूजं अकासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पञ्चदीपकत्थेरअपदानवण्णना समत्ता.

८. धजदायकत्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो धजदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा सुन्दरेहि अनेकेहि वत्थेहि धजं कारापेत्वा धजपूजं अकासि. सो तेन पुञ्ञकम्मेन उप्पन्नुप्पन्नभवे उच्चकुले निब्बत्तो पूजनियो अहोसि. अपरभागे इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुत्तदारेहि वड्ढित्वा महाभोगो यसवा सद्धाजातो सत्थरि पसन्नो घरावासं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.

५७. सो पत्तअरहत्तफलो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तस्सत्थो पुब्बे वुत्तोयेव. हट्ठो हट्ठेन चित्तेनाति सोमनस्ससहगतचित्तयुत्तत्ता हट्ठो परिपुण्णरूपकायो सद्धासम्पयुत्तचित्तताय हट्ठेन चित्तेन सन्तुट्ठेन चित्तेनाति अत्थो. धजमारोपयिं अहन्ति धुनाति कम्पति चलतीति धजं, तं धजं आरोपयिं वेळग्गे लग्गेत्वा पूजेसिन्ति अत्थो.

५८-९. पतितपत्तानि गण्हित्वाति पतितानि बोधिपत्तानि गहेत्वा अहं बहि छड्डेसिन्ति अत्थो. अन्तोसुद्धं बहिसुद्धन्ति अन्तो चित्तसन्ताननामकायतो च बहि चक्खुसोतादिरूपकायतो च सुद्धिं अधि विसेसेन मुत्तं किलेसतो विमुत्तं अनासवं सम्बुद्धं विय सम्मुखा उत्तमं बोधिं अवन्दिं पणाममकासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

धजदायकत्थेरअपदानवण्णना समत्ता.

९. पदुमत्थेरअपदानवण्णना

चतुसच्चं पकासेन्तोतिआदिकं आयस्मतो पदुमत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतकुसलसम्भारो पदुमुत्तरमुनिना धम्मपज्जोते जोतमाने एकस्मिं कुलगेहे निब्बत्तो घरावासं सण्ठपेत्वा भोगसम्पन्नोति पाकटो. सो सत्थरि पसीदित्वा महाजनेन सद्धिं धम्मं सुणन्तो धजेन सह पदुमकलापं गहेत्वा अट्ठासि, सधजं तं पदुमकलापं आकासमुक्खिपिं, तं अच्छरियं दिस्वा अतिविय सोमनस्सजातो अहोसि. सो यावजीवं कुसलं कत्वा जीवितपरियोसाने सग्गे निब्बत्तो धजमिव छकामावचरे पाकटो पूजितो च दिब्बसम्पत्तिमनुभवित्वा मनुस्सेसु च चक्कवत्तिसम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने सद्धासम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पञ्चवस्सिकोव पब्बजित्वा नचिरस्सेव अरहा हुत्वा कतपुञ्ञनामेन पदुमत्थेरोति पाकटो.

६७. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चतुसच्चं पकासेन्तोतिआदिमाह. तत्थ सच्चन्ति तथं अवितथं अविपरीतं सच्चं, दुक्खसमुदयनिरोधमग्गवसेन चत्तारि सच्चानि समाहटानीति चतुसच्चं, तं चतुसच्चं पकासेन्तो लोके पाकटं करोन्तोति अत्थो. वरधम्मप्पवत्तकोति उत्तमधम्मप्पवत्तको पकासकोति अत्थो. अमतं वुट्ठिन्ति अमतमहानिब्बानवुट्ठिधारं पवस्सन्तो पग्घरन्तो सदेवकं लोकं तेमेन्तो सब्बकिलेसपरिळाहं निब्बापेन्तो धम्मवस्सं वस्सतीति अत्थो.

६८. सधजं पदुमं गय्हाति धजेन सह एकतो कत्वा पदुमं पदुमकलापं गहेत्वाति अत्थो. अड्ढकोसे ठितो अहन्ति उभो उक्खिपित्वा ठितो अहन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पदुमत्थेरअपदानवण्णना समत्ता.

१०. असनबोधियत्थेरअपदानवण्णना

जातिया सत्तवस्सोहन्तिआदिकं आयस्मतो असनबोधियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले अञ्ञतरस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सुखप्पत्तो सासने पसन्नो असनबोधितो फलं गहेत्वा ततो वुट्ठितबोधितरुणे गहेत्वा बोधिं रोपेसि, यथा न विनस्सति तथा उदकासिञ्चनादिकम्मेन रक्खित्वा पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो परिपक्कसम्भारत्ता सत्तवस्सिकोव समानो पब्बजित्वा खुरग्गेयेव अरहत्तं पापुणि, पुराकतपुञ्ञनामेन असनबोधियत्थेरोति पाकटो.

७८. सो पुब्बसम्भारमनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जातिया सत्तवस्सोहन्तिआदिमाह. तत्थ जातियाति मातुगब्भतो निक्खन्तकालतो पट्ठायाति अत्थो. सत्तवस्सो परिपुण्णसरदो अहं लोकनायकं तिस्सं भगवन्तं अद्दसन्ति सम्बन्धो. पसन्नचित्तो सुमनोति पकारेन पसन्नअनालुळितअविकम्पितचित्तो, सुमनो सुन्दरमनो सोमनस्ससहगतचित्तोति अत्थो.

७९. तिस्सस्साहं भगवतोति तिक्खत्तुं जातोति तिस्सो, सो मातुगब्भतो, मनुस्सजातितो, पञ्चक्खन्धतो च मुत्तो हुत्वा जातो निब्बत्तो बुद्धो जातोति अत्थो. तस्स तिस्सस्स भगवतो तादिनो, लोकजेट्ठस्स असनबोधिं उत्तमं रोपयिन्ति सम्बन्धो.

८०. असनो नामधेय्येनाति नामपञ्ञत्तिया नामसञ्ञाय असनो नाम असनरुक्खो बोधि अहोसीति अत्थो. धरणीरुहपादपोति वल्लिरुक्खपब्बतगङ्गासागरादयो धारेतीति धरणी, का सा? पथवी, तस्सं रुहति पतिट्ठहतीति धरणीरुहो, पादेन पिवतीति पादपो, पादसङ्खातेन मूलेन सिञ्चितोदकं पिवति आपोरसं सिनेहं धारेतीति अत्थो. धरणीरुहो च सो पादपो चाति धरणीरुहपादपो, तं उत्तमं असनं बोधिं पञ्च वस्सानि परिचरिं पोसेसिन्ति अत्थो.

८१. पुप्फितं पादपं दिस्वाति तं मया पोसितं असनबोधिरुक्खं पुप्फितं अच्छरयोग्गभूतपुप्फत्ता अब्भुतं लोमहंसकरणं दिस्वा सकंकम्मं अत्तनो कम्मं पकित्तेन्तो पकारेन कथयन्तो बुद्धसेट्ठस्स सन्तिकं अगमासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

असनबोधियत्थेरअपदानवण्णना समत्ता.

छट्ठवग्गवण्णना समत्ता.