📜
७. सकचिन्तनियवग्गो
१. सकचिन्तनियत्थेरअपदानवण्णना
पवनं ¶ काननं दिस्वातिआदिकं आयस्मतो सकचिन्तनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय तस्स भगवतो आयुपरियोसाने उप्पन्नो ¶ धरमानं भगवन्तं अपापुणित्वा परिनिब्बुतकाले इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो विवेकं रमणीयं एकं वनं पत्वा तत्थेवेकाय कन्दराय पुलिनचेतियं कत्वा भगवति सञ्ञं कत्वा सधातुकसञ्ञञ्च कत्वा वनपुप्फेहि पूजेत्वा नमस्समानो परिचरि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो द्वीसु अग्गं अग्गसम्पत्तिं अग्गञ्च चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विभवसम्पन्नो सद्धासम्पन्नो सत्थरि पसीदित्वा पब्बजित्वा अरहा छळभिञ्ञो अहोसि.
१. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पवनं काननं दिस्वातिआदिमाह. तत्थ पवनन्ति पकारेन वनं पत्थटं वित्थिण्णं गहनभूतन्ति पवनं. काननं अवकुच्छितं आननं अवहनं सततं सीहब्यग्घयक्खरक्खसमद्दहत्थिअस्ससुपण्णउरगेहि विहङ्गगणसद्दकुक्कुटकोकिलेहि वा बहलन्ति काननं, तं काननसङ्खातं पवनं मनुस्ससद्दविरहितत्ता अप्पसद्दं निस्सद्दन्ति अत्थो. अनाविलन्ति न आविलं उपद्दवरहितन्ति अत्थो. इसीनं अनुचिण्णन्ति बुद्धपच्चेकबुद्धअरहन्तखीणासवसङ्खातानं इसीनं अनुचिण्णं निसेवितन्ति अत्थो. आहुतीनं ¶ पटिग्गहन्ति आहुनं वुच्चति पूजासक्कारं पटिग्गहं गेहसदिसन्ति अत्थो.
२. थूपं कत्वान वेळुनाति वेळुपेसिकाहि चेतियं कत्वाति अत्थो. नानापुप्फं समोकिरिन्ति चम्पकादीहि अनेकेहि पुप्फेहि समोकिरिं पूजेसिन्ति अत्थो. सम्मुखा विय सम्बुद्धन्ति ¶ सजीवमानस्स सम्बुद्धस्स सम्मुखा इव निम्मितं उप्पादितं चेतियं अहं अभि विसेसेन वन्दिं पणाममकासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सकचिन्तनियत्थेरअपदानवण्णना समत्ता.
२. अवोपुप्फियत्थेरअपदानवण्णना
विहारा अभिनिक्खम्मातिआदिकं आयस्मतो अवोपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो धम्मं सुत्वा सोमनस्सप्पत्तो नानापुप्फानि उभोहि हत्थेहि गहेत्वा बुद्धस्स उपरि अब्भुक्किरि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो ¶ सग्गसम्पत्तिञ्च चक्कवत्तिसम्पत्तिञ्च अनुभवित्वा सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बतो वुद्धिप्पत्तो सासने पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि. आ समन्ततो कासति दिप्पतीति आकासो, तस्मिं आकासे पुप्फानं अवकिरितत्ता अवोपुप्फियत्थेरोति पाकटो.
७. एवं पत्तसन्तिपदो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विहारा अभिनिक्खम्मातिआदिमाह. तत्थ विहाराति विसेसेन हरति चतूहि इरियापथेहि अपतन्तं अत्तभावं आहरति पवत्तेति एत्थाति विहारो, तस्मा विहारा अभि विसेसेन निक्खम्म निक्खमित्वा. अब्भुट्ठासि च चङ्कमेति चङ्कमनत्थाय सट्ठिरतने चङ्कमे अभिविसेसेन उट्ठासि, अभिरुहीति अत्थो. चतुसच्चं ¶ पकासेन्तोति तस्मिं चङ्कमे चङ्कमन्तो दुक्खसमुदयनिरोधमग्गसच्चसङ्खातं चतुसच्चं पकासेन्तो पाकटं करोन्तो अमतं पदं निब्बानं देसेन्तो विभजन्तो उत्तानीकरोन्तो तस्मिं चङ्कमेति सम्बन्धो.
८. सिखिस्स गिरमञ्ञाय, बुद्धसेट्ठस्स तादिनोति सेट्ठस्स तादिगुणसमङ्गिस्स सिखिस्स बुद्धस्स गिरं सद्दं घोसं अञ्ञाय जानित्वा. नानापुप्फं गहेत्वानाति नागपुन्नागादिअनेकानि पुप्फानि गहेत्वा आहरित्वा. आकासम्हि समोकिरिन्ति चङ्कमन्तस्स भगवतो मुद्धनि आकासे ओकिरिं पूजेसिं.
९. तेन कम्मेन द्विपदिन्दाति द्विपदानं देवब्रह्ममनुस्सानं इन्द पधानभूत. नरासभ नरानं ¶ आसभभूत. पत्तोम्हि अचलं ठानन्ति तुम्हाकं सन्तिके पब्बजित्वा अचलं ठानं निब्बानं पत्तो अम्हि भवामि. हित्वा जयपराजयन्ति दिब्बमनुस्ससम्पत्तिसङ्खातं जयञ्च चतुरापायदुक्खसङ्खातं पराजयञ्च हित्वा छड्डेत्वा निब्बानं पत्तोस्मीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
अवोपुप्फियत्थेरअपदानवण्णना समत्तो.
३. पच्चागमनियत्थेरअपदानवण्णना
सिन्धुया नदिया तीरेतिआदिकं आयस्मतो पच्चागमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले सिन्धुया गङ्गाय समीपे चक्कवाकयोनियं निब्बत्तो पुब्बसम्भारयुत्तत्ता पाणिनो अखादन्तो सेवालमेव भक्खयन्तो चरति. तस्मिं समये विपस्सिभगवा सत्तानुग्गहं करोन्तो तत्थ अगमासि. तस्मिं खणे सो चक्कवाको विज्जोतमानं ¶ भगवन्तं दिस्वा पसन्नमानसो तुण्डेन सालरुक्खतो सालपुप्फं छिन्दित्वा आगम्म पूजेसि. सो तेनेव चित्तप्पसादेन ततो चुतो देवलोके उप्पन्नो अपरापरं छकामावचरसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके उप्पज्जित्वा चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे ¶ निब्बत्तो विञ्ञुतं पत्तो पुब्बचरितवसेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि, चक्कवाको हुत्वा भगवन्तं दिस्वा कत्थचि गन्त्वा पुप्फमाहरित्वा पूजितत्ता पुब्बपुञ्ञनामेन पच्चागमनियत्थेरोति पाकटो.
१३. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिन्धुया नदिया तीरेतिआदिमाह. सीति सद्दं कुरुमाना धुनाति कम्पतीति सिन्धु, नदति सद्दं करोन्तो गच्छतीति नदि. चक्कवाको अहं तदाति चक्कं सीघं गच्छन्तं इव उदके वा थले वा आकासे वा सीघं वाति गच्छतीति चक्कवाको. तदा विपस्सिं भगवन्तं दस्सनकाले अहं चक्कवाको अहोसिन्ति अत्थो. सुद्धसेवालभक्खोहन्ति अञ्ञगोचरअमिस्सत्ता सुद्धसेवालमेव खादन्तो अहं वसामि. पापेसु च सुसञ्ञतोति पुब्बवासनावसेन पापकरणे सुट्ठु सञ्ञतो तीहि द्वारेहि सञ्ञतो सुसिक्खितो.
१४. अद्दसं ¶ विरजं बुद्धन्ति रागदोसमोहविरहितत्ता विरजं निक्किलेसं बुद्धं अद्दसं अद्दक्खिं. गच्छन्तं अनिलञ्जसेति अनिलञ्जसे आकासपथे गच्छन्तं बुद्धं. तुण्डेन मय्हं मुखतुण्डेन तालं सालपुप्फं पग्गय्ह पग्गहेत्वा विपस्सिस्साभिरोपयिं विपस्सिस्स भगवतो पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पच्चागमनियत्थेरअपदानवण्णना समत्ता.
४. परप्पसादकत्थेरअपदानवण्णना
उसभं पवरं वीरन्तिआदिकं आयस्मतो परप्पसादकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तो तिण्णं वेदानं पारगू इतिहासपञ्चमानं पदको वेय्याकरणो सनिघण्डुकेटुभानं साक्खरप्पभेदानं लोकायतमहापुरिसलक्खणेसु अनवयो नामेन सेलब्राह्मणोति पाकटो सिद्धत्थं भगवन्तं दिस्वा द्वत्तिंसमहापुरिसलक्खणेहि असीतिअनुब्यञ्जनेहि चाति सयं सोभमानं दिस्वा पसन्नमानसो अनेकेहि कारणेहि ¶ अनेकाहि ¶ उपमाहि थोमनं पकासेसि. सो तेन पुञ्ञकम्मेन देवलोके सक्कमारादयो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदिस्वा पब्बजितो नचिरस्सेव चतुपटिसम्भिदाछळभिञ्ञप्पत्तो महाखीणासवो अहोसि, बुद्धस्स थुतिया सत्तानं सब्बेसं चित्तप्पसादकरणतो परप्पसादकत्थेरोति पाकटो.
२०. एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उसभं पवरं वीरन्तिआदिमाह. तत्थ उसभन्ति वसभो निसभो विसभो आसभोति चत्तारो जेट्ठपुङ्गवा. तत्थ गवसतजेट्ठको वसभो, गवसहस्सजेट्ठको निसभो, गवसतसहस्सजेट्ठको विसभो, गवकोटिसतसहस्सजेट्ठको आसभोति च यस्स कस्सचि थुतिं करोन्ता ब्राह्मणपण्डिता बहुस्सुता अत्तनो अत्तनो पञ्ञावसेन थुतिं करोन्ति, बुद्धानं पन सब्बाकारेन थुतिं कातुं समत्थो एकोपि नत्थि. अप्पमेय्यो हि बुद्धो. वुत्तञ्हेतं –
‘‘बुद्धोपि ¶ बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३) –
आदिकं. अयम्पि ब्राह्मणो मुखारूळ्हवसेन एकपसीदनवसेन ‘‘आसभ’’न्ति वत्तब्बे ‘‘उसभ’’न्तिआदिमाह. वरितब्बो पत्थेतब्बोति वरो. अनेकेसु कप्पसतसहस्सेसु कतवीरियत्ता वीरो. महन्तं सीलक्खन्धादिकं एसति गवेसतीति महेसी, तं महेसिं बुद्धं. विसेसेन किलेसखन्धमारादयो मारे जितवाति विजितावी, तं विजिताविनं सम्बुद्धं. सुवण्णस्स वण्णो इव वण्णो यस्स सम्बुद्धस्स सो सुवण्णवण्णो, तं सुवण्णवण्णं सम्बुद्धं दिस्वा को नाम सत्तो नप्पसीदतीति.
परप्पसादकत्थेरअपदानवण्णना समत्ता.
५. भिसदायकत्थेरअपदानवण्णना
वेस्सभू ¶ नाम नामेनातिआदिकं आयस्मतो भिसदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले हिमवन्तस्मिं हत्थियोनियं निब्बत्तो तस्मिं पटिवसति. तस्मिं समये वेस्सभू भगवा विवेककामो हिमवन्तमगमासि. तं दिस्वा सो हत्थिनागो पसन्नमानसो भिसमुळालं ¶ गहेत्वा भगवन्तं भोजेसि. सो तेन पुञ्ञकम्मेन हत्थियोनितो चुतो देवलोके उप्पज्जित्वा तत्थ छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सत्तमागतो मनुस्सेसु चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे महाभोगे अञ्ञतरस्मिं कुले निब्बत्तो पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि, सो पुब्बे कतकुसलनामेन भिसदायकत्थेरोति पाकटो.
२९. सो अत्तनो पुब्बकम्मं सरित्वा पुब्बचरितापदानं दस्सेन्तो वेस्सभू नाम नामेनातिआदिमाह. तत्थ वेस्सभूति वेस्सं भुनाति अतिक्कमतीति वेस्सभू. अथ वा वेस्से वाणिजकम्मे वा कामरागादिके वा कुसलादिकम्मे वा वत्थुकामकिलेसकामे वा भुनाति अभिभवतीति ¶ वेस्सभू, सो नामेन वेस्सभू नाम भगवा. इसीनं ततियो अहूति कुसलधम्मे एसति गवेसतीति इसि, ‘‘विपस्सी, सिखी, वेस्सभू’’ति वुत्तत्ता ततियो इसि ततियो भगवा अहु अहोसीति अत्थो. काननं वनमोग्गय्हाति काननसङ्खातं वनं ओगय्ह ओगहेत्वा पाविसीति अत्थो.
३०. भिसमुळालं गण्हित्वाति द्विपदचतुप्पदानं छातकं भिसति हिंसति विनासेतीति भिसं, को सो? पदुमकन्दो, भिसञ्च मुळालञ्च भिसमुळालं, तं भिसमुळालं गहेत्वाति अत्थो.
३१. करेन च परामट्ठोति तं मया दिन्नदानं, वेस्सभूवरबुद्धिना उत्तमबुद्धिना वेस्सभुना करेन हत्थतलेन परामट्ठो कतसम्फस्सो अहोसि. सुखाहं नाभिजानामि, समं तेन कुतोत्तरिन्ति तेन सुखेन ¶ समं सुखं नाभिजानामि, ततो उत्तरिं ततो परं ततो अधिकं सुखं कुतोति अत्थो. सेसं नयानुसारेन सुविञ्ञेय्यन्ति.
भिसदायकत्थेरअपदानवण्णना समत्ता.
६. सुचिन्तितत्थेरअपदानवण्णना
गिरिदुग्गचरो आसिन्तिआदिकं आयस्मतो सुचिन्तितत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले हिमवन्तप्पदेसे नेसादकुले उप्पन्नो मिगसूकरादयो वधित्वा खादन्तो विहरति. तदा लोकनाथो लोकानुग्गहं सत्तानुद्दयतञ्च पटिच्च हिमवन्तमगमासि. तदा सो नेसादो भगवन्तं दिस्वा पसन्नमानसो अत्तनो खादनत्थाय आनीतं वरमधुरमंसं अदासि. पटिग्गहेसि भगवा तस्सानुकम्पाय, तं भुञ्जित्वा अनुमोदनं वत्वा पक्कामि. सो तेनेव पुञ्ञेन ¶ तेनेव सोमनस्सेन ततो चुतो सुगतीसु संसरन्तो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
३६. चतुपटिसम्भिदापञ्चाभिञ्ञादिभेदं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो ¶ पुब्बचरितापदानं पकासेन्तो गिरिदुग्गचरो आसिन्तिआदिमाह. गिरति सद्दं करोतीति गिरि, को सो? सिलापंसुमयपब्बतो, दुट्ठु दुक्खेन गमनीयं दुग्गं, गिरीहि दुग्गं गिरिदुग्गं, दुग्गमोति अत्थो. तस्मिं गिरिदुग्गे पब्बतन्तरे चरो चरणसीलो आसिं अहोसिं. अभिजातोव केसरीति अभि विसेसेन जातो निब्बत्तो केसरीव केसरसीहो इव गिरिदुग्गस्मिं चरामीति अत्थो.
४०. गिरिदुग्गं पविसिं अहन्ति अहं तदा तेन मंसदानेन पीतिसोमनस्सजातो पब्बतन्तरं पाविसिं. सेसं उत्तानत्थमेवाति.
सुचिन्तितत्थेरअपदानवण्णना समत्ता.
७. वत्थदायकत्थेरअपदानवण्णना
पक्खिजातो ¶ तदा आसिन्तिआदिकं आयस्मतो वत्थदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले सुपण्णयोनियं निब्बत्तो गन्धमादनपब्बतं गच्छन्तं अत्थदस्सिं भगवन्तं दिस्वा पसन्नमानसो सुपण्णवण्णं विजहित्वा माणवकवण्णं निम्मिनित्वा महग्घं दिब्बवत्थं आदाय भगवन्तं पूजेसि. सोपि भगवा पटिग्गहेत्वा अनुमोदनं वत्वा पक्कामि. सो तेनेव सोमनस्सेन वीतिनामेत्वा यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो तत्थ अपरापरं संसरन्तो पुञ्ञानि अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तिन्ति सब्बत्थ महग्घं वत्थाभरणं लद्धं, ततो उप्पन्नुप्पन्नभवे वत्थच्छायाय गतगतट्ठाने वसन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव छळभिञ्ञप्पत्तखीणासवो अहोसि, पुब्बे कतपुञ्ञनामेन वत्थदायकत्थेरोति पाकटो.
४५. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पक्खिजातो तदा आसिन्तिआदिमाह. तत्थ पक्खिजातोति पक्खन्दति उपलवति सकुणो एतेनाति पक्खं, पक्खमस्स अत्थीति पक्खी, पक्खियोनियं जातो निब्बत्तोति अत्थो. सुपण्णोति सुन्दरं पण्णं पत्तं यस्स सो सुपण्णो, वातग्गाहसुवण्णवण्णजलमानपत्तमहाभारोति ¶ ¶ अत्थो. गरुळाधिपोति नागे गण्हनत्थाय गरुं भारं पासाणं गिळन्तीति गरुळा, गरुळानं अधिपो राजाति गरुळाधिपो, विरजं बुद्धं अद्दसाहन्ति सम्बन्धो.
वत्थदायकत्थेरअपदानवण्णना समत्ता.
८. अम्बदायकत्थेरअपदानवण्णना
अनोमदस्सी भगवातिआदिकं आयस्मतो अम्बदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले वानरयोनियं ¶ निब्बत्तो हिमवन्ते कपिराजा हुत्वा पटिवसति. तस्मिं समये अनोमदस्सी भगवा तस्सानुकम्पाय हिमवन्तमगमासि. अथ सो कपिराजा भगवन्तं दिस्वा पसन्नमानसो सुमधुरं अम्बफलं खुद्दमधुना अदासि. अथ भगवा तस्स पस्सन्तस्सेव तं सब्बं परिभुञ्जित्वा अनुमोदनं वत्वा पक्कामि. अथ सो सोमनस्ससम्पन्नहदयो तेनेव पीतिसोमनस्सेन यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं तत्थ दिब्बसुखमनुभवित्वा मनुस्सेसु च मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव छळभिञ्ञप्पत्तो अहोसि. पुब्बपुञ्ञनामेन अम्बदायकत्थेरोति पाकटो.
५३. सो अपरभागे अत्तना कतकुसलबीजं दिस्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो अनोमदस्सी भगवातिआदिमाह. मेत्ताय अफरि लोके, अप्पमाणे निरूपधीति सो भगवा सब्बलोके अप्पमाणे सत्ते ‘‘सुखी होन्तू’’तिआदिना निरुपधि उपधिविरहितं कत्वा मेत्ताय मेत्तचित्तेन अफरि पत्थरि वड्ढेसीति अत्थो.
५४. कपि अहं तदा आसिन्ति तदा तस्सागमनकाले कपिराजा अहोसिन्ति अत्थो.
अम्बदायकत्थेरअपदानवण्णना समत्ता.
९. सुमनत्थेरअपदानवण्णना
सुमनो ¶ नाम नामेनातिआदिकं आयस्मतो सुमनत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मालाकारस्स कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो भगवति पसन्नमानसो सुमनमालामुट्ठियो गहेत्वा उभोहि ¶ हत्थेहि पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुत्तदारेहि वड्ढित्वा सुमननामेन ¶ पाकटो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
६२. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो सुमनो नाम नामेनातिआदिमाह. सुन्दरं मनं चित्तं यस्स सो सुमनो. सद्धापसादबहुमानेन युत्तो नामेन सुमनो नाम मालाकारो तदा अहं अहोसिं.
६३. सिखिनो लोकबन्धुनोति सिखा मुद्धा कासतीति सिखी. अथ वा सम्पयुत्तसम्पयोगे खादति विद्धंसेतीति सिखी, का सा? अग्गिसिखा, अग्गिसिखा विय सिखाय दिप्पनतो सिखी. यथा अग्गिसिखा जोतति पाकटा होति, सिखी पत्ततिणकट्ठपलासादिके दहति, एवमयम्पि भगवा नीलपीतादिरंसीहि जोतति सकललोकसन्निवासे पाकटो होति. सकसन्तानगतसब्बकिलेसे सोसेति विद्धंसेति झापेतीति वोहारनामं नामकम्मं नामधेय्यं, तस्स सिखिनो. सकललोकस्स बन्धुञातकोति लोकबन्धु, तस्स सिखिनो लोकबन्धुनो भगवतो सुमनपुप्फं अभिरोपयिं पूजेसिन्ति अत्थो.
सुमनत्थेरअपदानवण्णना समत्ता.
१०. पुप्फचङ्कोटियत्थेरअपदानवण्णना
अभीतरूपं सीहं वातिआदिकं आयस्मतो पुप्फचङ्कोटियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो महाविभवसम्पन्नो सत्थरि पसीदित्वा पसन्नाकारं दस्सेन्तो सुवण्णवण्णं अनोजपुप्फमोचिनित्वा चङ्कोटकं पूरेत्वा भगवन्तं पूजेत्वा ‘‘भगवा ¶ , इमस्स निस्सन्देन निब्बत्तनिब्बत्तट्ठाने सुवण्णवण्णो पूजनीयो हुत्वा निब्बानं पापुणेय्य’’न्ति पत्थनमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु निब्बत्तो सब्बत्थ पूजितो ¶ सुवण्णवण्णो अभिरूपो अहोसि. सो अपरभागे इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.
६८-९. सो ¶ पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अभीतरूपं सीहं वातिआदिमाह. तत्थ सीहन्ति द्विपदचतुप्पदादयो सत्ते अभिभवति अज्झोत्थरतीति सीहो, अभीतरूपो अभीतसभावो, तं अभीतरूपं सीहं इव निसिन्नं पूजेसिन्ति सम्बन्धो. पक्खीनं अग्गं गरुळराजं इव पवरं उत्तमं ब्यग्घराजं इव अभि विसेसेन जातं सब्बसीहानं विसेसं केसरसीहं इव तिलोकस्स सरणं सिखिं सम्मासम्बुद्धं. किं भूतं? अनेजं निक्किलेसं खन्धमारादीहि अपराजितं निसिन्नं सिखिन्ति सम्बन्धो. मारणानग्गन्ति सब्बकिलेसानं मारणे सोसने विद्धंसने अग्गं सेट्ठं किलेसे मारेन्तानं पच्चेकबुद्धबुद्धसावकानं विज्जमानानम्पि तेसं अग्गन्ति अत्थो. भिक्खुसङ्घपुरक्खतं परिवारितं परिवारेत्वा निसिन्नं सिखिन्ति सम्बन्धो.
७०. चङ्कोटके ठपेत्वानाति उत्तमं अनोजपुप्फं करण्डके पूरेत्वा सिखीसम्बुद्धं सेट्ठं समोकिरिं पूजेसिन्ति अत्थो.
पुप्फचङ्कोटियत्थेरअपदानवण्णना समत्ता.
सत्तमवग्गवण्णना समत्ता.