📜

८. नागसमालवग्गो

१. नागसमालत्थेरअपदानवण्णना

आपाटलिंअहं पुप्फन्तिआदिकं आयस्मतो नागसमालत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तथारूपसज्जनसंसग्गस्स अलाभेन सत्थरि धरमानकाले दस्सनसवनपूजाकम्ममकरित्वा परिनिब्बुतकाले तस्स भगवतो सारीरिकधातुं निदहित्वा कतचेतियम्हि चित्तं पसादेत्वा पाटलिपुप्फं पूजेत्वा सोमनस्सं उप्पादेत्वा यावतायुकं ठत्वा तेनेव सोमनस्सेन ततो कालं कतो तुसितादीसु छसु देवलोकेसु सुखमनुभवित्वा अपरभागे मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो नागरुक्खपल्लवकोमळसदिससरीरत्ता नागसमालोति मातापितूहि कतनामधेय्यो भगवति पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

. सो पच्छा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो आपाटलिं अहं पुप्फन्तिआदिमाह. तत्थ आपाटलिन्ति आ समन्ततो, आदरेन वा पाटलिपुप्फं गहेत्वा अहं थूपम्हि अभिरोपेसिं पूजेसिन्ति अत्थो. उज्झितं सुमहापथेति सब्बनगरवासीनं वन्दनपूजनत्थाय महापथे नगरमज्झे वीथियं उज्झितं उट्ठापितं, इट्ठककम्मसुधाकम्मादीहि निप्फादितन्ति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेवाति.

नागसमालत्थेरअपदानवण्णना समत्ता.

२. पदसञ्ञकत्थेरअपदानवण्णना

अक्कन्तञ्च पदं दिस्वातिआदिकं आयस्मतो पदसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं सद्धासम्पन्ने उपासकगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो भगवता तस्स अनुकम्पाय दस्सितं पदचेतियं दिस्वा पसन्नो लोमहट्ठजातो वन्दनपूजनादिबहुमानमकासि. सो तेनेव सुखेत्ते सुकतेन पुञ्ञेन ततो चुतो सग्गे निब्बत्तो तत्थ दिब्बसुखमनुभवित्वा अपरभागे मनुस्सेसु जातो मनुस्ससम्पत्तिं सब्बमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्नकुले निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि, पुराकतपुञ्ञनामेन पदसञ्ञकत्थेरोति पाकटो.

. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा पुब्बचरितापदानं पकासेन्तो अक्कन्तञ्च पदं दिस्वातिआदिमाह. तत्थ अक्कन्तन्ति अक्कमितं दस्सितं. सब्बबुद्धानं सब्बदा चतुरङ्गुलोपरियेव गमनं, अयं पन तस्स सद्धासम्पन्नतं ञत्वा ‘‘एसो इमं पस्सतू’’ति पदचेतियं दस्सेसि, तस्मा सो तस्मिं पसीदित्वा वन्दनपूजनादिसक्कारमकासीति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पदसञ्ञकत्थेरअपदानवण्णना समत्ता.

३. बुद्धसञ्ञकत्थेरअपदानवण्णना

दुमग्गे पंसुकूलिकन्तिआदिकं आयस्मतो बुद्धसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो दुमग्गे लग्गितं भगवतो पंसुकूलचीवरं दिस्वा पसन्नमानसो ‘‘अरहद्धज’’न्ति चिन्तेत्वा वन्दनपूजनादिसक्कारमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्ससम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

. सो पत्तअरहत्ताधिगमो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो दुमग्गे पंसुकूलिकन्तिआदिमाह. तत्थ धुनाति कम्पतीति दुमो. दुहति पूरेति आकासतलन्ति वा दुमो, दुमस्स अग्गो कोटीति दुमग्गो, तस्मिं दुमग्गे. पंसुमिव पटिक्कूलभावं अमनुञ्ञभावं उलति गच्छतीति पंसुकूलं, पंसुकूलमेव पंसुकूलिकं, सत्थुनो पंसुकूलं दुमग्गे लग्गितं दिस्वा अहं अञ्जलिं पग्गहेत्वा तं पंसुकूलं अवन्दिं पणाममकासिन्ति अत्थो. न्ति निपातमत्तं. सेसं सब्बत्थ उत्तानत्थमेवाति.

बुद्धसञ्ञकत्थेरअपदानवण्णना समत्ता.

४. भिसालुवदायकत्थेरअपदानवण्णना

काननंवनमोग्गय्हातिआदिकं आयस्मतो भिसालुवदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले हिमवन्तस्स समीपे अरञ्ञावासे वसन्तो वनमूलफलाहारो विवेकवसेनागतं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो पञ्चभिसालुवे अदासि. भगवा तस्स चित्तं पसादेतुं पस्सन्तस्सेव परिभुञ्जि. सो तेन चित्तप्पसादेन कालं कत्वा तुसितादीसु सम्पत्तिमनुभवित्वा पच्छा मनुस्ससम्पत्तिञ्च अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विभवसम्पत्तिं पत्तो तं पहाय सासने पब्बजितो नचिरस्सेव अरहत्तं पापुणि.

१३. सो ततो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो काननं वनमोग्गय्हातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. वसामि विपिने अहन्ति विवेकवासो अहं वसामीति सम्बन्धो. सेसं उत्तानत्थमेवाति.

भिसालुवदायकत्थेरअपदानवण्णना समत्ता.

छट्ठभाणवारवण्णना निट्ठिता.

५. एकसञ्ञकत्थेरअपदानवण्णना

खण्डोनामासि नामेनातिआदिकं आयस्मतो एकसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नमानसो तस्स सत्थुनो खण्डं नाम अग्गसावकं भिक्खाय चरमानं दिस्वा सद्दहित्वा पिण्डपातमदासि. सो तेन पुञ्ञकम्मेन देवमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि. सो एकदिवसं पिण्डपातस्स सञ्ञं मनसिकरित्वा पटिलद्धविसेसत्ता एकसञ्ञकत्थेरोति पाकटो.

१८. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो खण्डो नामासि नामेनातिआदिमाह. तत्थ तस्स अग्गसावकत्थेरस्स किलेसानं खण्डितत्ता खण्डोति नामं. सेसं सब्बत्थ उत्तानमेवाति.

एकसञ्ञकत्थेरअपदानवण्णना समत्ता.

६. तिणसन्थरदायकत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो तिणसन्थरदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो बुद्धुप्पादतो पगेव उप्पन्नत्ता घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे एकं सरं निस्साय पटिवसति. तस्मिं समये तिस्सो भगवा तस्सानुकम्पाय आकासेन अगमासि. अथ खो सो तापसो आकासतो ओरुय्ह ठितं तं भगवन्तं दिस्वा पसन्नमानसो तिणं लायित्वा तिणसन्थरं कत्वा निसीदापेत्वा बहुमानादरेन पञ्चपतिट्ठितेन वन्दित्वा पटिकुटिको हुत्वा पक्कामि. सो यावतायुकं ठत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अनेकविधसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

२२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. महाजातस्सरोति एत्थ पन सरन्ति एत्थ पानीयत्थिका द्विपदचतुप्पदादयो सत्ताति सरं, अथ वा सरन्ति एत्थ नदीकन्दरादयोति सरं, महन्तो च सो सयमेव जातत्ता सरो चेति महाजातस्सरो. अनोतत्तछद्दन्तदहादयो विय अपाकटनामत्ता ‘‘महाजातस्सरो’’ति वुत्तोति दट्ठब्बो. सतपत्तेहिसञ्छन्नोति एकेकस्मिं पुप्फे सतसतपत्तानं वसेन सतपत्तो, सतपत्तसेतपदुमेहि सञ्छन्नो गहनीभूतोति अत्थो. नानासकुणमालयोति अनेके हंसकुक्कुटकुक्कुहदेण्डिभादयो एकतो कुणन्ति सद्दं करोन्तीति सकुणाति लद्धनामानं पक्खीनं आलयो आधारभूतोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

तिणसन्थरदायकत्थेरअपदानवण्णना समत्ता.

७. सूचिदायकत्थेरअपदानवण्णना

तिंसकप्पसहस्सम्हीतिआदिकं आयस्मतो सूचिदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय भगवतो चीवरकम्मं कातुं पञ्च सूचियो अदासि. सो तेन पुञ्ञेन देवमनुस्सेसु पुञ्ञमनुभवित्वा विचरन्तो उप्पन्नुप्पन्नभवे तिक्खपञ्ञो हुत्वा पाकटो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजन्तो तिक्खपञ्ञताय खुरग्गेयेव अरहत्तं पापुणि.

३०. सो अपरभागे पुञ्ञं पच्चवेक्खन्तो तं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिंसकप्पसहस्सम्हीतिआदिमाह. अन्तरन्तरं पनेत्थ सुविञ्ञेय्यमेव.

३१. पञ्चसूची मया दिन्नाति एत्थ सूचति छिद्दं करोति विज्झतीति सूचि, पञ्चमत्ता सूची पञ्चसूची मया दिन्नाति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

सूचिदायकत्थेरअपदानवण्णना समत्ता.

८. पाटलिपुप्फियत्थेरअपदानवण्णना

सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो पाटलिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे सेट्ठिपुत्तो हुत्वा निब्बत्तो वुद्धिप्पत्तो कुसलाकुसलञ्ञू सत्थरि पसीदित्वा पाटलिपुप्फं गहेत्वा सत्थु पूजेसि. सो तेन पुञ्ञेन बहुधा सुखसम्पत्तियो अनुभवन्तो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

३६. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तत्थ अन्तरापणेति आ समन्ततो हिरञ्ञसुवण्णादिकं भण्डं पणेन्ति विक्किणन्ति पत्थरन्ति एत्थाति आपणं, आपणस्स अन्तरं वीथीति अन्तरापणं, तस्मिं अन्तरापणे. सुवण्णवण्णं कञ्चनग्घियसंकासं द्वत्तिंसवरलक्खणं सम्बुद्धं दिस्वा पाटलिपुप्फं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पाटलिपुप्फियत्थेरअपदानवण्णना समत्ता.

९. ठितञ्जलियत्थेरअपदानवण्णना

मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो ठितञ्जलियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले पुराकतेन एकेन कम्मच्छिद्देन नेसादयोनियं निब्बत्तित्वा विञ्ञुतं पत्तो मिगसूकरादयो मारेत्वा नेसादकम्मेन अरञ्ञे वासं कप्पेसि. तस्मिं समये तिस्सो भगवा तस्सानुकम्पाय हिमवन्तं अगमासि. सो तं द्वत्तिंसवरलक्खणेहि असीतानुब्यञ्जनब्यामप्पभाहि च जलमानं भगवन्तं दिस्वा सोमनस्सजातो पणामं कत्वा गन्त्वा पण्णसन्थरे निसीदि. तस्मिं खणे देवो गज्जन्तो असनि पति, ततो मरणसमये बुद्धमनुस्सरित्वा पुनञ्जलिमकासि. सो तेन पुञ्ञेन सुखेत्ते कतकुसलत्ता अकुसलविपाकं पटिबाहित्वा सग्गे निब्बत्तो कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु मनुस्ससम्पत्तियो च अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुराकतवासनाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.

४२. सो ततो परं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मिगलुद्दोति मिगानं मारणं उपगच्छतीति मिगलुद्दो. मिगन्ति सीघं वातवेगेन गच्छन्ति धावन्तीति मिगा, तेसं मिगानं मारणे लुद्दो दारुणो लोभीति मिगलुद्दो. सो अहं पुरे भगवतो दस्सनसमये मिगलुद्दो आसिं अहोसिन्ति अत्थो . अरञ्ञे काननेति अरति गच्छति मिगसमूहो एत्थाति अरञ्ञं, अथ वा आ समन्ततो रज्जन्ति तत्थ विवेकाभिरता बुद्धपच्चेकबुद्धादयो महासारप्पत्ता सप्पुरिसाति अरञ्ञं. का कुच्छिताकारेन वा भयानकाकारेन वा नदन्ति सद्दं करोन्ति, आनन्ति विन्दन्तीति वा काननं, तस्मिं अरञ्ञे कानने मिगलुद्दो पुरे आसिन्ति सम्बन्धो. तत्थ अद्दसं सम्बुद्धन्ति तत्थ तस्मिं अरञ्ञे उपगतं सम्बुद्धं अद्दसं अद्दक्खिन्ति अत्थो. दस्सनं पुरे अहोसि अविदूरे, तस्मा मनोद्वारानुसारेन चक्खुविञ्ञाणं पुरेचारिकं कायविञ्ञाणसमङ्गिं पापेति अप्पेतीति अत्थो.

४४. ततो मे असनीपातोति आ समन्ततो सनन्तो गज्जन्तो पततीति असनि, असनिया पातो पतनं असनीपातो, देवदण्डोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

ठितञ्जलियत्थेरअपदानवण्णना समत्ता.

१०. तिपदुमियत्थेरअपदानवण्णना

पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो तिपदुमियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतियं मालाकारकुलगेहे निब्बत्तो वुद्धिप्पत्तो मालाकारकम्मं कत्वा वसन्तो एकदिवसं अनेकविधानि जलजथलजपुप्फानि गहेत्वा रञ्ञो सन्तिकं गन्तुकामो एवं चिन्तेसि – ‘‘राजा इमानि ताव पुप्फानि दिस्वा पसन्नो सहस्सं वा धनं गामादिकं वा ददेय्य, लोकनाथं पन पूजेत्वा निब्बानामतधनं लभामि, किं मे एतेसु सुन्दर’’न्ति तेन ‘‘भगवन्तं पूजेत्वा सग्गमोक्खसम्पत्तियो निप्फादेतुं वट्टती’’ति चिन्तेत्वा वण्णवन्तं अतीव रत्तपुप्फत्तयं गहेत्वा पूजेसि. तानि गन्त्वा आकासं छादेत्वा पत्थरित्वा अट्ठंसु. नगरवासिनो अच्छरियब्भुतचित्तजाता चेलुक्खेपसहस्सानि पवत्तयिंसु. तं दिस्वा भगवा अनुमोदनं अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

४८. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरोनाम जिनोतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. सब्बधम्मान पारगूति सब्बेसं नवलोकुत्तरधम्मानं पारं निब्बानं गतो पच्चक्खं कतोति अत्थो. दन्तो दन्तपरिवुतोति सयं कायवाचादीहि दन्तो एतदग्गे ठपितेहि सावकेहि परिवुतोति अत्थो. सेसं सब्बत्थ सम्बन्धवसेन उत्तानत्थमेवाति.

तिपदुमियत्थेरअपदानवण्णना समत्ता.

अट्ठमवग्गवण्णना समत्ता.