📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
थेरापदानपाळि
(पठमो भागो)
१. बुद्धवग्गो
१. बुद्धअपदानं
तथागतं ¶ ¶ ¶ जेतवने वसन्तं, अपुच्छि वेदेहमुनी नतङ्गो;
‘‘सब्बञ्ञुबुद्धा किर नाम होन्ति, भवन्ति ते हेतुभि केहि वीर’’.
तदाह सब्बञ्ञुवरो महेसी, आनन्दभद्दं मधुरस्सरेन;
‘‘ये पुब्बबुद्धेसु [सब्बबुद्धेसु (स्या.)] कताधिकारा, अलद्धमोक्खा जिनसासनेसु.
‘‘तेनेव सम्बोधिमुखेन धीरा, अज्झासयेनापि महाबलेन;
पञ्ञाय तेजेन सुतिक्खपञ्ञा, सब्बञ्ञुभावं अनुपापुणन्ति.
‘‘अहम्पि ¶ ¶ पुब्बबुद्धेसु, बुद्धत्तमभिपत्थयिं,
मनसायेव हुत्वान, धम्मराजा असङ्खिया.
‘‘अथ ¶ ¶ बुद्धापदानानि, सुणाथ सुद्धमानसा;
तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया.
‘‘सम्बोधिं बुद्धसेट्ठानं, ससङ्घे लोकनायके;
दसङ्गुली नमस्सित्वा, सिरसा अभिवादयिं [अभिवादये (स्या.)].
‘‘यावता बुद्धखेत्तेसु, रतना विज्जन्तिसङ्खिया;
आकासट्ठा च भूमट्ठा [भुम्मट्ठा (सी. स्या.)], मनसा सब्बमाहरिं.
‘‘तत्थ रूपियभूमियं, पासादं मापयिं अहं;
नेकभुम्मं रतनमयं, उब्बिद्धं नभमुग्गतं.
‘‘विचित्तथम्भं सुकतं, सुविभत्तं महारहं;
कनकमयसङ्घाटं, कोन्तच्छत्तेहि मण्डितं.
‘‘पठमा वेळुरिया भूमि, विमलब्भसमा सुभा;
नळिनजलजाकिण्णा, वरकञ्चनभूमिया.
‘‘पवाळंसा पवाळवण्णा, काचि लोहितका सुभा;
इन्दगोपकवण्णाभा, भूमि ओभासती दिसा.
‘‘सुविभत्ता घरमुखा, निय्यूहा सीहपञ्जरा;
चतुरो वेदिका जाला, गन्धावेळा मनोरमा.
‘‘नीला पीता लोहितका, ओदाता सुद्धकाळका;
कूटागारवरूपेता, सत्तरतनभूसिता.
‘‘ओलोकमया ¶ पदुमा, वाळविहङ्गसोभिता;
नक्खत्ततारकाकिण्णा, चन्दसूरेहि [चन्दसुरियेहि (सी. स्या.)] मण्डिता.
‘‘हेमजालेन ¶ सञ्छन्ना, सोण्णकिङ्किणिकायुता;
वातवेगेन कूजन्ति, सोण्णमाला मनोरमा.
‘‘मञ्जेट्ठकं लोहितकं, पीतकं हरिपिञ्जरं;
नानारङ्गेहि सम्पीतं [संचित्तं (स्या.)], उस्सितद्धजमालिनी [मालिनिं (सी.)].
‘‘न नं [नाना (सी. स्या.)] बहूनेकसता, फलिका रजतामया;
मणिमया लोहितङ्गा, मसारगल्लमया तथा;
नानासयनविचित्ता, सण्हकासिकसन्थता.
‘‘कम्पला ¶ ¶ दुकूला चीना, पट्टुण्णा पण्डुपावुरा;
विविधत्थरणं सब्बं, मनसा पञ्ञपेसहं.
‘‘तासु तास्वेव भूमीसु, रतनकूटलङ्कतं;
मणिवेरोचना उक्का, धारयन्ता सुतिट्ठरे.
‘‘सोभन्ति एसिका थम्भा, सुभा कञ्चनतोरणा;
जम्बोनदा सारमया, अथो रजतमयापि च.
‘‘नेका सन्धी सुविभत्ता, कवाटग्गळचित्तिता;
उभतो पुण्णघटानेका, पदुमुप्पलसंयुता.
‘‘अतीते सब्बबुद्धे च, ससङ्घे लोकनायके;
पकतिवण्णरूपेन, निम्मिनित्वा ससावके.
‘‘तेन द्वारेन पविसित्वा, सब्बे बुद्धा ससावका;
सब्बसोण्णमये पीठे, निसिन्ना अरियमण्डला.
‘‘ये च एतरहि अत्थि, बुद्धा लोके अनुत्तरा;
अतीते ¶ वत्तमाना च, भवनं सब्बे समाहरिं.
‘‘पच्चेकबुद्धेनेकसते, सयम्भू अपराजिते;
अतीते वत्तमाने च, भवनं सब्बे समाहरिं.
‘‘कप्परुक्खा बहू अत्थि, ये दिब्बा ये च मानुसा;
सब्बं दुस्सं समाहन्ता, अच्छादेमि तिचीवरं.
‘‘खज्जं भोज्जं सायनीयं, सम्पन्नं पानभोजनं;
मणिमये सुभे पत्ते, संपूरेत्वा अदासहं.
‘‘दिब्बवत्थसमा हुत्वा, मट्ठा [मट्टा (सी.)] चीवरसंयुता;
मधुरा सक्खरा चेव, तेला च मधुफाणिता.
‘‘तप्पिता परमन्नेन, सब्बे ते अरियमण्डला;
रतनगब्भं ¶ पविसित्वा, केसरीव गुहासया.
‘‘महारहम्हि सयने, सीहसेय्यमकप्पयुं;
सम्पजाना समुट्ठाय, सयने [सेय्ये (स्या.)] पल्लङ्कमाभुजुं.
‘‘गोचरं ¶ सब्बबुद्धानं, झानरतिसमप्पिता;
अञ्ञे धम्मानि देसेन्ति, अञ्ञे कीळन्ति इद्धिया.
‘‘अञ्ञे ¶ अभिञ्ञा अप्पेन्ति, अभिञ्ञा वसिभाविता;
विकुब्बना विकुब्बन्ति, अञ्ञेनेकसहस्सियो.
‘‘बुद्धापि बुद्धे पुच्छन्ति, विसयं सब्बञ्ञुमालयं;
गम्भीरं निपुणं ठानं, पञ्ञाय विनिबुज्झरे.
‘‘सावका बुद्धे पुच्छन्ति, बुद्धा पुच्छन्ति सावके;
अञ्ञमञ्ञञ्च ¶ पुच्छित्वा [पुच्छन्ति (सी. स्या.)], अञ्ञोञ्ञं ब्याकरोन्ति ते.
‘‘बुद्धा पच्चेकबुद्धा च, सावका परिचारका;
एवं सकाय रतिया, पासादेभिरमन्ति ते.
‘‘छत्ता तिट्ठन्तु रतना, कञ्चनावेळपन्तिका;
मुत्ताजालपरिक्खित्ता, सब्बे धारेन्तु [धारेन्ति (क.)] मत्थके.
‘‘भवन्तु चेळविताना, सोण्णतारकचित्तिता;
विचित्तमल्यवितता, सब्बे धारेन्तु मत्थके.
‘‘वितता मल्यदामेहि, गन्धदामेहि सोभिता;
दुस्सदामपरिकिण्णा, रतनदामभूसिता.
‘‘पुप्फाभिकिण्णा सुचित्ता, सुरभिगन्धभूसिता;
गन्धपञ्चङ्गुलिकता [गन्धपञ्चङ्गुलं कता (अट्ठ.)], हेमच्छदनछादिता.
‘‘चतुद्दिसा पोक्खरञ्ञो, पदुमुप्पलसन्थता;
सोवण्णरूपा खायन्तु, पद्मंरेणुरजुग्गता.
‘‘पुप्फन्तु पादपा सब्बे, पासादस्स समन्ततो;
सयञ्च पुप्फा मुञ्चित्वा, गन्त्वा भवनमोकिरुं.
‘‘सिखिनो तत्थ नच्चन्तु, दिब्बहंसा पकूजरे;
करवीका च गायन्तु, दिजसङ्घा समन्ततो.
‘‘भेरियो सब्बा वज्जन्तु, वीणा सब्बा रसन्तु [रवन्तु (सी. स्या.)] ता;
सब्बा सङ्गीति वत्तन्तु, पासादस्स समन्ततो.
‘‘यावता ¶ ¶ ¶ बुद्धखेत्तम्हि, चक्कवाळे ततो परे;
महन्ता जोतिसम्पन्ना, अच्छिन्ना रतनामया.
‘‘तिट्ठन्तु सोण्णपल्लङ्का, दीपरुक्खा जलन्तु ते;
भवन्तु एकपज्जोता, दससहस्सिपरम्परा.
‘‘गणिका लासिका चेव, नच्चन्तु अच्छरागणा;
नानारङ्गा पदिस्सन्तु, पासादस्स समन्ततो.
‘‘दुमग्गे ¶ पब्बतग्गे वा, सिनेरुगिरिमुद्धनि;
उस्सापेमि धजं सब्बं, विचित्तं पञ्चवण्णिकं.
‘‘नरा नागा च गन्धब्बा, सब्बे देवा उपेन्तु ते;
नमस्सन्ता पञ्जलिका, पासादं परिवारयुं.
‘‘यं किञ्चि कुसलं कम्मं, कत्तब्बं किरियं मम;
कायेन वाचा मनसा, तिदसे सुकतं कतं.
‘‘ये सत्ता सञ्ञिनो अत्थि, ये च सत्ता असञ्ञिनो;
कतं पुञ्ञफलं मय्हं, सब्बे भागी भवन्तु ते.
‘‘येसं कतं सुविदितं, दिन्नं पुञ्ञफलं मया;
ये च तत्थ [तस्मिं (सी. क.)] न जानन्ति, देवा गन्त्वा निवेदयुं.
‘‘सब्बलोकम्हि [सब्बे लोकम्हि (स्या. क.)] ये सत्ता, जीवन्ताहारहेतुका;
मनुञ्ञं भोजनं सब्बं [सब्बे (स्या.)], लभन्तु मम चेतसा.
‘‘मनसा दानं मया दिन्नं, मनसा पसादमावहिं;
पूजिता सब्बसम्बुद्धा, पच्चेका जिनसावका.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘दुवे भवे पजानामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न जानामि, मनसा पत्थनाफलं.
‘‘देवानं अधिको होमि, भवामि मनुजाधिपो;
रूपलक्खणसम्पन्नो, पञ्ञाय असमो भवे.
‘‘भोजनं विविधं सेट्ठं, रतनञ्च अनप्पकं;
विविधानि च वत्थानि, नभा [नभसा (स्या.)] खिप्पं उपेन्ति मं.
‘‘पथब्या ¶ पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, दिब्बा भक्खा उपेन्ति मं.
‘‘पथब्या ¶ पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, रतना सब्बे उपेन्ति मं.
‘‘पथब्या ¶ पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, सब्बे गन्धा उपेन्ति मं.
‘‘पथब्या पब्बते चेव, आकासे उदके वने;
यं यं [यत्थ (स्या.), यञ्ञं (क.)] हत्थं पसारेमि, सब्बे याना उपेन्ति मं.
‘‘पथब्या पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, सब्बे माला उपेन्ति मं.
‘‘पथब्या पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, अलङ्कारा उपेन्ति मं.
‘‘पथब्या ¶ पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, सब्बा कञ्ञा उपेन्ति मं.
‘‘पथब्या पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, मधुसक्खरा उपेन्ति मं.
‘‘पथब्या पब्बते चेव, आकासे उदके वने;
यं यं हत्थं पसारेमि, सब्बे खज्जा उपेन्ति मं.
‘‘अधने अद्धिक [अद्धिके (स्या.)] जने, याचके च पथाविनो;
ददामिहं [ददामिह (सी.) ददामि तं (स्या.)] दानवरं, सम्बोधिवरपत्तिया.
‘‘नादेन्तो पब्बतं सेलं, गज्जेन्तो बहलं गिरिं;
सदेवकं हासयन्तो, बुद्धो लोके भवामहं.
‘‘दिसा दसविधा लोके, यायतो नत्थि अन्तकं;
तस्मिञ्च दिसाभागम्हि, बुद्धखेत्ता असङ्खिया.
‘‘पभा पकित्तिता मय्हं, यमका रंसिवाहना;
एत्थन्तरे रंसिजालं, आलोको विपुलो भवे.
‘‘एत्तके ¶ लोकधातुम्हि, सब्बे पस्सन्तु मं जना;
सब्बे मं अनुवत्तन्तु, याव ब्रह्मनिवेसनं [सब्बेव सुमना होन्तु, सब्बे मं अनुवत्तरे (सी. स्या.)].
‘‘विसिट्ठमधुनादेन, अमतभेरिमाहनिं;
एत्थन्तरे जना सब्बे, सुणन्तु मधुरं गिरं.
‘‘धम्ममेघेन वस्सन्ते, सब्बे होन्तु अनासवा;
येत्थ पच्छिमका सत्ता, सोतापन्ना भवन्तु ते.
‘‘दत्वा ¶ ¶ दातब्बकं दानं, सीलं पूरेत्वा असेसतो;
नेक्खम्मपारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
‘‘पण्डिते ¶ परिपुच्छित्वा, कत्वा वीरियमुत्तमं;
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
‘‘कत्वा दळ्हमधिट्ठानं, सच्चपारमि पूरिय;
मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
‘‘लाभालाभे सुखे दुक्खे, सम्माने चावमानने [सम्माने च विमानने (क.) सम्मानने विमानने (स्या.)];
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं.
‘‘कोसज्जं भयतो दिस्वा, वीरियं चापि खेमतो;
आरद्धवीरिया होथ, एसा बुद्धानुसासनी.
‘‘विवादं भयतो दिस्वा, अविवादञ्च खेमतो;
समग्गा सखिला होथ, एसा बुद्धानुसासनी.
‘‘पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.
‘‘समागता बहू बुद्धा, अरहन्ता [अरहन्तो (स्या.)] च सब्बसो;
सम्बुद्धे अरहन्ते च, वन्दमाना नमस्सथ.
‘‘एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’’.
इत्थं सुदं भगवा अत्तनो बुद्धचरियं सम्भावयमानो बुद्धापदानियं [बुद्धचरियं (सी.) बुद्धचरितं (स्या.)] नाम धम्मपरियायं अभासित्थाति.
बुद्धापदानं समत्तं.
२. पच्चेकबुद्धअपदानं
अथ ¶ ¶ पच्चेकबुद्धापदानं सुणाथ –
‘‘तथागतं ¶ जेतवने वसन्तं, अपुच्छि वेदेहमुनी नतङ्गो;
‘पच्चेकबुद्धा किर नाम होन्ति, भवन्ति ते हेतुभि केहि वीर’ [धीर (सी.) धीरा (स्या.)].
‘‘तदाह ¶ सब्बञ्ञुवरो महेसी, आनन्दभद्दं मधुरस्सरेन;
‘ये पुब्बबुद्धेसु [सब्बबुद्धेसु (स्या. क.)] कताधिकारा, अलद्धमोक्खा जिनसासनेसु.
‘‘‘तेनेव संवेगमुखेन धीरा, विनापि बुद्धेहि सुतिक्खपञ्ञा;
आरम्मणेनापि परित्तकेन, पच्चेकबोधिं अनुपापुणन्ति.
‘‘‘सब्बम्हि लोकम्हि ममं ठपेत्वा, पच्चेकबुद्धेहि समोव नत्थि;
तेसं इमं वण्णपदेसमत्तं, वक्खामहं साधु महामुनीनं.
‘‘‘सयमेव ¶ बुद्धानं महाइसीनं, साधूनि वाक्यानि मधूव [मधुंव (सी.)] खुद्दं;
अनुत्तरं भेसजं पत्थयन्ता, सुणाथ सब्बेसु पसन्नचित्ता.
‘‘‘पच्चेकबुद्धानं समागतानं, परम्परं ब्याकरणानि यानि;
आदीनवो यञ्च विरागवत्थुं, यथा च बोधिं अनुपापुणिंसु.
‘‘‘सरागवत्थूसु ¶ ¶ विरागसञ्ञी, रत्तम्हि लोकम्हि विरत्तचित्ता;
हित्वा पपञ्चे जितफन्दितानि [विदिय फन्दितानि (सी.) जितबन्धितानि (क.)], तथेव बोधिं अनुपापुणिंसु.
‘‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
मेत्तेन चित्तेन हितानुकम्पी, एको चरे खग्गविसाणकप्पो.
‘‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो.
‘‘‘संसग्गजातस्स ¶ भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति;
आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;
एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;
वंसे कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘आमन्तना ¶ होति सहायमज्झे, वासे च [वासे (सी. स्या.) सुत्तनिपातेपि ‘‘च‘‘कारो नत्थि] ठाने गमने चारिकाय;
अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘खिड्डा ¶ रती होति सहायमज्झे, पुत्तेसु पेमं विपुलञ्च होति;
पियविप्पयोगं ¶ विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘चातुद्दिसो ¶ अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो.
‘‘‘दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;
अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो.
‘‘‘ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो;
छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो.
‘‘‘सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
‘‘‘नो ¶ चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.
‘‘‘अद्धा ¶ पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;
एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो.
‘‘‘दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि;
सङ्घट्टमानानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो.
‘‘‘एवं दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्जना वा;
एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘कामा ¶ हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
‘‘‘ईती ¶ च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;
एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
‘‘‘सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे [डंससिरिंसपे (सी. स्या.)] च;
सब्बानिपेतानि अभिब्भवित्वा [अभिसंभवित्वा (सुत्तनिपाते)], एको चरे खग्गविसाणकप्पो.
‘‘‘नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;
यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो.
‘‘‘अट्ठानतं ¶ सङ्गणिकारतस्स, यं फस्सये [फुस्सये (स्या.)] सामयिकं विमुत्तिं;
आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो.
‘‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;
उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो.
‘‘‘निल्लोलुपो ¶ ¶ निक्कुहो निप्पिपासो, निम्मक्ख [निम्मक्खो (स्या.)] निद्धन्तकसावमोहो;
निरासयो [निरासासो (क.)] सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो.
‘‘‘पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;
सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.
‘‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;
अञ्ञाय ¶ अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो.
‘‘‘खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;
विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो.
‘‘‘पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;
हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो.
‘‘‘सङ्गो ¶ ¶ एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेवेत्थ भिय्यो;
गळो [गाहो (सी.) कण्डो (स्या.) गाळ्हो (क.)] एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो.
‘‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;
अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘ओक्खित्तचक्खू न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;
अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो;
कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो.
‘‘‘रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;
कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो.
‘‘‘पहाय ¶ पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;
अनिस्सितो छेज्ज सिनेहदोसं, एको चरे खग्गविसाणकप्पो.
‘‘‘विपिट्ठिकत्वान ¶ सुखञ्च दुक्खं, पुब्बेव सोमनस्सदोमनस्सं;
लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो.
‘‘‘आरद्धवीरियो ¶ परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;
दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो.
‘‘‘पटिसल्लानं झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी;
आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो.
‘‘‘तण्हक्खयं ¶ पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;
सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो.
‘‘‘सीहोव ¶ सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;
पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;
सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो.
‘‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;
सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो.
‘‘‘रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;
असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो.
‘‘‘भजन्ति ¶ ¶ सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;
अत्तत्थपञ्ञा असुचीमनुस्सा, एको चरे खग्गविसाणकप्पो.
‘‘‘विसुद्धसीला ¶ सुविसुद्धपञ्ञा, समाहिता जागरियानुयुत्ता;
विपस्सका धम्मविसेसदस्सी, मग्गङ्गबोज्झङ्गगते विजञ्ञा.
‘‘‘सुञ्ञप्पणिधिञ्च तथानिमित्तं [सुञ्ञतप्पणीहितञ्चानिमित्तं (सी.)], आसेवयित्वा जिनसासनम्हि;
ये सावकत्तं न वजन्ति धीरा, भवन्ति पच्चेकजिना सयम्भू.
‘‘‘महन्तधम्मा बहुधम्मकाया, चित्तिस्सरा सब्बदुक्खोघतिण्णा;
उदग्गचित्ता परमत्थदस्सी, सीहोपमा खग्गविसाणकप्पा.
‘‘‘सन्तिन्द्रिया सन्तमना समाधी, पच्चन्तसत्तेसु पतिप्पचारा [पच्चत्तगम्भीरमतप्पचारा (सी.)];
दीपा परत्थ इध विज्जलन्ता, पच्चेकबुद्धा सततं हितामे.
‘‘‘पहीनसब्बावरणा जनिन्दा, लोकप्पदीपा घनकञ्चनाभा;
निस्संसयं लोकसुदक्खिणेय्या, पच्चेकबुद्धा सततप्पितामे.
‘‘‘पच्चेकबुद्धानं ¶ सुभासितानि, चरन्ति लोकम्हि सदेवकम्हि;
सुत्वा तथा ये न करोन्ति बाला, चरन्ति दुक्खेसु पुनप्पुनं ते.
‘‘‘पच्चेकबुद्धानं ¶ सुभासितानि, मधुं यथा खुद्दमवस्सवन्तं;
सुत्वा तथा ये पटिपत्तियुत्ता, भवन्ति ते सच्चदसा सपञ्ञा’.
‘‘पच्चेकबुद्धेहि ¶ जिनेहि भासिता, कथा [गाथा (सी. स्या.)] उळारा अभिनिक्खमित्वा;
ता सक्यसीहेन नरुत्तमेन, पकासिता धम्मविजाननत्थं.
‘‘लोकानुकम्पाय ¶ इमानि तेसं, पच्चेकबुद्धान विकुब्बितानि;
संवेगसङ्गमतिवड्ढनत्थं, सयम्भुसीहेन पकासितानी’’ति.
पच्चेकबुद्धापदानं समत्तं.
३-१. सारिपुत्तत्थेरअपदानं
अथ थेरापदानं सुणाथ –
‘‘हिमवन्तस्स ¶ ¶ अविदूरे, लम्बको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;
सुसुद्धपुळिनाकिण्णा, अविदूरे ममस्समं.
‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका;
सन्दती नदिका तत्थ, सोभयन्ता ममस्समं.
‘‘कुम्भीला मकरा चेत्थ, सुसुमारा [सुंसुमारा (सी. स्या. )] च कच्छपा;
चरन्ति नदिया तत्थ, सोभयन्ता ममस्समं.
‘‘पाठीना पावुसा मच्छा, बलजा [वजला (सी. स्या.) जलजा (पी.)] मुञ्जरोहिता;
वग्गळा [वग्गुला (सी.) वग्गुळा (स्या.) मग्गुरा (थेरगाथा)] पपतायन्ता, सोभयन्ति [पपतायन्ति, सोभयन्ता (क.)] ममस्समं.
‘‘उभो ¶ कूलेसु नदिया, पुप्फिनो फलिनो दुमा;
उभतो अभिलम्बन्ता, सोभयन्ति [अभिलम्बन्ति सोभयन्ता (क.)] ममस्समं.
‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका [सिन्दुवारिका (बहूसु)];
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.
‘‘चम्पका सळला नीपा [निम्बा (क.)], नागपुन्नागकेतका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.
‘‘अतिमुत्ता ¶ असोका च, भगिनीमाला च पुप्फिता;
अङ्कोला बिम्बिजाला [बिम्बजाला (क.)] च, पुप्फिता मम अस्समे.
‘‘केतका ¶ कन्दलि [कदली (स्या.)] चेव, गोधुका तिणसूलिका;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘कणिकारा ¶ कण्णिका च, असना अज्जुना बहू;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘उद्धालका च कुटजा, कदम्बा वकुला बहू;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो;
गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते.
‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी;
अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा.
‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुलाळियो;
सिंघाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा.
‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
संगुला मग्गुरा [मङ्गुरा (सी. क.)] चेव, वसन्ति तळाके तदा.
‘‘कुम्भीला ¶ ¶ सुसुमारा च, तन्तिगाहा च रक्खसा;
ओगुहा [ओगाहा (स्या.)] अजगरा च, वसन्ति तळाके तदा.
‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;
कोकिला सुकसाळिका, उपजीवन्ति तं सरं.
‘‘कुक्कुत्थका कुळीरका, वने पोक्खरसातका;
दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं.
‘‘हंसा ¶ कोञ्चा मयूरा च, कोकिला तम्बचूळका [तम्बचूळिका (सी.)];
पम्पका जीवंजीवा च, उपजीवन्ति तं सरं.
‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू;
महाकाळा च सकुणा, उपजीवन्ति तं सरं.
‘‘पसदा च वराहा च, चमरा गण्डका बहू [वका भेरण्डका बहू (सी. स्या.)];
रोहिच्चा सुकपोता [सुत्तपोता (स्या.)] च, उपजीवन्ति तं सरं.
‘‘सीहब्यग्घा ¶ च दीपी च, अच्छकोकतरच्छका;
तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं.
‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका;
चेता च लुद्दका चेव, उपजीवन्ति तं सरं.
‘‘तिन्दुकानि पियालानि, मधुका कासुमारयो [कासमारियो (स्या.)];
धुवं फलानि धारेन्ति, अविदूरे ममस्समं.
‘‘कोसम्बा [कोसुम्भा (सी. स्या.)] सळला निम्बा [सळला नीपा (सी. स्या.) पनसा अम्बा (?)], सादुफलसमायुता;
धुवं फलानि धारेन्ति, अविदूरे ममस्समं.
‘‘हरीतका ¶ आमलका, अम्बजम्बुविभीतका;
कोला भल्लातका बिल्ला, फलानि धारयन्ति ते.
‘‘आलुवा च कळम्बा च, बिळालीतक्कळानि च;
जीवका सुतका चेव, बहुका मम अस्समे.
‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता;
अच्छोदका सीतजला, सुपतित्था मनोरमा.
‘‘पदुमुप्पलसञ्छन्ना ¶ , पुण्डरीकसमायुता;
मन्दालकेहि सञ्छन्ना, दिब्बगन्धो पवायति.
‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने;
सुकते अस्समे रम्मे, विहरामि अहं तदा.
‘‘सीलवा वतसम्पन्नो [वत्तसम्पन्नो (स्या.)], झायी झानरतो सदा;
पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो.
‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहु;
सब्बेव ब्राह्मणा एते, जातिमन्तो यसस्सिनो.
‘‘लक्खणे इतिहासे च, सनिघण्टुसकेटुभे;
पदका वेय्याकरणा, सधम्मे पारमिं गता.
‘‘उप्पातेसु ¶ निमित्तेसु, लक्खणेसु च कोविदा;
पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता.
‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा;
लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा.
‘‘झायी ¶ ¶ झानरता धीरा, सन्तचित्ता समाहिता;
आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा.
‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता;
अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा.
‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया;
असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा.
‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च;
वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा.
‘‘रजनीये न रज्जन्ति, दुस्सनीये न दुस्सरे;
मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा.
‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकं;
पथविं [पठविं (सी. स्या.)] ते पकम्पेन्ति, सारम्भेन दुरासदा.
‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितं;
जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा.
‘‘अञ्ञे ¶ गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं [पुब्बविदेहनं (स्या. क.)];
अञ्ञे च उत्तरकुरुं, एसनाय दुरासदा.
‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते;
चतुवीससहस्सेहि, छादितं होति अम्बरं.
‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च;
अस्मेन कोट्टिता केचि, पवत्तफलभोजना.
‘‘उदकोरोहणा ¶ केचि, सायं पातो सुचीरता;
तोयाभिसेचनकरा, मम सिस्सा दुरासदा.
‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;
गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा.
‘‘पातोव ¶ सन्निपतित्वा, जटिला उग्गतापना;
लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा.
‘‘एतेसं पक्कमन्तानं, महासद्दो पवत्तति;
अजिनचम्मसद्देन, मुदिता होन्ति देवता.
‘‘दिसोदिसं ¶ पक्कमन्ति, अन्तलिक्खचरा इसी;
सके बलेनुपत्थद्धा, ते गच्छन्ति यदिच्छकं.
‘‘पथवीकम्पका एते, सब्बेव नभचारिनो;
उग्गतेजा दुप्पसहा, सागरोव अखोभिया.
‘‘ठानचङ्कमिनो केचि, केचि नेसज्जिका इसी;
पवत्तभोजना केचि, मम सिस्सा दुरासदा.
‘‘मेत्ताविहारिनो एते, हितेसी सब्बपाणिनं;
अनत्तुक्कंसका सब्बे, न ते वम्भेन्ति कस्सचि.
‘‘सीहराजावसम्भीता, गजराजाव थामवा;
दुरासदा ब्यग्घारिव, आगच्छन्ति ममन्तिके.
‘‘विज्जाधरा देवता च, नागगन्धब्बरक्खसा;
कुम्भण्डा दानवा गरुळा, उपजीवन्ति तं सरं.
‘‘ते ¶ ¶ जटाखारिभरिता, अजिनुत्तरवासना;
अन्तलिक्खचरा सब्बे, उपजीवन्ति तं सरं.
‘‘सदानुच्छविका [तदानुच्छविका (स्या. क.)] एते, अञ्ञमञ्ञं सगारवा;
चतुब्बीससहस्सानं, खिपितसद्दो न विज्जति.
‘‘पादे पादं निक्खिपन्ता, अप्पसद्दा सुसंवुता;
उपसङ्कम्म सब्बेव [सब्बे ते (स्या.)], सिरसा वन्दरे ममं.
‘‘तेहि सिस्सेहि परिवुतो, सन्तेहि च तपस्सिभि;
वसामि अस्समे तत्थ, झायी झानरतो अहं.
‘‘इसीनं सीलगन्धेन, पुप्फगन्धेन चूभयं;
फलीनं फलगन्धेन, गन्धितो होति अस्समो.
‘‘रत्तिन्दिवं न जानामि, अरति मे न विज्जति;
सके सिस्से ओवदन्तो, भिय्यो हासं लभामहं.
‘‘पुप्फानं पुप्फमानानं, फलानञ्च विपच्चतं;
दिब्बगन्धा पवायन्ति, सोभयन्ता ममस्समं.
‘‘समाधिम्हा ¶ वुट्ठहित्वा, आतापी निपको अहं;
खारिभारं गहेत्वान, वनं अज्झोगहिं अहं.
‘‘उप्पाते ¶ सुपिने चापि, लक्खणेसु सुसिक्खितो;
पवत्तमानं [वत्तमानं (क.)] मन्तपदं, धारयामि अहं तदा.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;
विवेककामो सम्बुद्धो, हिमवन्तमुपागमि.
‘‘अज्झोगाहेत्वा ¶ हिमवन्तं, अग्गो कारुणिको मुनि;
पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.
‘‘तमद्दसाहं सम्बुद्धं, सप्पभासं मनोरमं;
इन्दीवरंव जलितं, आदित्तंव हुतासनं.
‘‘जलन्तं दीपरुक्खंव, विज्जुतं गगणे यथा;
सुफुल्लं सालराजंव, अद्दसं लोकनायकं.
‘‘अयं ¶ नागो महावीरो, दुक्खस्सन्तकरो मुनि;
इमं दस्सनमागम्म, सब्बदुक्खा पमुच्चरे.
‘‘दिस्वानाहं देवदेवं, लक्खणं उपधारयिं;
बुद्धो नु खो न वा बुद्धो, हन्द पस्सामि चक्खुमं.
‘‘सहस्सारानि चक्कानि, दिस्सन्ति चरणुत्तमे;
लक्खणानिस्स दिस्वान, निट्ठं गच्छिं तथागते.
‘‘सम्मज्जनिं गहेत्वान, सम्मज्जित्वानहं तदा;
अथ पुप्फे समानेत्वा, बुद्धसेट्ठं अपूजयिं.
‘‘पूजयित्वान तं बुद्धं, ओघतिण्णमनासवं;
एकंसं अजिनं कत्वा, नमस्सिं लोकनायकं.
‘‘येन ञाणेन सम्बुद्धो, विहरति [विहरित्थ (सी.), विहरेति (क.)] अनासवो;
तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘समुद्धरसिमं [समुद्धरयिमं (स्या.)] लोकं, सयम्भू अमितोदय;
तव दस्सनमागम्म, कङ्खासोतं तरन्ति ते.
‘‘‘तुवं ¶ सत्था च केतु च, धजो यूपो च पाणिनं;
परायणो [परायनो (स्या. क.)] पतिट्ठा च, दीपो च द्विपदुत्तमो.
‘‘‘सक्का समुद्दे उदकं, पमेतुं आळ्हकेन वा;
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.
‘‘‘धारेतुं ¶ पथविं सक्का, ठपेत्वा तुलमण्डले;
न त्वेव तव सब्बञ्ञु, ञाणं सक्का धरेतवे.
‘‘‘आकासो ¶ मिनितुं सक्का, रज्जुया अङ्गुलेन वा;
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.
‘‘‘महासमुद्दे उदकं, पथवी चाखिला जटं [पथविं चाखिलञ्जहे (स्या.)];
बुद्धञाणं उपादाय, उपमातो न युज्जरे.
‘‘‘सदेवकस्स लोकस्स, चित्तं येसं पवत्तति;
अन्तोजालीकता [अन्तोजालगता (पी.)] एते, तव ञाणम्हि चक्खुम.
‘‘‘येन ¶ ञाणेन पत्तोसि, केवलं बोधिमुत्तमं;
तेन ञाणेन सब्बञ्ञु, मद्दसी परतित्थिये’.
‘‘इमा गाथा थवित्वान, सुरुचि नाम तापसो;
अजिनं पत्थरित्वान, पथवियं निसीदि सो.
‘‘चुल्लासीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;
अच्चुगतो तावदेव, गिरिराजा पवुच्चति.
‘‘ताव अच्चुग्गतो नेरु, आयतो वित्थतो च सो;
चुण्णितो अणुभेदेन, कोटिसतसहस्ससो [सहस्सियो (स्या. क.)].
‘‘लक्खे ¶ ठपियमानम्हि, परिक्खयमगच्छथ;
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.
‘‘सुखुमच्छिकेन जालेन, उदकं यो परिक्खिपे;
ये केचि उदके पाणा, अन्तोजालीकता सियुं.
‘‘तथेव हि महावीर, ये केचि पुथुतित्थिया;
दिट्ठिगहनपक्खन्दा [पक्खन्ता (सी. स्या.)], परामासेन मोहिता.
‘‘तव सुद्धेन ञाणेन, अनावरणदस्सिना;
अन्तोजालीकता एते, ञाणं ते नातिवत्तरे.
‘‘भगवा तम्हि समये, अनोमदस्सी महायसो;
वुट्ठहित्वा समाधिम्हा, दिसं ओलोकयी जिनो.
‘‘अनोमदस्सिमुनिनो, निसभो नाम सावको;
परिवुतो सतसहस्सेहि, सन्तचित्तेहि तादिभि.
‘‘खीणासवेहि ¶ सुद्धेहि, छळभिञ्ञेहि झायिभि;
चित्तमञ्ञाय बुद्धस्स, उपेसि लोकनायकं.
‘‘अन्तलिक्खे ठिता तत्थ, पदक्खिणमकंसु ते;
नमस्सन्ता पञ्जलिका, ओतरुं [ओरुहुं (स्या.)] बुद्धसन्तिके.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;
भिक्खुसङ्घे निसिदित्वा, सितं पातुकरी जिनो.
‘‘वरुणो ¶ नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो;
एकंसं चीवरं कत्वा, अपुच्छि लोकनायकं.
‘‘‘को ¶ ¶ नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;
न हि बुद्धा अहेतूहि, सितं पातुकरोन्ति ते’.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;
भिक्खुमज्झे निसीदित्वा, इमं गाथं अभासथ.
‘‘‘यो मं पुप्फेन पूजेसि, ञाणञ्चापि अनुत्थवि;
तमहं कित्तयिस्सामि, सुणोथ मम भासतो.
‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;
सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.
‘‘‘दससु लोकधातूसु, देवकाया महिद्धिका;
सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.
‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.
‘‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;
उपट्ठिस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.
‘‘‘सोळसित्थिसहस्सानि, नारियो समलङ्कता;
विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.
‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.
‘‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति;
सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति.
‘‘‘सहस्सक्खत्तुं ¶ ¶ देविन्दो, देवरज्जं करिस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं [असङ्खयं (स्या. क.) एवमुपरिपि].
‘‘‘पच्छिमे भवसम्पत्ते [पच्छिमभवे सम्पत्ते (सी.)], मनुस्सत्तं गमिस्सति;
ब्राह्मणी सारिया नाम, धारयिस्सति कुच्छिना.
‘‘‘मातुया ¶ नामगोत्तेन, पञ्ञायिस्सतियं नरो;
सारिपुत्तोति नामेन, तिक्खपञ्ञो भविस्सति.
‘‘‘असीतिकोटी छड्डेत्वा, पब्बजिस्सतिकिञ्चनो;
गवेसन्तो सन्तिपदं, चरिस्सति महिं इमं.
‘‘‘अप्परिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सारिपुत्तोति नामेन, हेस्सति अग्गसावको.
‘‘‘अयं ¶ भागीरथी [भागीरसी (स्या. क.)] गङ्गा, हिमवन्ता पभाविता;
महासमुद्दमप्पेति, तप्पयन्ती महोदधिं [महोदधी (?) गङ्गादिमहानदियोति अत्थो].
‘‘‘तथेवायं सारिपुत्तो, सके तीसु विसारदो;
पञ्ञाय पारमिं गन्त्वा, तप्पयिस्सति पाणिने [पाणिनो (सी. स्या.)].
‘‘‘हिमवन्तमुपादाय, सागरञ्च महोदधिं;
एत्थन्तरे यं पुलिनं, गणनातो असङ्खियं.
‘‘‘तम्पि सक्का असेसेन, सङ्खातुं गणना यथा;
न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.
‘‘‘लक्खे ¶ ठपियमानम्हि, खीये गङ्गाय वालुका;
न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.
‘‘‘महासमुद्दे ऊमियो, गणनातो असङ्खिया;
तथेव सारिपुत्तस्स, पञ्ञायन्तो न हेस्सति.
‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;
पञ्ञाय पारमिं गन्त्वा, हेस्सति अग्गसावको.
‘‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;
अनुवत्तेस्सति सम्मा, वस्सेन्तो धम्मवुट्ठियो.
‘‘‘सब्बमेतं ¶ अभिञ्ञाय, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेस्सति’.
‘‘अहो ¶ मे सुकतं कम्मं, अनोमदस्सिस्स सत्थुनो;
यस्साहं कारं [यस्साधिकारं (स्या.)] कत्वान, सब्बत्थ पारमिं गतो.
‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध;
सुमुत्तो सरवेगोव, किलेसे झापयिं अहं.
‘‘असङ्खतं गवेसन्तो, निब्बानं अचलं पदं;
विचिनं तित्थिये सब्बे, एसाहं संसरिं भवे.
‘‘यथापि ब्याधितो पोसो, परियेसेय्य ओसधं;
विचिनेय्य वनं [धनं (स्या. क.)] सब्बं, ब्याधितो परिमुत्तिया.
‘‘असङ्खतं गवेसन्तो, निब्बानं अमतं पदं;
अब्बोकिण्णं [अब्बोच्छिन्नं (अट्ठ.)] पञ्चसतं, पब्बजिं इसिपब्बजं.
‘‘जटाभारेन ¶ भरितो, अजिनुत्तरनिवासनो;
अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकं अगच्छिहं.
‘‘नत्थि ¶ बाहिरके सुद्धि, ठपेत्वा जिनसासनं;
ये केचि बुद्धिमा सत्ता, सुज्झन्ति जिनसासने.
‘‘अत्तकारमयं [अत्थकारमयं (क.)] एतं, नयिदं इतिहीतिहं;
असङ्खतं गवेसन्तो, कुतित्थे [कुतित्थं (सी. स्या.)] सञ्चरिं अहं.
‘‘यथा सारत्थिको पोसो, कदलिं छेत्वान फालये;
न तत्थ सारं विन्देय्य, सारेन रित्तको हि सो.
‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना;
असङ्खतेन रित्तासे, सारेन कदली यथा.
‘‘पच्छिमे भवसम्पत्ते, ब्रह्मबन्धु अहोसहं;
महाभोगं छड्डेत्वान, पब्बजिं अनगारियं.
पठमभाणवारं.
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
ब्राह्मणो सञ्चयो [सञ्जयो (सी. स्या. पी.)] नाम, तस्स मूले वसामहं.
‘‘सावको ¶ ते महावीर, अस्सजि नाम ब्राह्मणो;
दुरासदो उग्गतेजो, पिण्डाय चरती तदा.
‘‘तमद्दसासिं ¶ सप्पञ्ञं, मुनिं मोने समाहितं;
सन्तचित्तं महानागं, सुफुल्लं पदुमं यथा.
‘‘दिस्वा ¶ मे चित्तमुप्पज्जि, सुदन्तं सुद्धमानसं;
उसभं पवरं वीरं, अरहायं भविस्सति.
‘‘पासादिको इरियति, अभिरूपो सुसंवुतो;
उत्तमे दमथे दन्तो, अमतदस्सी भविस्सति.
‘‘यंनूनाहं उत्तमत्थं, पुच्छेय्यं तुट्ठमानसं;
सो मे पुट्ठो कथेस्सति, पटिपुच्छामहं तदा.
‘‘पिण्डपातं [पिण्डचारं (स्या.)] चरन्तस्स, पच्छतो अगमासहं;
ओकासं पटिमानेन्तो, पुच्छितुं अमतं पदं.
‘‘वीथिन्तरे अनुप्पत्तं, उपगन्त्वान पुच्छहं;
‘कथं गोत्तोसि त्वं वीर, कस्स सिस्सोसि मारिस’.
‘‘सो मे पुट्ठो वियाकासि, असम्भीतोव केसरी;
‘बुद्धो लोके समुप्पन्नो, तस्स सिस्सोम्हि आवुसो’.
‘‘‘कीदिसं ¶ ते महावीर, अनुजात महायस;
बुद्धस्स सासनं धम्मं, साधु मे कथयस्सु भो’.
‘‘सो मे पुट्ठो कथी सब्बं, गम्भीरं निपुणं पदं;
तण्हासल्लस्स हन्तारं, सब्बदुक्खापनूदनं.
‘‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;
तेसञ्च यो निरोधो, एवं वादी महासमणो’.
‘‘सोहं विस्सज्जिते पञ्हे, पठमं फलमज्झगं;
विरजो विमलो आसिं, सुत्वान जिनसासनं.
‘‘सुत्वान ¶ मुनिनो वाक्यं, पस्सित्वा धम्ममुत्तमं;
परियोगाळ्हसद्धम्मो, इमं गाथमभासहं.
‘‘‘एसेव ¶ धम्मो यदि तावदेव, पच्चब्यथपदमसोकं;
अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहि’.
‘‘स्वाहं धम्मं गवेसन्तो, कुतित्थे सञ्चरिं अहं;
सो मे अत्थो अनुप्पत्तो, कालो मे नप्पमज्जितुं.
‘‘तोसितोहं ¶ अस्सजिना, पत्वान अचलं पदं;
सहायकं गवेसन्तो, अस्समं अगमासहं.
‘‘दूरतोव ममं दिस्वा, सहायो मे सुसिक्खितो;
इरियापथसम्पन्नो [इरियापथं ममं दिस्वा (क.)], इदं वचनमब्रवि.
‘‘‘पसन्नमुखनेत्तोसि, मुनिभावोव दिस्सति;
अमताधिगतो कच्चि, निब्बानमच्चुतं पदं.
‘‘‘सुभानुरूपो आयासि, आनेञ्जकारितो विय;
दन्तोव दन्तदमथो [दन्तोवुत्तमदमथो (सी.) दन्तोव दन्त दमथे (स्या.)], उपसन्तोसि ब्राह्मण.
‘‘‘अमतं मयाधिगतं, सोकसल्लापनूदनं;
त्वम्पि तं अधिगच्छेसि [अधिगच्छाहि (सी.), अधिगच्छेहि (स्या.), अधिगतोसि (?)], गच्छाम बुद्धसन्तिकं’.
‘‘साधूति सो पटिस्सुत्वा, सहायो मे सुसिक्खितो;
हत्थेन हत्थं गण्हित्वा, उपगम्म [उपागमि (सी.), उपागम्म (स्या.)] तवन्तिकं.
‘‘उभोपि पब्बजिस्साम, सक्यपुत्त तवन्तिके;
तव सासनमागम्म, विहराम अनासवा.
‘‘कोलितो ¶ इद्धिया सेट्ठो, अहं पञ्ञाय पारगो;
उभोव एकतो हुत्वा, सासनं सोभयामसे.
‘‘अपरियोसितसङ्कप्पो ¶ , कुतित्थे सञ्चरिं अहं;
तव दस्सनमागम्म, सङ्कप्पो पूरितो मम.
‘‘पथवियं पतिट्ठाय, पुप्फन्ति समये दुमा;
दिब्बगन्धा सम्पवन्ति, तोसेन्ति सब्बपाणिनं.
‘‘तथेवाहं महावीर, सक्यपुत्त महायस;
सासने ते पतिट्ठाय, समयेसामि पुप्फितुं.
‘‘विमुत्तिपुप्फं ¶ एसन्तो, भवसंसारमोचनं;
विमुत्तिपुप्फलाभेन, तोसेमि सब्बपाणिनं.
‘‘यावता बुद्धखेत्तम्हि, ठपेत्वान महामुनिं;
पञ्ञाय सदिसो नत्थि, तव पुत्तस्स चक्खुम.
‘‘सुविनीता च ते सिस्सा, परिसा च सुसिक्खिता;
उत्तमे दमथे दन्ता, परिवारेन्ति तं सदा.
‘‘झायी ¶ झानरता धीरा, सन्तचित्ता समाहिता;
मुनी मोनेय्यसम्पन्ना, परिवारेन्ति तं सदा.
‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा;
लाभालाभेन सन्तुट्ठा, परिवारेन्ति तं सदा.
‘‘आरञ्ञिका धुतरता, झायिनो लूखचीवरा;
विवेकाभिरता धीरा, परिवारेन्ति तं सदा.
‘‘पटिपन्ना ¶ फलट्ठा च, सेखा फलसमङ्गिनो;
आसीसका [आसिंसका (सी. स्या.)] उत्तमत्थं, परिवारेन्ति तं सदा.
‘‘सोतापन्ना च विमला, सकदागामिनो च ये;
अनागामी च अरहा, परिवारेन्ति तं सदा.
‘‘सतिपट्ठानकुसला, बोज्झङ्गभावनारता;
सावका ते बहू सब्बे, परिवारेन्ति तं सदा.
‘‘इद्धिपादेसु कुसला, समाधिभावनारता;
सम्मप्पधानानुयुत्ता, परिवारेन्ति तं सदा.
‘‘तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता;
पञ्ञाय पारमिं पत्ता, परिवारेन्ति तं सदा.
‘‘एदिसा ते महावीर, तव सिस्सा सुसिक्खिता;
दुरासदा उग्गतेजा, परिवारेन्ति तं सदा.
‘‘तेहि सिस्सेहि परिवुतो, सञ्ञतेहि तपस्सिभि;
मिगराजावसम्भीतो, उळुराजाव सोभसि.
‘‘पथवियं पतिट्ठाय, रुहन्ति धरणीरुहा;
वेपुल्लतं पापुणन्ति, फलञ्च दस्सयन्ति ते.
‘‘पथवीसदिसो ¶ ¶ त्वंसि, सक्यपुत्त महायस;
सासने ते पतिट्ठाय, लभन्ति अमतं फलं.
‘‘सिन्धु सरस्सती चेव, नदियो चन्दभागिका;
गङ्गा च यमुना चेव, सरभू च अथो मही.
‘‘एतासं ¶ सन्दमानानं, सागरो सम्पटिच्छति;
जहन्ति पुरिमं नामं, सागरोतेव ञायति.
‘‘तथेविमे ¶ चतुब्बण्णा, पब्बजित्वा तवन्तिके;
जहन्ति पुरिमं नामं, बुद्धपुत्ताति ञायरे.
‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया;
सब्बे तारगणे लोके, आभाय अतिरोचति.
‘‘तथेव त्वं महावीर, परिवुतो देवमानुसे;
एते सब्बे अतिक्कम्म, जलसि सब्बदा तुवं.
‘‘गम्भीरे उट्ठिता ऊमी, न वेलमतिवत्तरे;
सब्बा वेलंव फुसन्ति [सब्बाव वेलं फुसन्ति (सी.), सब्बा वेलं पफुस्सन्ति (स्या.)], सञ्चुण्णा विकिरन्ति ता.
‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना;
धम्मं वादितुकामा ते, नातिवत्तन्ति तं मुनिं.
‘‘सचे च तं पापुणन्ति, पटिवादेहि चक्खुम;
तवन्तिकं उपागन्त्वा, सञ्चुण्णाव भवन्ति ते.
‘‘यथापि उदके जाता, कुमुदा मन्दालका बहू;
उपलिम्पन्ति [उपलिप्पन्ति (?)] तोयेन, कद्दमकललेन च.
‘‘तथेव बहुका सत्ता, लोके जाता विरूहरे;
अट्टिता रागदोसेन, कद्दमे कुमुदं यथा.
‘‘यथापि पदुमं जलजं, जलमज्झे विरूहति;
न सो लिम्पति तोयेन, परिसुद्धो हि केसरी.
‘‘तथेव ¶ त्वं महावीर, लोके जातो महामुनि;
नोपलिम्पसि लोकेन, तोयेन पदुमं यथा.
‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा;
नातिक्कमन्ति तं मासं, समयो पुप्फनाय सो.
‘‘तथेव ¶ ¶ ¶ त्वं महावीर, पुप्फितो ते विमुत्तिया;
सासनं नातिवत्तन्ति, पदुमं वारिजं यथा.
‘‘सुपुप्फितो सालराजा, दिब्बगन्धं पवायति;
अञ्ञसालेहि परिवुतो, सालराजाव सोभति.
‘‘तथेव त्वं महावीर, बुद्धञाणेन पुप्फितो;
भिक्खुसङ्घपरिवुतो, सालराजाव सोभसि.
‘‘यथापि सेलो हिमवा, ओसधो सब्बपाणिनं;
नागानं असुरानञ्च, देवतानञ्च आलयो.
‘‘तथेव त्वं महावीर, ओसधो विय पाणिनं;
तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता.
‘‘अनुसिट्ठा महावीर, तया कारुणिकेन ते;
रमन्ति धम्मरतिया, वसन्ति तव सासने.
‘‘मिगराजा यथा सीहो, अभिनिक्खम्म आसया;
चतुद्दिसानुविलोकेत्वा [विलोकेत्वा (सी. स्या.), नुलोकेत्वा (क.)],
तिक्खत्तुं अभिनादति.
‘‘सब्बे मिगा उत्तसन्ति, मिगराजस्स गज्जतो;
तथा हि जातिमा एसो, पसू तासेति सब्बदा.
‘‘गज्जतो ¶ ते महावीर, वसुधा सम्पकम्पति;
बोधनेय्यावबुज्झन्ति, तसन्ति मारकायिका.
‘‘तसन्ति तित्थिया सब्बे, नदतो ते महामुनि;
काका सेनाव विब्भन्ता, मिगरञ्ञा यथा मिगा.
‘‘ये केचि गणिनो लोके, सत्थारोति पवुच्चरे;
परम्परागतं धम्मं, देसेन्ति परिसाय ते.
‘‘न हेवं त्वं महावीर, धम्मं देसेसि पाणिनं;
सामं सच्चानि बुज्झित्वा, केवलं बोधिपक्खियं.
‘‘आसयानुसयं ञत्वा, इन्द्रियानं बलाबलं;
भब्बाभब्बे विदित्वान, महामेघोव गज्जसि.
‘‘चक्कवाळपरियन्ता ¶ , निसिन्ना परिसा भवे;
नानादिट्ठी विचिनन्ता [विचिन्तेन्ति (स्या.), विचिनन्तं (क.)], विमतिच्छेदनाय तं.
‘‘सब्बेसं ¶ चित्तमञ्ञाय, ओपम्मकुसलो मुनि;
एकं पञ्हं कथेन्तोव, विमतिं छिन्दसि [छिन्दि (स्या. क.)] पाणिनं.
‘‘उपतिस्ससदिसेहेव, वसुधा पूरिता भवे;
सब्बेव ते पञ्जलिका, कित्तयुं लोकनायकं.
‘‘कप्पं वा ते कित्तयन्ता, नानावण्णेहि कित्तयुं;
परिमेतुं न सक्केय्युं [न कप्पेय्युं (स्या.), न पप्पेय्युं (क.)], अप्पमेय्यो तथागतो.
‘‘यथासकेन ¶ थामेन, कित्तितो हि मया जिनो;
कप्पकोटीपि कित्तेन्ता, एवमेव पकित्तयुं.
‘‘सचे ¶ हि कोचि देवो वा, मनुस्सो वा सुसिक्खितो;
पमेतुं परिकप्पेय्य, विघातंव लभेय्य सो.
‘‘सासने ते पतिट्ठाय, सक्यपुत्त महायस;
पञ्ञाय पारमिं गन्त्वा, विहरामि अनासवो.
‘‘तित्थिये सम्पमद्दामि, वत्तेमि जिनसासनं;
धम्मसेनापति अज्ज, सक्यपुत्तस्स सासने.
‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध;
सुखित्तो सरवेगोव, किलेसे झापयी मम [झापयिं मम (स्या.), झापयिं अहं (क.)].
‘‘यो कोचि मनुजो भारं, धारेय्य मत्थके सदा;
भारेन दुक्खितो अस्स, भारेहि भरितो तथा.
‘‘डय्हमानो तीहग्गीहि, भवेसु संसरिं अहं;
भरितो भवभारेन, गिरिं उच्चारितो यथा.
‘‘ओरोपितो च मे भारो, भवा उग्घाटिता मया;
करणीयं कतं सब्बं, सक्यपुत्तस्स सासने.
‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा सक्यपुङ्गवं;
अहं अग्गोम्हि पञ्ञाय, सदिसो मे न विज्जति.
‘‘समाधिम्हि ¶ सुकुसलो, इद्धिया पारमिं गतो;
इच्छमानो चहं अज्ज, सहस्सं अभिनिम्मिने.
‘‘अनुपुब्बविहारस्स ¶ , वसीभूतो महामुनि;
कथेसि सासनं मय्हं, निरोधो सयनं मम.
‘‘दिब्बचक्खु ¶ विसुद्धं मे, समाधिकुसलो अहं;
सम्मप्पधानानुयुत्तो, बोज्झङ्गभावनारतो.
‘‘सावकेन हि पत्तब्बं, सब्बमेव कतं मया;
लोकनाथं ठपेत्वान, सदिसो मे न विज्जति.
‘‘समापत्तीनं कुसलो [समापत्तिनयकुसलो (सी.)], झानविमोक्खान खिप्पपटिलाभी;
बोज्झङ्गभावनारतो, सावकगुणपारमिगतोस्मि.
‘‘सावकगुणेनपि ¶ फुस्सेन [सावकगुणफुस्सेन (स्या.)], बुद्धिया परिसुत्तमभारवा [पुरिसुत्तमगारवा (स्या.), पुरिसुत्तमभारवा (क.)];
यं सद्धासङ्गहितं [सद्धाय सङ्गहितं (सी.), सद्दासङ्गहितं (स्या.)] चित्तं, सदा सब्रह्मचारीसु.
‘‘उद्धतविसोव सप्पो, छिन्नविसाणोव उसभो;
निक्खित्तमानदप्पोव [दब्बोव (क.)], उपेमि गरुगारवेन गणं.
‘‘यदि रूपिनी भवेय्य, पञ्ञा मे वसुमतीपि [वसुमती (सी. क.) वसुपतीनं (स्या.)] न समेय्य;
अनोमदस्सिस्स [अनोमदस्सि (?)] भगवतो, फलमेतं ञाणथवनाय.
‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;
अनुवत्तेमहं सम्मा, ञाणथवनायिदं फलं.
‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;
अप्पस्सुतो अनादरो [अनाचारो (सब्बत्थ) थेरगा. ९८७ पस्सितब्बा], समेतो अहु कत्थचि.
‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;
चेतोसमथानुयुत्तो, अपि मुद्धनि तिट्ठतु.
‘‘तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता;
अप्पिच्छा होथ सन्तुट्ठा, झायी झानरता सदा.
‘‘यमहं ¶ ¶ ¶ पठमं दिस्वा, विरजो विमलो अहुं;
सो मे आचरियो धीरो, अस्सजि नाम सावको.
‘‘तस्साहं वाहसा अज्ज, धम्मसेनापती अहुं;
सब्बत्थ पारमिं पत्वा, विहरामि अनासवो.
‘‘यो मे आचरियो आसि, अस्सजि नाम सावको;
यस्सं दिसायं वसति, उस्सीसम्हि करोमहं.
‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.
[इमा द्वे गाथायो स्यामपोत्थके न सन्ति]
किलेसा झापिता मय्हं, भवा सब्बे समूहता.
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं [इमा द्वे गाथारो स्यामपोत्थके न सन्ति].
‘‘पटिसम्भिदा ¶ चतस्सो [चतस्सो च (सी.)], विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सारिपुत्तो थेरो इमा गाथायो
अभासित्थाति.
सारिपुत्तत्थेरस्सापदानं पठमं.
३-२. महामोग्गल्लानत्थेरअपदानं
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;
विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.
‘‘वरुणो नाम नामेन, नागराजा अहं तदा;
कामरूपी विकुब्बामि, महोदधिनिवासहं.
‘‘सङ्गणियं ¶ गणं हित्वा, तूरियं पट्ठपेसहं;
सम्बुद्धं परिवारेत्वा, वादेसुं अच्छरा तदा.
‘‘वज्जमानेसु ¶ तूरेसु, देवा तूरानि [तुरियेसु, देवा तुरियानि (सी. स्या.)] वज्जयुं;
उभिन्नं सद्दं सुत्वान, बुद्धोपि सम्पबुज्झथ.
‘‘निमन्तेत्वान सम्बुद्धं, सकं भवनुपागमिं;
आसनं पञ्ञपेत्वान, कालमारोचयिं अहं.
‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;
ओभासेन्तो दिसा सब्बा, भवनं मे उपागमि.
‘‘उपविट्ठं ¶ महावीरं, देवदेवं नरासभं;
सभिक्खुसङ्घं तप्पेसिं [सन्तप्पेसिं (स्या.), तप्पेमि (क.)], अन्नपानेनहं तदा.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो सो [यं सो (क.)] सङ्घं अपूजेसि, बुद्धञ्च लोकनायकं;
तेन चित्तप्पसादेन, देवलोकं गमिस्सति.
‘‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;
पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.
‘‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;
भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.
‘‘‘अपरिमेय्ये ¶ इतो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन [नामेन (सी.)], सत्था लोके भविस्सति.
‘‘‘निरया ¶ सो चवित्वान, मनुस्सतं गमिस्सति;
कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.
‘‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;
गोतमस्स भगवतो, दुतियो हेस्सति सावको.
‘‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;
मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.
‘‘यं ¶ यं योनुपपज्जामि, निरयं अथ मानुसं;
पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;
इधापि एदिसो मय्हं, मरणकाले भविस्सति.
‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;
वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.
‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;
सामणेरे उपादाय, गरुचित्तं करोमहं.
‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;
ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महामोग्गल्लानो थेरो इमा गाथायो अभासित्थाति.
महामोग्गल्लानत्थेरस्सापदानं दुतियं.
३-३. महाकस्सपत्थेरअपदानं
‘‘पदुमुत्तरस्स ¶ भगवतो, लोकजेट्ठस्स तादिनो;
निब्बुते लोकनाथम्हि, पूजं कुब्बन्ति सत्थुनो.
‘‘उदग्गचित्ता जनता, आमोदितपमोदिता;
तेसु संवेगजातेसु, पीति मे उदपज्जथ.
‘‘ञातिमित्ते समानेत्वा, इदं वचनमब्रविं;
परिनिब्बुतो महावीरो, हन्द पूजं करोमसे.
‘‘साधूति ते पटिस्सुत्वा, भिय्यो हासं जनिंसु मे;
बुद्धस्मिं लोकनाथम्हि, काहाम पुञ्ञसञ्चयं.
‘‘अग्घियं ¶ सुकतं कत्वा, सतहत्थसमुग्गतं;
दियड्ढहत्थपत्थटं, विमानं नभमुग्गतं.
‘‘कत्वान हम्मियं तत्थ, तालपन्तीहि चित्तितं;
सकं चित्तं पसादेत्वा, चेतियं पूजयुत्तमं.
‘‘अग्गिक्खन्धोव ¶ जलितो, किंसुको इव [सालराजाव (सी.)] फुल्लितो;
इन्दलट्ठीव आकासे, ओभासेति चतुद्दिसा.
‘‘तत्थ चित्तं पसादेत्वा, कत्वान कुसलं बहुं;
पुब्बकम्मं सरित्वान, तिदसं उपपज्जहं.
‘‘सहस्सयुत्तं ¶ हयवाहिं, दिब्बयानमधिट्ठितो;
उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं.
‘‘कूटागारसहस्सानि, सब्बसोण्णमया अहुं;
जलन्ति सकतेजेन, दिसा सब्बा पभासयं.
‘‘सन्ति अञ्ञेपि निय्यूहा, लोहितङ्गमया तदा;
तेपि जोतन्ति आभाय, समन्ता चतुरो दिसा.
‘‘पुञ्ञकम्माभिनिब्बत्ता, कूटागारा सुनिम्मिता;
मणिमयापि जोतन्ति, दिसा दस [दिसोदिसं (स्या.)] समन्ततो.
‘‘तेसं उज्जोतमानानं, ओभासो विपुलो अहु;
सब्बे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.
‘‘सट्ठिकप्पसहस्सम्हि ¶ , उब्बिद्धो नाम खत्तियो;
चातुरन्तो विजितावी, पथविं आवसिं अहं.
‘‘तथेव भद्दके कप्पे, तिंसक्खत्तुं अहोसहं;
सककम्माभिरद्धोम्हि, चक्कवत्ती महब्बलो.
‘‘सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो;
तत्थापि भवनं मय्हं, इन्दलट्ठीव उग्गतं.
‘‘आयामतो ¶ ¶ चतुब्बीसं, वित्थारेन च द्वादस;
रम्मणं [रम्मकं (सी. स्या.)] नाम नगरं, दळ्हपाकारतोरणं.
‘‘आयामतो पञ्चसतं, वित्थारेन तदड्ढकं;
आकिण्णं जनकायेहि, तिदसानं पुरं विय.
‘‘यथा सूचिघरे सूची, पक्खित्ता पण्णवीसति;
अञ्ञमञ्ञं पघट्टेन्ति, आकिण्णं होति लङ्कतं [तं तदा (सी.), सतता (स्या.), सङ्करं (?)].
‘‘एवम्पि नगरं मय्हं, हत्थिस्सरथसंकुलं;
मनुस्सेहि सदाकिण्णं, रम्मणं नगरुत्तमं.
‘‘तत्थ भुत्वा पिवित्वा च, पुन देवत्तनं गतो [पुनपि देवतङ्गतो (क.)].
भवे पच्छिमके मय्हं, अहोसि कुलसम्पदा.
‘‘ब्राह्मञ्ञकुलसम्भूतो ¶ , महारतनसञ्चयो;
असीतिकोटियो हित्वा, हिरञ्ञस्सापि पब्बजिं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महाकस्सपो थेरो इमा गाथायो अभासित्थाति.
महाकस्सपत्थेरस्सापदानं ततियं.
३-४. अनुरुद्धत्थेरअपदानं
‘‘सुमेधं ¶ भगवन्ताहं, लोकजेट्ठं नरासभं;
वूपकट्ठं विहरन्तं, अद्दसं लोकनायकं.
‘‘उपगन्त्वान सम्बुद्धं, सुमेधं लोकनायकं;
अञ्जलिं पग्गहेत्वान, बुद्धसेट्ठमयाचहं.
‘‘अनुकम्प ¶ महावीर, लोकजेट्ठ नरासभ;
पदीपं ते पदस्सामि, रुक्खमूलम्हि झायतो.
‘‘अधिवासेसि सो धीरो, सयम्भू वदतं वरो;
दुमेसु विनिविज्झित्वा, यन्तं योजियहं तदा.
‘‘सहस्सवट्टिं ¶ पादासिं, बुद्धस्स लोकबन्धुनो;
सत्ताहं पज्जलित्वान, दीपा वूपसमिंसु मे.
‘‘तेन चित्तप्पसादेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, विमानमुपपज्जहं.
‘‘उपपन्नस्स देवत्तं, ब्यम्हं आसि सुनिम्मितं;
समन्ततो पज्जलति, दीपदानस्सिदं फलं.
‘‘समन्ता ¶ योजनसतं, विरोचेसिमहं तदा;
सब्बे देवे अभिभोमि, दीपदानस्सिदं फलं.
‘‘तिंसकप्पानि ¶ देविन्दो, देवरज्जमकारयिं;
न मं केचीतिमञ्ञन्ति, दीपदानस्सिदं फलं.
‘‘अट्ठवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
दिवा रत्तिञ्च पस्सामि, समन्ता योजनं तदा.
‘‘सहस्सलोकं ञाणेन, पस्सामि सत्थु सासने;
दिब्बचक्खुमनुप्पत्तो, दीपदानस्सिदं फलं.
‘‘सुमेधो नाम सम्बुद्धो, तिंसकप्पसहस्सितो;
तस्स दीपो मया दिन्नो, विप्पसन्नेन चेतसा.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अनुरुद्धो थेरो इमा गाथायो अभासित्थाति.
अनुरुद्धत्थेरस्सापदानं चतुत्थं.
३-५. पुण्णमन्ताणिपुत्तत्थेरअपदानं
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
पुरक्खतोम्हि सिस्सेहि, उपगच्छिं नरुत्तमं.
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
मम कम्मं पकित्तेसि, सङ्खित्तेन महामुनि.
‘‘ताहं ¶ धम्मं सुणित्वान, अभिवादेत्वान सत्थुनो;
अञ्जलिं पग्गहेत्वान, पक्कमिं [पक्कामिं (सी. स्या.)] दक्खिणामुखो.
‘‘सङ्खित्तेन ¶ सुणित्वान, वित्थारेन अभासयिं [अदेसयिं (सी. स्या.)];
सब्बे सिस्सा अत्तमना, सुत्वान मम भासतो;
सकं दिट्ठिं विनोदेत्वा, बुद्धे चित्तं पसादयुं.
‘‘सङ्खित्तेनपि देसेमि, वित्थारेन तथेवहं [देसेसिं वित्थारेनपि भासयिं (क.)];
अभिधम्मनयञ्ञूहं ¶ , कथावत्थुविसुद्धिया;
सब्बेसं विञ्ञापेत्वान, विहरामि अनासवो.
‘‘इतो पञ्चसते कप्पे, चतुरो सुप्पकासका;
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुण्णो मन्ताणिपुत्तो थेरो इमा गाथायो अभासित्थाति.
पुण्णमन्ताणिपुत्तत्थेरस्सापदानं पञ्चमं.
३-६. उपालित्थेरअपदानं
‘‘नगरे हंसवतिया, सुजातो नाम ब्राह्मणो;
असीतिकोटिनिचयो, पहूतधनधञ्ञवा.
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
लक्खणे इतिहासे च, सधम्मे पारमिं गतो.
‘‘परिब्बाजा ¶ एकसिखा [एकभिक्खा (क.)], गोतमा
बुद्धसावका [सब्बत्थपि एवमेव दिस्सति].
चरका तापसा चेव, चरन्ति महिया तदा.
‘‘तेपि मं परिवारेन्ति, ब्राह्मणो विस्सुतो इति;
बहुज्जनो मं पूजेति, नाहं पूजेमि किञ्चनं.
‘‘पूजारहं ¶ न पस्सामि, मानत्थद्धो अहं तदा;
बुद्धोति वचनं नत्थि, ताव नुप्पज्जते जिनो.
‘‘अच्चयेन ¶ अहोरत्तं, पदुमुत्तरनामको [नायको (सी. स्या.)];
सब्बं तमं विनोदेत्वा, लोके उप्पज्जि चक्खुमा.
‘‘वित्थारिके बाहुजञ्ञे, पुथुभूते च सासने;
उपागमि तदा बुद्धो, नगरं हंससव्हयं.
‘‘पितु अत्थाय ¶ सो बुद्धो, धम्मं देसेसि चक्खुमा;
तेन कालेन परिसा, समन्ता योजनं तदा.
‘‘सम्मतो मनुजानं सो, सुनन्दो नाम तापसो;
यावता बुद्धपरिसा, पुप्फेहच्छादयी तदा.
‘‘चतुसच्चं पकासेन्ते, सेट्ठे च [हेट्ठा च (क.)] पुप्फमण्डपे;
कोटिसतसहस्सानं, धम्माभिसमयो अहु.
‘‘सत्तरत्तिन्दिवं बुद्धो, वस्सेत्वा धम्मवुट्ठियो;
अट्ठमे दिवसे पत्ते, सुनन्दं कित्तयी जिनो.
‘‘देवलोके मनुस्से वा, संसरन्तो अयं भवे;
सब्बेसं पवरो हुत्वा, भवेसु संसरिस्सति.
‘‘कप्पसतसहस्सम्हि ¶ , ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
मन्ताणिपुत्तो पुण्णोति, हेस्सति सत्थु सावको.
‘‘एवं कित्तयि सम्बुद्धो, सुनन्दं तापसं तदा;
हासयन्तो जनं सब्बं, दस्सयन्तो सकं बलं.
‘‘कतञ्जली नमस्सन्ति, सुनन्दं तापसं जना;
बुद्धे कारं करित्वान, सोधेसि गतिमत्तनो.
‘‘तत्थ मे अहु सङ्कप्पो, सुत्वान मुनिनो वचं;
अहम्पि कारं कस्सामि, यथा पस्सामि गोतमं.
‘‘एवाहं ¶ चिन्तयित्वान, किरियं चिन्तयिं मम;
क्याहं कम्मं आचरामि, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘अयञ्च पाठिको भिक्खु, सब्बपाठिस्स सासने;
विनये अग्गनिक्खित्तो, तं ठानं पत्थये अहं.
‘‘इदं ¶ मे अमितं भोगं, अक्खोभं सागरूपमं;
तेन भोगेन बुद्धस्स, आरामं मापये अहं.
‘‘सोभनं नाम आरामं, नगरस्स पुरत्थतो;
किणित्वा [कीत्वा (सी.), कित्वा (क.)] सतसहस्सेन, सङ्घारामं अमापयिं.
‘‘कूटागारे ¶ च पासादे, मण्डपे हम्मिये गुहा;
चङ्कमे सुकते कत्वा, सङ्घारामं अमापयिं.
‘‘जन्ताघरं ¶ अग्गिसालं, अथो उदकमाळकं;
न्हानघरं मापयित्वा, भिक्खुसङ्घस्सदासहं.
‘‘आसन्दियो पीठके च, परिभोगे च भाजने;
आरामिकञ्च भेसज्जं, सब्बमेतं अदासहं.
‘‘आरक्खं पट्ठपेत्वान, पाकारं कारयिं दळ्हं;
मा नं कोचि विहेठेसि, सन्तचित्तान तादिनं.
‘‘सतसहस्सेनावासं [आवासं सतसहस्सेन (सी.), आवासे सतसहस्से (स्या.)], सङ्घारामे अमापयिं;
वेपुल्लं तं मापयित्वा [वेपुल्लतं पापयित्वा (सी.)], सम्बुद्धं उपनामयिं.
‘‘निट्ठापितो मयारामो, सम्पटिच्छ तुवं मुनि;
निय्यादेस्सामि तं वीर [ते वीर (सी.), तं धीर (स्या.)], अधिवासेहि चक्खुम.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
मम सङ्कप्पमञ्ञाय, अधिवासेसि नायको.
‘‘अधिवासनमञ्ञाय, सब्बञ्ञुस्स महेसिनो;
भोजनं पटियादेत्वा, कालमारोचयिं अहं.
‘‘आरोचितम्हि कालम्हि, पदुमुत्तरनायको;
खीणासवसहस्सेहि, आरामं मे उपागमि.
‘‘निसिन्नं ¶ कालमञ्ञाय, अन्नपानेन तप्पयिं;
भुत्ताविं कालमञ्ञाय, इदं वचनमब्रविं.
‘‘कीतो सतसहस्सेन, तत्तकेनेव कारितो;
सोभनो नाम आरामो, सम्पटिच्छ तुवं मुनि.
‘‘इमिनारामदानेन ¶ , चेतनापणिधीहि च;
भवे निब्बत्तमानोहं, लभामि मम पत्थितं.
‘‘पटिग्गहेत्वा ¶ सम्बुद्धो, सङ्घारामं सुमापितं;
भिक्खुसङ्घे निसीदित्वा, इदं वचनमब्रवि.
‘‘यो सो बुद्धस्स पादासि, सङ्घारामं सुमापितं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘हत्थी ¶ अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.
‘‘सट्ठि तूरसहस्सानि [तुरियसहस्सानि (सी. स्या.)], भेरियो समलङ्कता;
परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.
‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;
विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.
‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.
‘‘देवराजेन पत्तब्बं, सब्बं पटिलभिस्सति;
अनूनभोगो हुत्वान, देवरज्जं करिस्सति.
‘‘सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति;
पथब्या रज्जं विपुलं, गणनातो असङ्खियं.
‘‘कप्पसतसहस्सम्हि ¶ , ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
उपालि नाम नामेन, हेस्सति सत्थु सावको.
‘‘विनये पारमिं पत्वा, ठानाठाने च कोविदो;
जिनसासनं धारेन्तो, विहरिस्सतिनासवो.
‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति.
‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘यथा ¶ सूलावुतो पोसो, राजदण्डेन तज्जितो;
सूले सातं अविन्दन्तो, परिमुत्तिंव इच्छति.
‘‘तथेवाहं ¶ महावीर, भवदण्डेन तज्जितो;
कम्मसूलावुतो सन्तो, पिपासावेदनट्टितो.
‘‘भवे सातं न विन्दामि, डय्हन्तो तीहि अग्गिभि;
परिमुत्तिं गवेसामि, यथापि राजदण्डितो.
‘‘यथा ¶ विसादो पुरिसो, विसेन परिपीळितो;
अगदं सो गवेसेय्य, विसघातायुपालनं [विसघातायुपायनं (स्या. क.)].
‘‘गवेसमानो पस्सेय्य, अगदं विसघातकं;
तं पिवित्वा सुखी अस्स, विसम्हा परिमुत्तिया.
‘‘तथेवाहं महावीर, यथा विसहतो नरो;
सम्पीळितो अविज्जाय, सद्धम्मागदमेसहं.
‘‘धम्मागदं गवेसन्तो, अद्दक्खिं सक्यसासनं;
अग्गं सब्बोसधानं तं, सब्बसल्लविनोदनं.
‘‘धम्मोसधं पिवित्वान, विसं सब्बं समूहनिं;
अजरामरं सीतिभावं, निब्बानं फस्सयिं अहं.
‘‘यथा भूतट्टितो पोसो, भूतग्गाहेन पीळितो;
भूतवेज्जं गवेसेय्य, भूतस्मा परिमुत्तिया.
‘‘गवेसमानो ¶ पस्सेय्य, भूतविज्जासु कोविदं;
तस्स सो विहने भूतं, समूलञ्च विनासये.
‘‘तथेवाहं ¶ महावीर, तमग्गाहेन पीळितो;
ञाणालोकं गवेसामि, तमतो परिमुत्तिया.
‘‘अथद्दसं सक्यमुनिं, किलेसतमसोधनं;
सो मे तमं विनोदेसि, भूतवेज्जोव भूतकं.
‘‘संसारसोतं सञ्छिन्दिं, तण्हासोतं निवारयिं;
भवं उग्घाटयिं सब्बं, भूतवेज्जोव मूलतो.
‘‘गरुळो यथा ओपतति, पन्नगं भक्खमत्तनो;
समन्ता योजनसतं, विक्खोभेति महासरं.
‘‘पन्नगं ¶ सो गहेत्वान, अधोसीसं विहेठयं;
आदाय सो पक्कमति, येनकामं विहङ्गमो.
‘‘तथेवाहं महावीर, यथापि गरुळो बली;
असङ्खतं गवेसन्तो, दोसे विक्खालयिं अहं.
‘‘दिट्ठो अहं धम्मवरं, सन्तिपदमनुत्तरं;
आदाय विहरामेतं, गरुळो पन्नगं यथा.
‘‘आसावती नाम लता, जाता चित्तलतावने;
तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं.
‘‘तं ¶ देवा पयिरुपासन्ति, तावदूरफले सति;
देवानं सा पिया एवं, आसावती लतुत्तमा.
‘‘सतसहस्सुपादाय, ताहं परिचरे मुनि;
सायं पातं नमस्सामि, देवा आसावतिं यथा.
‘‘अवञ्झा पारिचरिया, अमोघा च नमस्सना;
दूरागतम्पि मं सन्तं, खणोयं न विराधयि.
‘‘पटिसन्धिं न पस्सामि, विचिनन्तो भवे अहं;
निरूपधि विप्पमुत्तो [विप्पयुत्तो (क.)], उपसन्तो चरामहं.
‘‘यथापि ¶ पदुमं नाम, सूरियरंसेन पुप्फति;
तथेवाहं महावीर, बुद्धरंसेन पुप्फितो.
‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो [पुमा (सी. स्या.)] सदा;
मेघेसु गज्जमानेसु, गब्भं गण्हन्ति ता सदा.
‘‘चिरम्पि गब्भं धारेन्ति, याव मेघो न गज्जति;
भारतो परिमुच्चन्ति, यदा मेघो पवस्सति.
‘‘पदुमुत्तरबुद्धस्स ¶ , धम्ममेघेन गज्जतो;
सद्देन धम्ममेघस्स, धम्मगब्भं अगण्हहं.
सतसहस्सुपादाय, पुञ्ञगब्भं धरेमहं;
नप्पमुच्चामि भारतो, धम्ममेघो न गज्जति.
‘‘यदा तुवं सक्यमुनि, रम्मे कपिलवत्थवे;
गज्जसि धम्ममेघेन, भारतो परिमुच्चहं.
‘‘सुञ्ञतं ¶ अनिमित्तञ्च, तथाप्पणिहितम्पि च;
चतुरो च फले सब्बे, धम्मेवं विजनयिं [विजटयिं (क.) बलाकानं विजायनूपमाय संसन्देत्वा अत्थो वेदितब्बो] अहं.
दुतियभाणवारं.
‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;
सो मे अत्थो अनुप्पत्तो, सन्तिपदमनुत्तरं.
‘‘विनये ¶ पारमिं पत्तो, यथापि पाठिको इसि;
न मे समसमो अत्थि, धारेमि सासनं अहं.
‘‘विनये खन्धके चापि, तिकच्छेदे च पञ्चके [पञ्चमे (सी.)];
एत्थ मे विमति नत्थि, अक्खरे ब्यञ्जनेपि वा.
‘‘निग्गहे पटिकम्मे च, ठानाठाने च कोविदो;
ओसारणे वुट्ठापने, सब्बत्थ पारमिं गतो.
‘‘विनये खन्धके वापि, निक्खिपित्वा पदं अहं;
उभतो विनिवेठेत्वा, रसतो ओसरेय्यहं.
‘‘निरुत्तिया ¶ ¶ सुकुसलो, अत्थानत्थे च कोविदो;
अनञ्ञातं मया नत्थि, एकग्गो सत्थु सासने.
‘‘रूपदक्खो [रूपरक्खो (?) मिलिन्दपञ्हो धम्मनगराधिकारे पस्सितब्बं] अहं अज्ज, सक्यपुत्तस्स सासने;
कङ्खं सब्बं विनोदेमि, छिन्दामि सब्बसंसयं.
‘‘पदं अनुपदञ्चापि, अक्खरञ्चापि ब्यञ्जनं;
निदाने परियोसाने, सब्बत्थ कोविदो अहं.
‘‘यथापि राजा बलवा, निग्गण्हित्वा परन्तपे;
विजिनित्वान सङ्गामं, नगरं तत्थ मापये.
‘‘पाकारं परिखञ्चापि, एसिकं द्वारकोट्ठकं;
अट्टालके च विविधे, कारये नगरे बहू.
‘‘सिङ्घाटकं चच्चरञ्च, सुविभत्तन्तरापणं;
कारयेय्य सभं तत्थ, अत्थानत्थविनिच्छयं.
‘‘निग्घातत्थं अमित्तानं, छिद्दाछिद्दञ्च जानितुं;
बलकायस्स रक्खाय, सेनापच्चं ठपेति [थपेसि (क.)] सो.
‘‘आरक्खत्थाय ¶ भण्डस्स, निधानकुसलं नरं;
मा मे भण्डं विनस्सीति, भण्डरक्खं ठपेति सो.
‘‘ममत्तो [मामको (सी.), समग्गो (स्या.)]
होति यो रञ्ञो, वुद्धिं यस्स च इच्छति.
तस्साधिकरणं देति, मित्तस्स पटिपज्जितुं.
‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदं;
अज्झायकं मन्तधरं, पोरोहिच्चे ठपेति सो.
‘‘एतेहङ्गेहि ¶ ¶ सम्पन्नो, खत्तियोति पवुच्चति;
सदा रक्खन्ति राजानं, चक्कवाकोव दुक्खितं.
‘‘तथेव त्वं महावीर, हतामित्तोव खत्तियो;
सदेवकस्स लोकस्स, धम्मराजाति वुच्चति.
‘‘तित्थिये निहनित्वान [नीहरित्वान (स्या. क.)], मारञ्चापि ससेनकं;
तमन्धकारं विधमित्वा, धम्मनगरं अमापयि.
‘‘सीलं ¶ पाकारकं तत्थ, ञाणं ते द्वारकोट्ठकं;
सद्धा ते एसिका वीर, द्वारपालो च संवरो.
‘‘सतिपट्ठानमट्टालं, पञ्ञा ते चच्चरं मुने;
इद्धिपादञ्च सिङ्घाटं, धम्मवीथि सुमापिता.
‘‘सुत्तन्तं अभिधम्मञ्च, विनयञ्चापि केवलं;
नवङ्गं बुद्धवचनं, एसा धम्मसभा तव.
‘‘सुञ्ञतं अनिमित्तञ्च, विहारञ्चप्पणीहितं;
आनेञ्जञ्च निरोधो च, एसा धम्मकुटी तव.
‘‘पञ्ञाय अग्गो निक्खित्तो [अग्गनिक्खित्तो (सी.)], पटिभाने च कोविदो;
सारिपुत्तोति नामेन, धम्मसेनापती तव.
‘‘चुतूपपातकुसलो, इद्धिया पारमिं गतो;
कोलितो नाम नामेन, पोरोहिच्चो तवं मुने.
‘‘पोराणकवंसधरो, उग्गतेजो दुरासदो;
धुतवादीगुणेनग्गो, अक्खदस्सो तवं मुने.
‘‘बहुस्सुतो ¶ धम्मधरो, सब्बपाठी च सासने;
आनन्दो नाम नामेन, धम्मारक्खो [धम्मरक्खो (स्या.)] तवं मुने.
‘‘एते ¶ सब्बे अतिक्कम्म, पमेसि भगवा ममं;
विनिच्छयं मे पादासि, विनये विञ्ञुदेसितं.
‘‘यो कोचि विनये पञ्हं, पुच्छति बुद्धसावको;
तत्थ मे चिन्तना नत्थि, तञ्ञेवत्थं कथेमहं.
‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा तं महामुनि;
विनये मादिसो नत्थि, कुतो भिय्यो भविस्सति.
‘‘भिक्खुसङ्घे ¶ निसीदित्वा, एवं गज्जति गोतमो;
उपालिस्स समो नत्थि, विनये खन्धकेसु च.
‘‘यावता बुद्धभणितं, नवङ्गं सत्थुसासनं;
विनयोगधं तं [विनयोगधितं (सी. अट्ठ.), विनये कथितं (स्या.)] सब्बं,
विनयमूलपस्सिनो [विनयं मूलन्ति पस्सतो (सी.)].
‘‘मम ¶ कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘सतसहस्सुपादाय, इमं ठानं अपत्थयिं;
सो मे अत्थो अनुप्पत्तो, विनये पारमिं गतो.
‘‘सक्यानं नन्दिजननो, कप्पको आसहं पुरे;
विजहित्वान तं जातिं, पुत्तो जातो महेसिनो.
‘‘इतो दुतियके कप्पे, अञ्जसो नाम खत्तियो;
अनन्ततेजो अमितयसो, भूमिपालो महद्धनो.
‘‘तस्स ¶ रञ्ञो अहं पुत्तो, चन्दनो नाम खत्तियो;
जातिमदेनुपत्थद्धो, यसभोगमदेन च.
‘‘नागसतसहस्सानि, सब्बालङ्कारभूसिता;
तिधापभिन्ना मातङ्गा, परिवारेन्ति मं सदा.
‘‘सबलेहि परेतोहं, उय्यानं गन्तुकामको;
आरुय्ह सिरिकं नागं, नगरा निक्खमिं तदा.
‘‘चरणेन च सम्पन्नो, गुत्तद्वारो सुसंवुतो;
देवलो नाम सम्बुद्धो, आगच्छि पुरतो मम.
‘‘पेसेत्वा सिरिकं नागं, बुद्धं आसादयिं तदा;
ततो सञ्जातकोपो सो [जातकोपोव (स्या.)], नागो नुद्धरते पदं.
‘‘नागं ¶ रुण्णमनं [रुट्ठमनं (पी. अट्ठ.), दुट्ठमनं (सी. अट्ठ.), रुद्धपदं (?)] दिस्वा, बुद्धे कोधं अकासहं;
विहेसयित्वा सम्बुद्धं, उय्यानं अगमासहं.
‘‘सातं तत्थ न विन्दामि, सिरो पज्जलितो यथा;
परिळाहेन डय्हामि, मच्छोव बळिसादको.
‘‘ससागरन्ता ¶ पथवी, आदित्ता विय होति मे;
पितु सन्तिकुपागम्म, इदं वचनमब्रविं.
‘‘आसीविसंव कुपितं, अग्गिक्खन्धंव आगतं;
मत्तंव कुञ्जरं दन्तिं, यं सयम्भुमसादयिं.
‘‘आसादितो ¶ मया बुद्धो, घोरो उग्गतपो जिनो;
पुरा सब्बे विनस्साम, खमापेस्साम तं मुनिं.
‘‘नो ¶ चे तं निज्झापेस्साम, अत्तदन्तं समाहितं;
ओरेन सत्तदिवसा, रट्ठं मे विधमिस्सति.
‘‘सुमेखलो कोसियो च, सिग्गवो चापि सत्तको [सत्तुको (सी.)];
आसादयित्वा इसयो, दुग्गता ते सरट्ठका.
‘‘यदा कुप्पन्ति इसयो, सञ्ञता ब्रह्मचारिनो;
सदेवकं विनासेन्ति, ससागरं सपब्बतं.
‘‘तियोजनसहस्सम्हि, पुरिसे सन्निपातयिं;
अच्चयं देसनत्थाय, सयम्भुं उपसङ्कमिं.
‘‘अल्लवत्था अल्लसिरा, सब्बेव पञ्जलीकता;
बुद्धस्स पादे निपतित्वा, इदं वचनमब्रवुं [मब्रविं (क.)].
‘‘खमस्सु त्वं महावीर, अभियाचति तं जनो;
परिळाहं विनोदेहि, मा नो रट्ठं विनासय.
‘‘सदेवमानुसा सब्बे, सदानवा सरक्खसा;
अयोमयेन कुटेन, सिरं भिन्देय्यु मे सदा.
‘‘दके [उदके (सी. स्या.)] अग्गि न सण्ठाति, बीजं सेले न रूहति;
अगदे किमि न सण्ठाति, कोपो बुद्धे न जायति.
‘‘यथा च भूमि अचला, अप्पमेय्यो च सागरो;
अनन्तको च आकासो, एवं बुद्धा अखोभिया.
‘‘सदा ¶ खन्ता महावीरा, खमिता च तपस्सिनो;
खन्तानं खमितानञ्च, गमनं तं [वो (स्या.)] न विज्जति.
‘‘इदं ¶ वत्वान सम्बुद्धो, परिळाहं विनोदयं;
महाजनस्स पुरतो, नभं अब्भुग्गमि तदा.
‘‘तेन ¶ कम्मेनहं वीर, हीनत्तं अज्झुपागतो;
समतिक्कम्म तं जातिं, पाविसिं अभयं पुरं.
‘‘तदापि ¶ मं महावीर, डय्हमानं सुसण्ठितं;
परिळाहं विनोदेसि, सयम्भुञ्च खमापयिं.
‘‘अज्जापि मं महावीर, डय्हमानं तिहग्गिभि;
निब्बापेसि तयो अग्गी, सीतिभावञ्च पापयिं [पापयी (सी.)].
येसं सोतावधानत्थि, सुणाथ मम भासतो;
अत्थं तुम्हं पवक्खामि, यथा दिट्ठं पदं मम.
‘‘सयम्भुं तं विमानेत्वा, सन्तचित्तं समाहितं;
तेन कम्मेनहं अज्ज, जातोम्हि नीचयोनियं.
‘‘मा वो खणं विराधेथ, खणातीता हि सोचरे;
सदत्थे वायमेय्याथ, खणो वो पटिपादितो.
‘‘एकच्चानञ्च वमनं, एकच्चानं विरेचनं;
विसं हलाहलं एके, एकच्चानञ्च ओसधं.
‘‘वमनं पटिपन्नानं, फलट्ठानं विरेचनं;
ओसधं फललाभीनं, पुञ्ञक्खेत्तं गवेसिनं.
‘‘सासनेन विरुद्धानं, विसं हलाहलं यथा;
आसीविसो दिट्ठविसो [दट्ठविसो (स्या. अट्ठ.)], एवं झापेति तं नरं.
‘‘सकिं ¶ पीतं हलाहलं, उपरुन्धति जीवितं;
सासनेन विरुज्झित्वा, कप्पकोटिम्हि डय्हति.
‘‘खन्तिया अविहिंसाय, मेत्तचित्तवताय च;
सदेवकं सो तारति, तस्मा ते अविराधिया [अविरोधियो (सी.), ते अविरोधिया (स्या.)].
‘‘लाभालाभे न सज्जन्ति, सम्माननविमानने;
पथवीसदिसा बुद्धा, तस्मा ते न विराधिया [ते न विरोधिया (सी. स्या.)].
‘‘देवदत्ते ¶ च वधके, चोरे अङ्गुलिमालके;
राहुले धनपाले च, सब्बेसं समको मुनि.
‘‘एतेसं ¶ पटिघो नत्थि, रागोमेसं न विज्जति;
सब्बेसं समको बुद्धो, वधकस्सोरसस्स च.
‘‘पन्थे ¶ दिस्वान कासावं, छड्डितं मीळ्हमक्खितं;
सिरस्मिं अञ्जलिं कत्वा, वन्दितब्बं इसिद्धजं.
‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता;
धजेनानेन सुज्झन्ति, तस्मा एते नमस्सिया.
‘‘सत्थुकप्पं सुविनयं, धारेमि हदयेनहं;
नमस्समानो विनयं, विहरिस्सामि सब्बदा.
‘‘विनयो आसयो मय्हं, विनयो ठानचङ्कमं;
कप्पेमि विनये वासं, विनयो मम गोचरो.
‘‘विनये पारमिप्पत्तो, समथे चापि कोविदो;
उपालि तं महावीर, पादे वन्दति सत्थुनो.
‘‘सो ¶ अहं विचरिस्सामि, गामा गामं पुरा पुरं;
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपालि थेरो इमा गाथायो अभासित्थाति.
उपालित्थेरस्सापदानं छट्ठं.
३-७. अञ्ञासिकोण्डञ्ञत्थेरअपदानं
‘‘पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकं;
बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं.
‘‘यावता ¶ बोधिया मूले, यक्खा सब्बे समागता;
सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्जलीकता.
‘‘सब्बे ¶ ¶ देवा तुट्ठमना, आकासे सञ्चरन्ति ते;
बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो.
‘‘तेसं ¶ हासपरेतानं, महानादो अवत्तथ;
किलेसे झापयिस्साम, सम्मासम्बुद्धसासने.
‘‘देवानं गिरमञ्ञाय, वाचासभिमुदीरिहं;
हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
देवसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहं;
इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं.
‘‘‘तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि;
तमहं कित्तयिस्सामि, सुणोथ मम भासतो.
‘‘‘तिंसकप्पसहस्सानि [तिंसमत्ते कप्पसगस्से (स्या. क.)], देवरज्जं करिस्सति;
सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति.
‘‘‘देवलोका चवित्वान, मनुस्सत्तं गमिस्सति;
सहस्सधा चक्कवत्ती, तत्थ रज्जं करिस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;
अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति.
‘‘‘ततो सत्तमके वस्से, बुद्धो सच्चं कथेस्सति;
कोण्डञ्ञो नाम नामेन, पठमं सच्छिकाहिति’.
‘‘निक्खन्तेनानुपब्बजिं ¶ , पधानं सुकतं मया;
किलेसे झापनत्थाय, पब्बजिं अनगारियं.
‘‘अभिगन्त्वान सब्बञ्ञू, बुद्धो लोके सदेवके;
इसिनामे मिगारञ्ञे [इमिना मे महारञ्ञं (स्या.), इमिना मे मिगारञ्ञं (क.)], अमतभेरिमाहनि.
‘‘सो ¶ ¶ दानि पत्तो अमतं, सन्तिपदमनुत्तरं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अञ्ञासिकोण्डञ्ञो [अञ्ञातकोण्डञ्ञो (सी.), अञ्ञा कोण्डञ्ञो (स्या.)] थेरो इमा
गाथायो अभासित्थाति.
अञ्ञासिकोण्डञ्ञत्थेरस्सापदानं सत्तमं.
३-८. पिण्डोलभारद्वाजत्थेरअपदानं
‘‘पदुमुत्तरो नाम जिनो, सयम्भू अग्गपुग्गलो;
पुरतो हिमवन्तस्स, चित्तकूटे वसी तदा.
‘‘अभीतरूपो तत्थासिं, मिगराजा चतुक्कमो;
तस्स सद्दं सुणित्वान, विक्खम्भन्ति बहुज्जना.
‘‘सुफुल्लं पदुमं गय्ह, उपगच्छिं नरासभं;
वुट्ठितस्स समाधिम्हा, बुद्धस्स अभिरोपयिं.
‘‘चातुद्दिसं ¶ नमस्सित्वा, बुद्धसेट्ठं नरुत्तमं;
सकं चित्तं पसादेत्वा, सीहनादं नदिं अहं [तदा (स्या.)].
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
सकासने निसीदित्वा, इमा गाथा अभासथ.
‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;
आगतो वदतं सेट्ठो, धम्मं सोस्साम तं मयं.
‘‘‘तेसं हासपरेतानं, पुरतो लोकनायको;
मम सद्दं [कम्मं (?)] पकित्तेसि, दीघदस्सी महामुनि’.
‘‘येनिदं पदुमं दिन्नं, सीहनादो च नादितो;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘इतो ¶ अट्ठमके कप्पे, चक्कवत्ती भविस्सति;
सत्तरतनसम्पन्नो चतुदीपम्हि इस्सरो.
‘‘‘कारयिस्सति इस्सरियं [इस्सरं (स्या. क.)], महिया चतुसट्ठिया;
पदुमो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘कप्पसतसहस्सम्हि ¶ ¶ , ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘पकासिते पावचने, ब्रह्मबन्धु भविस्सति;
ब्रह्मञ्ञा अभिनिक्खम्म, पब्बजिस्सति तावदे’.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘विजने ¶ पन्तसेय्यम्हि, वाळमिगसमाकुले;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पिण्डोलभारद्वाजो थेरो इमा गाथायो अभासित्थाति.
पिण्डोलभारद्वाजत्थेरस्सापदानं अट्ठमं.
३-९. खदिरवनियरेवतत्थेरअपदानं
‘‘गङ्गा भागीरथी नाम, हिमवन्ता पभाविता;
कुतित्थे नाविको आसिं, ओरिमे च तरिं [ओरिमं च तरे (स्या.)] अहं.
‘‘पदुमुत्तरो नायको, सम्बुद्धो द्विपदुत्तमो;
वसी सतसहस्सेहि, गङ्गातीरमुपागतो [पुब्बे मय्हं सुतं आसि,§‘‘पदुमुत्तरनायको; वसीसतसहस्सेहि, गङ्गासोतं तरिस्सति‘‘; (सी.)].
‘‘बहू नावा समानेत्वा, वड्ढकीहि [चम्मकेहि (क.)] सुसङ्खतं;
नावाय [नावानं (क.)] छदनं कत्वा, पटिमानिं नरासभं.
‘‘आगन्त्वान ¶ च सम्बुद्धो, आरूहि तञ्च नावकं;
वारिमज्झे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘यो सो तारेसि सम्बुद्धं, सङ्घञ्चापि अनासवं;
तेन चित्तप्पसादेन, देवलोके रमिस्सति.
‘‘‘निब्बत्तिस्सति ते ब्यम्हं, सुकतं नावसण्ठितं;
आकासे पुप्फछदनं, धारयिस्सति सब्बदा.
‘‘‘अट्ठपञ्ञासकप्पम्हि ¶ , तारको [तारणो (स्या.)] नाम खत्तियो;
चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.
‘‘‘सत्तपञ्ञासकप्पम्हि ¶ ¶ , चम्मको [चम्पको (सी.), चम्बको (स्या.)] नाम खत्तियो;
उग्गच्छन्तोव सूरियो, जोतिस्सति महब्बलो.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;
रेवतो नाम नामेन, ब्रह्मबन्धु भविस्सति.
‘‘‘अगारा निक्खमित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, सासने पब्बजिस्सति.
‘‘‘सो पच्छा पब्बजित्वान, युत्तयोगो विपस्सको;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘वीरियं [विरियं (सी. स्या.)] मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;
सुमुत्तो सरवेगोव, किलेसे झापयी मम.
‘‘ततो मं वननिरतं, दिस्वा लोकन्तगू मुनि;
वनवासिभिक्खूनग्गं, पञ्ञपेसि महामति.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा खदिरवनियो रेवतो थेरो इमा गाथायो अभासित्थाति.
खदिरवनियरेवतत्थेरस्सापदानं नवमं.
३-१०. आनन्दत्थेरअपदानं
‘‘आरामद्वारा ¶ निक्खम्म, पदुमुत्तरो महामुनि;
वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं.
‘‘सतसहस्सं ते धीरा, छळभिञ्ञा महिद्धिका;
परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी [अनुपायिनी (स्या. क.)].
‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमं;
सुचारुरूपं दिस्वान, वित्ति मे उदपज्जथ.
‘‘ओरुय्ह ¶ हत्थिखन्धम्हा, उपगच्छिं नरासभं;
रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं.
‘‘मम ¶ सङ्कप्पमञ्ञाय, पदुमुत्तरो महाइसि;
तं कथं ठपयित्वान, इमा गाथा अभासथ.
‘‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितं;
तमहं कित्तयिस्सामि, सुणोथ मम भासतो.
‘‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘‘चतुत्तिंसतिक्खत्तुञ्च, देवरज्जं करिस्सति;
बलाधिपो अट्ठसतं, वसुधं आवसिस्सति.
‘‘‘अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, महिया कारयिस्सति.
‘‘‘कप्पसतसहस्सम्हि ¶ , ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘सक्यानं ¶ कुलकेतुस्स, ञातिबन्धु भविस्सति;
आनन्दो नाम नामेन, उपट्ठाको महेसिनो.
‘‘‘आतापी निपको चापि, बाहुसच्चे सुकोविदो;
निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘सन्ति आरञ्ञका नागा, कुञ्जरा सट्ठिहायना;
तिधापभिन्ना मातङ्गा, ईसादन्ता उरूळ्हवा.
‘‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका;
सब्बे ते बुद्धनागस्स, न होन्तु पणिधिम्हि ते’ [न होन्ति परिविम्भिता (स्या.), न होन्ति पणिधिम्हि ते (क.)].
‘‘आदियामे नमस्सामि, मज्झिमे अथ पच्छिमे;
पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.
‘‘आतापी निपको चापि, सम्पजानो पतिस्सतो;
सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो.
‘‘सतसहस्सितो ¶ कप्पे, यं कम्ममभिनीहरिं;
ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला [ठितो सद्धम्ममाचलो (सी.), ठिता सद्धा महप्फला (स्या.)].
‘‘स्वागतं ¶ वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आनन्दो थेरो इमा गाथायो अभासित्थाति.
आनन्दत्थेरस्सापदानं दसमं.
तस्सुद्दानं –
बुद्धो ¶ पच्चेकबुद्धो च, सारिपुत्तो च कोलितो;
कस्सपो अनुरुद्धो च, पुण्णत्थेरो उपालि च.
अञ्ञासिकोण्डञ्ञो पिण्डोलो, रेवतानन्दपण्डितो;
छसतानि च पञ्ञास, गाथायो सब्बपिण्डिता.
अपदाने बुद्धवग्गो पठमो.