📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

थेरापदानपाळि

(पठमो भागो)

१. बुद्धवग्गो

१. बुद्धअपदानं

.

तथागतं जेतवने वसन्तं, अपुच्छि वेदेहमुनी नतङ्गो;

‘‘सब्बञ्ञुबुद्धा किर नाम होन्ति, भवन्ति ते हेतुभि केहि वीर’’.

.

तदाह सब्बञ्ञुवरो महेसी, आनन्दभद्दं मधुरस्सरेन;

‘‘ये पुब्बबुद्धेसु [सब्बबुद्धेसु (स्या.)] कताधिकारा, अलद्धमोक्खा जिनसासनेसु.

.

‘‘तेनेव सम्बोधिमुखेन धीरा, अज्झासयेनापि महाबलेन;

पञ्ञाय तेजेन सुतिक्खपञ्ञा, सब्बञ्ञुभावं अनुपापुणन्ति.

.

‘‘अहम्पि पुब्बबुद्धेसु, बुद्धत्तमभिपत्थयिं,

मनसायेव हुत्वान, धम्मराजा असङ्खिया.

.

‘‘अथ बुद्धापदानानि, सुणाथ सुद्धमानसा;

तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया.

.

‘‘सम्बोधिं बुद्धसेट्ठानं, ससङ्घे लोकनायके;

दसङ्गुली नमस्सित्वा, सिरसा अभिवादयिं [अभिवादये (स्या.)].

.

‘‘यावता बुद्धखेत्तेसु, रतना विज्जन्तिसङ्खिया;

आकासट्ठा च भूमट्ठा [भुम्मट्ठा (सी. स्या.)], मनसा सब्बमाहरिं.

.

‘‘तत्थ रूपियभूमियं, पासादं मापयिं अहं;

नेकभुम्मं रतनमयं, उब्बिद्धं नभमुग्गतं.

.

‘‘विचित्तथम्भं सुकतं, सुविभत्तं महारहं;

कनकमयसङ्घाटं, कोन्तच्छत्तेहि मण्डितं.

१०.

‘‘पठमा वेळुरिया भूमि, विमलब्भसमा सुभा;

नळिनजलजाकिण्णा, वरकञ्चनभूमिया.

११.

‘‘पवाळंसा पवाळवण्णा, काचि लोहितका सुभा;

इन्दगोपकवण्णाभा, भूमि ओभासती दिसा.

१२.

‘‘सुविभत्ता घरमुखा, निय्यूहा सीहपञ्जरा;

चतुरो वेदिका जाला, गन्धावेळा मनोरमा.

१३.

‘‘नीला पीता लोहितका, ओदाता सुद्धकाळका;

कूटागारवरूपेता, सत्तरतनभूसिता.

१४.

‘‘ओलोकमया पदुमा, वाळविहङ्गसोभिता;

नक्खत्ततारकाकिण्णा, चन्दसूरेहि [चन्दसुरियेहि (सी. स्या.)] मण्डिता.

१५.

‘‘हेमजालेन सञ्छन्ना, सोण्णकिङ्किणिकायुता;

वातवेगेन कूजन्ति, सोण्णमाला मनोरमा.

१६.

‘‘मञ्जेट्ठकं लोहितकं, पीतकं हरिपिञ्जरं;

नानारङ्गेहि सम्पीतं [संचित्तं (स्या.)], उस्सितद्धजमालिनी [मालिनिं (सी.)].

१७.

‘‘न नं [नाना (सी. स्या.)] बहूनेकसता, फलिका रजतामया;

मणिमया लोहितङ्गा, मसारगल्लमया तथा;

नानासयनविचित्ता, सण्हकासिकसन्थता.

१८.

‘‘कम्पला दुकूला चीना, पट्टुण्णा पण्डुपावुरा;

विविधत्थरणं सब्बं, मनसा पञ्ञपेसहं.

१९.

‘‘तासु तास्वेव भूमीसु, रतनकूटलङ्कतं;

मणिवेरोचना उक्का, धारयन्ता सुतिट्ठरे.

२०.

‘‘सोभन्ति एसिका थम्भा, सुभा कञ्चनतोरणा;

जम्बोनदा सारमया, अथो रजतमयापि च.

२१.

‘‘नेका सन्धी सुविभत्ता, कवाटग्गळचित्तिता;

उभतो पुण्णघटानेका, पदुमुप्पलसंयुता.

२२.

‘‘अतीते सब्बबुद्धे च, ससङ्घे लोकनायके;

पकतिवण्णरूपेन, निम्मिनित्वा ससावके.

२३.

‘‘तेन द्वारेन पविसित्वा, सब्बे बुद्धा ससावका;

सब्बसोण्णमये पीठे, निसिन्ना अरियमण्डला.

२४.

‘‘ये च एतरहि अत्थि, बुद्धा लोके अनुत्तरा;

अतीते वत्तमाना च, भवनं सब्बे समाहरिं.

२५.

‘‘पच्चेकबुद्धेनेकसते, सयम्भू अपराजिते;

अतीते वत्तमाने च, भवनं सब्बे समाहरिं.

२६.

‘‘कप्परुक्खा बहू अत्थि, ये दिब्बा ये च मानुसा;

सब्बं दुस्सं समाहन्ता, अच्छादेमि तिचीवरं.

२७.

‘‘खज्जं भोज्जं सायनीयं, सम्पन्नं पानभोजनं;

मणिमये सुभे पत्ते, संपूरेत्वा अदासहं.

२८.

‘‘दिब्बवत्थसमा हुत्वा, मट्ठा [मट्टा (सी.)] चीवरसंयुता;

मधुरा सक्खरा चेव, तेला च मधुफाणिता.

२९.

‘‘तप्पिता परमन्नेन, सब्बे ते अरियमण्डला;

रतनगब्भं पविसित्वा, केसरीव गुहासया.

३०.

‘‘महारहम्हि सयने, सीहसेय्यमकप्पयुं;

सम्पजाना समुट्ठाय, सयने [सेय्ये (स्या.)] पल्लङ्कमाभुजुं.

३१.

‘‘गोचरं सब्बबुद्धानं, झानरतिसमप्पिता;

अञ्ञे धम्मानि देसेन्ति, अञ्ञे कीळन्ति इद्धिया.

३२.

‘‘अञ्ञे अभिञ्ञा अप्पेन्ति, अभिञ्ञा वसिभाविता;

विकुब्बना विकुब्बन्ति, अञ्ञेनेकसहस्सियो.

३३.

‘‘बुद्धापि बुद्धे पुच्छन्ति, विसयं सब्बञ्ञुमालयं;

गम्भीरं निपुणं ठानं, पञ्ञाय विनिबुज्झरे.

३४.

‘‘सावका बुद्धे पुच्छन्ति, बुद्धा पुच्छन्ति सावके;

अञ्ञमञ्ञञ्च पुच्छित्वा [पुच्छन्ति (सी. स्या.)], अञ्ञोञ्ञं ब्याकरोन्ति ते.

३५.

‘‘बुद्धा पच्चेकबुद्धा च, सावका परिचारका;

एवं सकाय रतिया, पासादेभिरमन्ति ते.

३६.

‘‘छत्ता तिट्ठन्तु रतना, कञ्चनावेळपन्तिका;

मुत्ताजालपरिक्खित्ता, सब्बे धारेन्तु [धारेन्ति (क.)] मत्थके.

३७.

‘‘भवन्तु चेळविताना, सोण्णतारकचित्तिता;

विचित्तमल्यवितता, सब्बे धारेन्तु मत्थके.

३८.

‘‘वितता मल्यदामेहि, गन्धदामेहि सोभिता;

दुस्सदामपरिकिण्णा, रतनदामभूसिता.

३९.

‘‘पुप्फाभिकिण्णा सुचित्ता, सुरभिगन्धभूसिता;

गन्धपञ्चङ्गुलिकता [गन्धपञ्चङ्गुलं कता (अट्ठ.)], हेमच्छदनछादिता.

४०.

‘‘चतुद्दिसा पोक्खरञ्ञो, पदुमुप्पलसन्थता;

सोवण्णरूपा खायन्तु, पद्मंरेणुरजुग्गता.

४१.

‘‘पुप्फन्तु पादपा सब्बे, पासादस्स समन्ततो;

सयञ्च पुप्फा मुञ्चित्वा, गन्त्वा भवनमोकिरुं.

४२.

‘‘सिखिनो तत्थ नच्चन्तु, दिब्बहंसा पकूजरे;

करवीका च गायन्तु, दिजसङ्घा समन्ततो.

४३.

‘‘भेरियो सब्बा वज्जन्तु, वीणा सब्बा रसन्तु [रवन्तु (सी. स्या.)] ता;

सब्बा सङ्गीति वत्तन्तु, पासादस्स समन्ततो.

४४.

‘‘यावता बुद्धखेत्तम्हि, चक्कवाळे ततो परे;

महन्ता जोतिसम्पन्ना, अच्छिन्ना रतनामया.

४५.

‘‘तिट्ठन्तु सोण्णपल्लङ्का, दीपरुक्खा जलन्तु ते;

भवन्तु एकपज्जोता, दससहस्सिपरम्परा.

४६.

‘‘गणिका लासिका चेव, नच्चन्तु अच्छरागणा;

नानारङ्गा पदिस्सन्तु, पासादस्स समन्ततो.

४७.

‘‘दुमग्गे पब्बतग्गे वा, सिनेरुगिरिमुद्धनि;

उस्सापेमि धजं सब्बं, विचित्तं पञ्चवण्णिकं.

४८.

‘‘नरा नागा च गन्धब्बा, सब्बे देवा उपेन्तु ते;

नमस्सन्ता पञ्जलिका, पासादं परिवारयुं.

४९.

‘‘यं किञ्चि कुसलं कम्मं, कत्तब्बं किरियं मम;

कायेन वाचा मनसा, तिदसे सुकतं कतं.

५०.

‘‘ये सत्ता सञ्ञिनो अत्थि, ये च सत्ता असञ्ञिनो;

कतं पुञ्ञफलं मय्हं, सब्बे भागी भवन्तु ते.

५१.

‘‘येसं कतं सुविदितं, दिन्नं पुञ्ञफलं मया;

ये च तत्थ [तस्मिं (सी. क.)] न जानन्ति, देवा गन्त्वा निवेदयुं.

५२.

‘‘सब्बलोकम्हि [सब्बे लोकम्हि (स्या. क.)] ये सत्ता, जीवन्ताहारहेतुका;

मनुञ्ञं भोजनं सब्बं [सब्बे (स्या.)], लभन्तु मम चेतसा.

५३.

‘‘मनसा दानं मया दिन्नं, मनसा पसादमावहिं;

पूजिता सब्बसम्बुद्धा, पच्चेका जिनसावका.

५४.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

५५.

‘‘दुवे भवे पजानामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न जानामि, मनसा पत्थनाफलं.

५६.

‘‘देवानं अधिको होमि, भवामि मनुजाधिपो;

रूपलक्खणसम्पन्नो, पञ्ञाय असमो भवे.

५७.

‘‘भोजनं विविधं सेट्ठं, रतनञ्च अनप्पकं;

विविधानि च वत्थानि, नभा [नभसा (स्या.)] खिप्पं उपेन्ति मं.

५८.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, दिब्बा भक्खा उपेन्ति मं.

५९.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, रतना सब्बे उपेन्ति मं.

६०.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, सब्बे गन्धा उपेन्ति मं.

६१.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं [यत्थ (स्या.), यञ्ञं (क.)] हत्थं पसारेमि, सब्बे याना उपेन्ति मं.

६२.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, सब्बे माला उपेन्ति मं.

६३.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, अलङ्कारा उपेन्ति मं.

६४.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, सब्बा कञ्ञा उपेन्ति मं.

६५.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, मधुसक्खरा उपेन्ति मं.

६६.

‘‘पथब्या पब्बते चेव, आकासे उदके वने;

यं यं हत्थं पसारेमि, सब्बे खज्जा उपेन्ति मं.

६७.

‘‘अधने अद्धिक [अद्धिके (स्या.)] जने, याचके च पथाविनो;

ददामिहं [ददामिह (सी.) ददामि तं (स्या.)] दानवरं, सम्बोधिवरपत्तिया.

६८.

‘‘नादेन्तो पब्बतं सेलं, गज्जेन्तो बहलं गिरिं;

सदेवकं हासयन्तो, बुद्धो लोके भवामहं.

६९.

‘‘दिसा दसविधा लोके, यायतो नत्थि अन्तकं;

तस्मिञ्च दिसाभागम्हि, बुद्धखेत्ता असङ्खिया.

७०.

‘‘पभा पकित्तिता मय्हं, यमका रंसिवाहना;

एत्थन्तरे रंसिजालं, आलोको विपुलो भवे.

७१.

‘‘एत्तके लोकधातुम्हि, सब्बे पस्सन्तु मं जना;

सब्बे मं अनुवत्तन्तु, याव ब्रह्मनिवेसनं [सब्बेव सुमना होन्तु, सब्बे मं अनुवत्तरे (सी. स्या.)].

७२.

‘‘विसिट्ठमधुनादेन, अमतभेरिमाहनिं;

एत्थन्तरे जना सब्बे, सुणन्तु मधुरं गिरं.

७३.

‘‘धम्ममेघेन वस्सन्ते, सब्बे होन्तु अनासवा;

येत्थ पच्छिमका सत्ता, सोतापन्ना भवन्तु ते.

७४.

‘‘दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो;

नेक्खम्मपारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

७५.

‘‘पण्डिते परिपुच्छित्वा, कत्वा वीरियमुत्तमं;

खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

७६.

‘‘कत्वा दळ्हमधिट्ठानं, सच्चपारमि पूरिय;

मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

७७.

‘‘लाभालाभे सुखे दुक्खे, सम्माने चावमानने [सम्माने च विमानने (क.) सम्मानने विमानने (स्या.)];

सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं.

७८.

‘‘कोसज्जं भयतो दिस्वा, वीरियं चापि खेमतो;

आरद्धवीरिया होथ, एसा बुद्धानुसासनी.

७९.

‘‘विवादं भयतो दिस्वा, अविवादञ्च खेमतो;

समग्गा सखिला होथ, एसा बुद्धानुसासनी.

८०.

‘‘पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.

८१.

‘‘समागता बहू बुद्धा, अरहन्ता [अरहन्तो (स्या.)] च सब्बसो;

सम्बुद्धे अरहन्ते च, वन्दमाना नमस्सथ.

८२.

‘‘एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;

अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’’.

इत्थं सुदं भगवा अत्तनो बुद्धचरियं सम्भावयमानो बुद्धापदानियं [बुद्धचरियं (सी.) बुद्धचरितं (स्या.)] नाम धम्मपरियायं अभासित्थाति.

बुद्धापदानं समत्तं.

२. पच्चेकबुद्धअपदानं

अथ पच्चेकबुद्धापदानं सुणाथ –

८३.

‘‘तथागतं जेतवने वसन्तं, अपुच्छि वेदेहमुनी नतङ्गो;

‘पच्चेकबुद्धा किर नाम होन्ति, भवन्ति ते हेतुभि केहि वीर’ [धीर (सी.) धीरा (स्या.)].

८४.

‘‘तदाह सब्बञ्ञुवरो महेसी, आनन्दभद्दं मधुरस्सरेन;

‘ये पुब्बबुद्धेसु [सब्बबुद्धेसु (स्या. क.)] कताधिकारा, अलद्धमोक्खा जिनसासनेसु.

८५.

‘‘‘तेनेव संवेगमुखेन धीरा, विनापि बुद्धेहि सुतिक्खपञ्ञा;

आरम्मणेनापि परित्तकेन, पच्चेकबोधिं अनुपापुणन्ति.

८६.

‘‘‘सब्बम्हि लोकम्हि ममं ठपेत्वा, पच्चेकबुद्धेहि समोव नत्थि;

तेसं इमं वण्णपदेसमत्तं, वक्खामहं साधु महामुनीनं.

८७.

‘‘‘सयमेव बुद्धानं महाइसीनं, साधूनि वाक्यानि मधूव [मधुंव (सी.)] खुद्दं;

अनुत्तरं भेसजं पत्थयन्ता, सुणाथ सब्बेसु पसन्नचित्ता.

८८.

‘‘‘पच्चेकबुद्धानं समागतानं, परम्परं ब्याकरणानि यानि;

आदीनवो यञ्च विरागवत्थुं, यथा च बोधिं अनुपापुणिंसु.

८९.

‘‘‘सरागवत्थूसु विरागसञ्ञी, रत्तम्हि लोकम्हि विरत्तचित्ता;

हित्वा पपञ्चे जितफन्दितानि [विदिय फन्दितानि (सी.) जितबन्धितानि (क.)], तथेव बोधिं अनुपापुणिंसु.

९०.

‘‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;

मेत्तेन चित्तेन हितानुकम्पी, एको चरे खग्गविसाणकप्पो.

९१.

‘‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;

न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो.

९२.

‘‘‘संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति;

आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

९३.

‘‘‘मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;

एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो.

९४.

‘‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;

वंसे कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो.

९५.

‘‘‘मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;

विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

९६.

‘‘‘आमन्तना होति सहायमज्झे, वासे च [वासे (सी. स्या.) सुत्तनिपातेपि ‘‘च‘‘कारो नत्थि] ठाने गमने चारिकाय;

अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

९७.

‘‘‘खिड्डा रती होति सहायमज्झे, पुत्तेसु पेमं विपुलञ्च होति;

पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो.

९८.

‘‘‘चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो.

९९.

‘‘‘दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;

अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो.

१००.

‘‘‘ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो;

छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो.

१०१.

‘‘‘सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;

अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.

१०२.

‘‘‘नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;

राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.

१०३.

‘‘‘अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;

एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो.

१०४.

‘‘‘दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि;

सङ्घट्टमानानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो.

१०५.

‘‘‘एवं दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्जना वा;

एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

१०६.

‘‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.

१०७.

‘‘‘ईती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;

एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.

१०८.

‘‘‘सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे [डंससिरिंसपे (सी. स्या.)] च;

सब्बानिपेतानि अभिब्भवित्वा [अभिसंभवित्वा (सुत्तनिपाते)], एको चरे खग्गविसाणकप्पो.

१०९.

‘‘‘नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;

यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो.

११०.

‘‘‘अट्ठानतं सङ्गणिकारतस्स, यं फस्सये [फुस्सये (स्या.)] सामयिकं विमुत्तिं;

आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो.

१११.

‘‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;

उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो.

११२.

‘‘‘निल्लोलुपो निक्कुहो निप्पिपासो, निम्मक्ख [निम्मक्खो (स्या.)] निद्धन्तकसावमोहो;

निरासयो [निरासासो (क.)] सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो.

११३.

‘‘‘पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;

सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.

११४.

‘‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;

अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो.

११५.

‘‘‘खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;

विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो.

११६.

‘‘‘पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;

हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो.

११७.

‘‘‘सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेवेत्थ भिय्यो;

गळो [गाहो (सी.) कण्डो (स्या.) गाळ्हो (क.)] एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो.

११८.

‘‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;

अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो.

११९.

‘‘‘ओक्खित्तचक्खू न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;

अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो.

१२०.

‘‘‘ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो;

कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो.

१२१.

‘‘‘रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;

कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो.

१२२.

‘‘‘पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;

अनिस्सितो छेज्ज सिनेहदोसं, एको चरे खग्गविसाणकप्पो.

१२३.

‘‘‘विपिट्ठिकत्वान सुखञ्च दुक्खं, पुब्बेव सोमनस्सदोमनस्सं;

लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो.

१२४.

‘‘‘आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;

दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो.

१२५.

‘‘‘पटिसल्लानं झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी;

आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो.

१२६.

‘‘‘तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;

सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो.

१२७.

‘‘‘सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;

पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो.

१२८.

‘‘‘सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;

सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो.

१२९.

‘‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;

सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो.

१३०.

‘‘‘रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;

असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो.

१३१.

‘‘‘भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;

अत्तत्थपञ्ञा असुचीमनुस्सा, एको चरे खग्गविसाणकप्पो.

१३२.

‘‘‘विसुद्धसीला सुविसुद्धपञ्ञा, समाहिता जागरियानुयुत्ता;

विपस्सका धम्मविसेसदस्सी, मग्गङ्गबोज्झङ्गगते विजञ्ञा.

१३३.

‘‘‘सुञ्ञप्पणिधिञ्च तथानिमित्तं [सुञ्ञतप्पणीहितञ्चानिमित्तं (सी.)], आसेवयित्वा जिनसासनम्हि;

ये सावकत्तं न वजन्ति धीरा, भवन्ति पच्चेकजिना सयम्भू.

१३४.

‘‘‘महन्तधम्मा बहुधम्मकाया, चित्तिस्सरा सब्बदुक्खोघतिण्णा;

उदग्गचित्ता परमत्थदस्सी, सीहोपमा खग्गविसाणकप्पा.

१३५.

‘‘‘सन्तिन्द्रिया सन्तमना समाधी, पच्चन्तसत्तेसु पतिप्पचारा [पच्चत्तगम्भीरमतप्पचारा (सी.)];

दीपा परत्थ इध विज्जलन्ता, पच्चेकबुद्धा सततं हितामे.

१३६.

‘‘‘पहीनसब्बावरणा जनिन्दा, लोकप्पदीपा घनकञ्चनाभा;

निस्संसयं लोकसुदक्खिणेय्या, पच्चेकबुद्धा सततप्पितामे.

१३७.

‘‘‘पच्चेकबुद्धानं सुभासितानि, चरन्ति लोकम्हि सदेवकम्हि;

सुत्वा तथा ये न करोन्ति बाला, चरन्ति दुक्खेसु पुनप्पुनं ते.

१३८.

‘‘‘पच्चेकबुद्धानं सुभासितानि, मधुं यथा खुद्दमवस्सवन्तं;

सुत्वा तथा ये पटिपत्तियुत्ता, भवन्ति ते सच्चदसा सपञ्ञा’.

१३९.

‘‘पच्चेकबुद्धेहि जिनेहि भासिता, कथा [गाथा (सी. स्या.)] उळारा अभिनिक्खमित्वा;

ता सक्यसीहेन नरुत्तमेन, पकासिता धम्मविजाननत्थं.

१४०.

‘‘लोकानुकम्पाय इमानि तेसं, पच्चेकबुद्धान विकुब्बितानि;

संवेगसङ्गमतिवड्ढनत्थं, सयम्भुसीहेन पकासितानी’’ति.

पच्चेकबुद्धापदानं समत्तं.

३-१. सारिपुत्तत्थेरअपदानं

अथ थेरापदानं सुणाथ –

१४१.

‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

१४२.

‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;

सुसुद्धपुळिनाकिण्णा, अविदूरे ममस्समं.

१४३.

‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका;

सन्दती नदिका तत्थ, सोभयन्ता ममस्समं.

१४४.

‘‘कुम्भीला मकरा चेत्थ, सुसुमारा [सुंसुमारा (सी. स्या. )] च कच्छपा;

चरन्ति नदिया तत्थ, सोभयन्ता ममस्समं.

१४५.

‘‘पाठीना पावुसा मच्छा, बलजा [वजला (सी. स्या.) जलजा (पी.)] मुञ्जरोहिता;

वग्गळा [वग्गुला (सी.) वग्गुळा (स्या.) मग्गुरा (थेरगाथा)] पपतायन्ता, सोभयन्ति [पपतायन्ति, सोभयन्ता (क.)] ममस्समं.

१४६.

‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा;

उभतो अभिलम्बन्ता, सोभयन्ति [अभिलम्बन्ति सोभयन्ता (क.)] ममस्समं.

१४७.

‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका [सिन्दुवारिका (बहूसु)];

दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.

१४८.

‘‘चम्पका सळला नीपा [निम्बा (क.)], नागपुन्नागकेतका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.

१४९.

‘‘अतिमुत्ता असोका च, भगिनीमाला च पुप्फिता;

अङ्कोला बिम्बिजाला [बिम्बजाला (क.)] च, पुप्फिता मम अस्समे.

१५०.

‘‘केतका कन्दलि [कदली (स्या.)] चेव, गोधुका तिणसूलिका;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

१५१.

‘‘कणिकारा कण्णिका च, असना अज्जुना बहू;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

१५२.

‘‘पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

१५३.

‘‘उद्धालका च कुटजा, कदम्बा वकुला बहू;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

१५४.

‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो;

गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते.

१५५.

‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी;

अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा.

१५६.

‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुलाळियो;

सिंघाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा.

१५७.

‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा.

१५८.

‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;

संगुला मग्गुरा [मङ्गुरा (सी. क.)] चेव, वसन्ति तळाके तदा.

१५९.

‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा;

ओगुहा [ओगाहा (स्या.)] अजगरा च, वसन्ति तळाके तदा.

१६०.

‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;

कोकिला सुकसाळिका, उपजीवन्ति तं सरं.

१६१.

‘‘कुक्कुत्थका कुळीरका, वने पोक्खरसातका;

दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं.

१६२.

‘‘हंसा कोञ्चा मयूरा च, कोकिला तम्बचूळका [तम्बचूळिका (सी.)];

पम्पका जीवंजीवा च, उपजीवन्ति तं सरं.

१६३.

‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू;

महाकाळा च सकुणा, उपजीवन्ति तं सरं.

१६४.

‘‘पसदा च वराहा च, चमरा गण्डका बहू [वका भेरण्डका बहू (सी. स्या.)];

रोहिच्चा सुकपोता [सुत्तपोता (स्या.)] च, उपजीवन्ति तं सरं.

१६५.

‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका;

तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं.

१६६.

‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका;

चेता च लुद्दका चेव, उपजीवन्ति तं सरं.

१६७.

‘‘तिन्दुकानि पियालानि, मधुका कासुमारयो [कासमारियो (स्या.)];

धुवं फलानि धारेन्ति, अविदूरे ममस्समं.

१६८.

‘‘कोसम्बा [कोसुम्भा (सी. स्या.)] सळला निम्बा [सळला नीपा (सी. स्या.) पनसा अम्बा (?)], सादुफलसमायुता;

धुवं फलानि धारेन्ति, अविदूरे ममस्समं.

१६९.

‘‘हरीतका आमलका, अम्बजम्बुविभीतका;

कोला भल्लातका बिल्ला, फलानि धारयन्ति ते.

१७०.

‘‘आलुवा च कळम्बा च, बिळालीतक्कळानि च;

जीवका सुतका चेव, बहुका मम अस्समे.

१७१.

‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता;

अच्छोदका सीतजला, सुपतित्था मनोरमा.

१७२.

‘‘पदुमुप्पलसञ्छन्ना , पुण्डरीकसमायुता;

मन्दालकेहि सञ्छन्ना, दिब्बगन्धो पवायति.

१७३.

‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने;

सुकते अस्समे रम्मे, विहरामि अहं तदा.

१७४.

‘‘सीलवा वतसम्पन्नो [वत्तसम्पन्नो (स्या.)], झायी झानरतो सदा;

पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो.

१७५.

‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहु;

सब्बेव ब्राह्मणा एते, जातिमन्तो यसस्सिनो.

१७६.

‘‘लक्खणे इतिहासे च, सनिघण्टुसकेटुभे;

पदका वेय्याकरणा, सधम्मे पारमिं गता.

१७७.

‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा;

पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता.

१७८.

‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा;

लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा.

१७९.

‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;

आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा.

१८०.

‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता;

अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा.

१८१.

‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया;

असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा.

१८२.

‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च;

वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा.

१८३.

‘‘रजनीये न रज्जन्ति, दुस्सनीये न दुस्सरे;

मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा.

१८४.

‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकं;

पथविं [पठविं (सी. स्या.)] ते पकम्पेन्ति, सारम्भेन दुरासदा.

१८५.

‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितं;

जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा.

१८६.

‘‘अञ्ञे गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं [पुब्बविदेहनं (स्या. क.)];

अञ्ञे च उत्तरकुरुं, एसनाय दुरासदा.

१८७.

‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते;

चतुवीससहस्सेहि, छादितं होति अम्बरं.

१८८.

‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च;

अस्मेन कोट्टिता केचि, पवत्तफलभोजना.

१८९.

‘‘उदकोरोहणा केचि, सायं पातो सुचीरता;

तोयाभिसेचनकरा, मम सिस्सा दुरासदा.

१९०.

‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;

गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा.

१९१.

‘‘पातोव सन्निपतित्वा, जटिला उग्गतापना;

लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा.

१९२.

‘‘एतेसं पक्कमन्तानं, महासद्दो पवत्तति;

अजिनचम्मसद्देन, मुदिता होन्ति देवता.

१९३.

‘‘दिसोदिसं पक्कमन्ति, अन्तलिक्खचरा इसी;

सके बलेनुपत्थद्धा, ते गच्छन्ति यदिच्छकं.

१९४.

‘‘पथवीकम्पका एते, सब्बेव नभचारिनो;

उग्गतेजा दुप्पसहा, सागरोव अखोभिया.

१९५.

‘‘ठानचङ्कमिनो केचि, केचि नेसज्जिका इसी;

पवत्तभोजना केचि, मम सिस्सा दुरासदा.

१९६.

‘‘मेत्ताविहारिनो एते, हितेसी सब्बपाणिनं;

अनत्तुक्कंसका सब्बे, न ते वम्भेन्ति कस्सचि.

१९७.

‘‘सीहराजावसम्भीता, गजराजाव थामवा;

दुरासदा ब्यग्घारिव, आगच्छन्ति ममन्तिके.

१९८.

‘‘विज्जाधरा देवता च, नागगन्धब्बरक्खसा;

कुम्भण्डा दानवा गरुळा, उपजीवन्ति तं सरं.

१९९.

‘‘ते जटाखारिभरिता, अजिनुत्तरवासना;

अन्तलिक्खचरा सब्बे, उपजीवन्ति तं सरं.

२००.

‘‘सदानुच्छविका [तदानुच्छविका (स्या. क.)] एते, अञ्ञमञ्ञं सगारवा;

चतुब्बीससहस्सानं, खिपितसद्दो न विज्जति.

२०१.

‘‘पादे पादं निक्खिपन्ता, अप्पसद्दा सुसंवुता;

उपसङ्कम्म सब्बेव [सब्बे ते (स्या.)], सिरसा वन्दरे ममं.

२०२.

‘‘तेहि सिस्सेहि परिवुतो, सन्तेहि च तपस्सिभि;

वसामि अस्समे तत्थ, झायी झानरतो अहं.

२०३.

‘‘इसीनं सीलगन्धेन, पुप्फगन्धेन चूभयं;

फलीनं फलगन्धेन, गन्धितो होति अस्समो.

२०४.

‘‘रत्तिन्दिवं न जानामि, अरति मे न विज्जति;

सके सिस्से ओवदन्तो, भिय्यो हासं लभामहं.

२०५.

‘‘पुप्फानं पुप्फमानानं, फलानञ्च विपच्चतं;

दिब्बगन्धा पवायन्ति, सोभयन्ता ममस्समं.

२०६.

‘‘समाधिम्हा वुट्ठहित्वा, आतापी निपको अहं;

खारिभारं गहेत्वान, वनं अज्झोगहिं अहं.

२०७.

‘‘उप्पाते सुपिने चापि, लक्खणेसु सुसिक्खितो;

पवत्तमानं [वत्तमानं (क.)] मन्तपदं, धारयामि अहं तदा.

२०८.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विवेककामो सम्बुद्धो, हिमवन्तमुपागमि.

२०९.

‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि;

पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.

२१०.

‘‘तमद्दसाहं सम्बुद्धं, सप्पभासं मनोरमं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

२११.

‘‘जलन्तं दीपरुक्खंव, विज्जुतं गगणे यथा;

सुफुल्लं सालराजंव, अद्दसं लोकनायकं.

२१२.

‘‘अयं नागो महावीरो, दुक्खस्सन्तकरो मुनि;

इमं दस्सनमागम्म, सब्बदुक्खा पमुच्चरे.

२१३.

‘‘दिस्वानाहं देवदेवं, लक्खणं उपधारयिं;

बुद्धो नु खो न वा बुद्धो, हन्द पस्सामि चक्खुमं.

२१४.

‘‘सहस्सारानि चक्कानि, दिस्सन्ति चरणुत्तमे;

लक्खणानिस्स दिस्वान, निट्ठं गच्छिं तथागते.

२१५.

‘‘सम्मज्जनिं गहेत्वान, सम्मज्जित्वानहं तदा;

अथ पुप्फे समानेत्वा, बुद्धसेट्ठं अपूजयिं.

२१६.

‘‘पूजयित्वान तं बुद्धं, ओघतिण्णमनासवं;

एकंसं अजिनं कत्वा, नमस्सिं लोकनायकं.

२१७.

‘‘येन ञाणेन सम्बुद्धो, विहरति [विहरित्थ (सी.), विहरेति (क.)] अनासवो;

तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो.

२१८.

‘‘‘समुद्धरसिमं [समुद्धरयिमं (स्या.)] लोकं, सयम्भू अमितोदय;

तव दस्सनमागम्म, कङ्खासोतं तरन्ति ते.

२१९.

‘‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं;

परायणो [परायनो (स्या. क.)] पतिट्ठा च, दीपो च द्विपदुत्तमो.

२२०.

‘‘‘सक्का समुद्दे उदकं, पमेतुं आळ्हकेन वा;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

२२१.

‘‘‘धारेतुं पथविं सक्का, ठपेत्वा तुलमण्डले;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का धरेतवे.

२२२.

‘‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

२२३.

‘‘‘महासमुद्दे उदकं, पथवी चाखिला जटं [पथविं चाखिलञ्जहे (स्या.)];

बुद्धञाणं उपादाय, उपमातो न युज्जरे.

२२४.

‘‘‘सदेवकस्स लोकस्स, चित्तं येसं पवत्तति;

अन्तोजालीकता [अन्तोजालगता (पी.)] एते, तव ञाणम्हि चक्खुम.

२२५.

‘‘‘येन ञाणेन पत्तोसि, केवलं बोधिमुत्तमं;

तेन ञाणेन सब्बञ्ञु, मद्दसी परतित्थिये’.

२२६.

‘‘इमा गाथा थवित्वान, सुरुचि नाम तापसो;

अजिनं पत्थरित्वान, पथवियं निसीदि सो.

२२७.

‘‘चुल्लासीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;

अच्चुगतो तावदेव, गिरिराजा पवुच्चति.

२२८.

‘‘ताव अच्चुग्गतो नेरु, आयतो वित्थतो च सो;

चुण्णितो अणुभेदेन, कोटिसतसहस्ससो [सहस्सियो (स्या. क.)].

२२९.

‘‘लक्खे ठपियमानम्हि, परिक्खयमगच्छथ;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

२३०.

‘‘सुखुमच्छिकेन जालेन, उदकं यो परिक्खिपे;

ये केचि उदके पाणा, अन्तोजालीकता सियुं.

२३१.

‘‘तथेव हि महावीर, ये केचि पुथुतित्थिया;

दिट्ठिगहनपक्खन्दा [पक्खन्ता (सी. स्या.)], परामासेन मोहिता.

२३२.

‘‘तव सुद्धेन ञाणेन, अनावरणदस्सिना;

अन्तोजालीकता एते, ञाणं ते नातिवत्तरे.

२३३.

‘‘भगवा तम्हि समये, अनोमदस्सी महायसो;

वुट्ठहित्वा समाधिम्हा, दिसं ओलोकयी जिनो.

२३४.

‘‘अनोमदस्सिमुनिनो, निसभो नाम सावको;

परिवुतो सतसहस्सेहि, सन्तचित्तेहि तादिभि.

२३५.

‘‘खीणासवेहि सुद्धेहि, छळभिञ्ञेहि झायिभि;

चित्तमञ्ञाय बुद्धस्स, उपेसि लोकनायकं.

२३६.

‘‘अन्तलिक्खे ठिता तत्थ, पदक्खिणमकंसु ते;

नमस्सन्ता पञ्जलिका, ओतरुं [ओरुहुं (स्या.)] बुद्धसन्तिके.

२३७.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसिदित्वा, सितं पातुकरी जिनो.

२३८.

‘‘वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो;

एकंसं चीवरं कत्वा, अपुच्छि लोकनायकं.

२३९.

‘‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;

न हि बुद्धा अहेतूहि, सितं पातुकरोन्ति ते’.

२४०.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

भिक्खुमज्झे निसीदित्वा, इमं गाथं अभासथ.

२४१.

‘‘‘यो मं पुप्फेन पूजेसि, ञाणञ्चापि अनुत्थवि;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

२४२.

‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;

सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.

२४३.

‘‘‘दससु लोकधातूसु, देवकाया महिद्धिका;

सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.

२४४.

‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

२४५.

‘‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;

उपट्ठिस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

२४६.

‘‘‘सोळसित्थिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

२४७.

‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

२४८.

‘‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति.

२४९.

‘‘‘सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं [असङ्खयं (स्या. क.) एवमुपरिपि].

२५०.

‘‘‘पच्छिमे भवसम्पत्ते [पच्छिमभवे सम्पत्ते (सी.)], मनुस्सत्तं गमिस्सति;

ब्राह्मणी सारिया नाम, धारयिस्सति कुच्छिना.

२५१.

‘‘‘मातुया नामगोत्तेन, पञ्ञायिस्सतियं नरो;

सारिपुत्तोति नामेन, तिक्खपञ्ञो भविस्सति.

२५२.

‘‘‘असीतिकोटी छड्डेत्वा, पब्बजिस्सतिकिञ्चनो;

गवेसन्तो सन्तिपदं, चरिस्सति महिं इमं.

२५३.

‘‘‘अप्परिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

२५४.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सारिपुत्तोति नामेन, हेस्सति अग्गसावको.

२५५.

‘‘‘अयं भागीरथी [भागीरसी (स्या. क.)] गङ्गा, हिमवन्ता पभाविता;

महासमुद्दमप्पेति, तप्पयन्ती महोदधिं [महोदधी (?) गङ्गादिमहानदियोति अत्थो].

२५६.

‘‘‘तथेवायं सारिपुत्तो, सके तीसु विसारदो;

पञ्ञाय पारमिं गन्त्वा, तप्पयिस्सति पाणिने [पाणिनो (सी. स्या.)].

२५७.

‘‘‘हिमवन्तमुपादाय, सागरञ्च महोदधिं;

एत्थन्तरे यं पुलिनं, गणनातो असङ्खियं.

२५८.

‘‘‘तम्पि सक्का असेसेन, सङ्खातुं गणना यथा;

न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.

२५९.

‘‘‘लक्खे ठपियमानम्हि, खीये गङ्गाय वालुका;

न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.

२६०.

‘‘‘महासमुद्दे ऊमियो, गणनातो असङ्खिया;

तथेव सारिपुत्तस्स, पञ्ञायन्तो न हेस्सति.

२६१.

‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

पञ्ञाय पारमिं गन्त्वा, हेस्सति अग्गसावको.

२६२.

‘‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;

अनुवत्तेस्सति सम्मा, वस्सेन्तो धम्मवुट्ठियो.

२६३.

‘‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेस्सति’.

२६४.

‘‘अहो मे सुकतं कम्मं, अनोमदस्सिस्स सत्थुनो;

यस्साहं कारं [यस्साधिकारं (स्या.)] कत्वान, सब्बत्थ पारमिं गतो.

२६५.

‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं अहं.

२६६.

‘‘असङ्खतं गवेसन्तो, निब्बानं अचलं पदं;

विचिनं तित्थिये सब्बे, एसाहं संसरिं भवे.

२६७.

‘‘यथापि ब्याधितो पोसो, परियेसेय्य ओसधं;

विचिनेय्य वनं [धनं (स्या. क.)] सब्बं, ब्याधितो परिमुत्तिया.

२६८.

‘‘असङ्खतं गवेसन्तो, निब्बानं अमतं पदं;

अब्बोकिण्णं [अब्बोच्छिन्नं (अट्ठ.)] पञ्चसतं, पब्बजिं इसिपब्बजं.

२६९.

‘‘जटाभारेन भरितो, अजिनुत्तरनिवासनो;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकं अगच्छिहं.

२७०.

‘‘नत्थि बाहिरके सुद्धि, ठपेत्वा जिनसासनं;

ये केचि बुद्धिमा सत्ता, सुज्झन्ति जिनसासने.

२७१.

‘‘अत्तकारमयं [अत्थकारमयं (क.)] एतं, नयिदं इतिहीतिहं;

असङ्खतं गवेसन्तो, कुतित्थे [कुतित्थं (सी. स्या.)] सञ्चरिं अहं.

२७२.

‘‘यथा सारत्थिको पोसो, कदलिं छेत्वान फालये;

न तत्थ सारं विन्देय्य, सारेन रित्तको हि सो.

२७३.

‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना;

असङ्खतेन रित्तासे, सारेन कदली यथा.

२७४.

‘‘पच्छिमे भवसम्पत्ते, ब्रह्मबन्धु अहोसहं;

महाभोगं छड्डेत्वान, पब्बजिं अनगारियं.

पठमभाणवारं.

२७५.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

ब्राह्मणो सञ्चयो [सञ्जयो (सी. स्या. पी.)] नाम, तस्स मूले वसामहं.

२७६.

‘‘सावको ते महावीर, अस्सजि नाम ब्राह्मणो;

दुरासदो उग्गतेजो, पिण्डाय चरती तदा.

२७७.

‘‘तमद्दसासिं सप्पञ्ञं, मुनिं मोने समाहितं;

सन्तचित्तं महानागं, सुफुल्लं पदुमं यथा.

२७८.

‘‘दिस्वा मे चित्तमुप्पज्जि, सुदन्तं सुद्धमानसं;

उसभं पवरं वीरं, अरहायं भविस्सति.

२७९.

‘‘पासादिको इरियति, अभिरूपो सुसंवुतो;

उत्तमे दमथे दन्तो, अमतदस्सी भविस्सति.

२८०.

‘‘यंनूनाहं उत्तमत्थं, पुच्छेय्यं तुट्ठमानसं;

सो मे पुट्ठो कथेस्सति, पटिपुच्छामहं तदा.

२८१.

‘‘पिण्डपातं [पिण्डचारं (स्या.)] चरन्तस्स, पच्छतो अगमासहं;

ओकासं पटिमानेन्तो, पुच्छितुं अमतं पदं.

२८२.

‘‘वीथिन्तरे अनुप्पत्तं, उपगन्त्वान पुच्छहं;

‘कथं गोत्तोसि त्वं वीर, कस्स सिस्सोसि मारिस’.

२८३.

‘‘सो मे पुट्ठो वियाकासि, असम्भीतोव केसरी;

‘बुद्धो लोके समुप्पन्नो, तस्स सिस्सोम्हि आवुसो’.

२८४.

‘‘‘कीदिसं ते महावीर, अनुजात महायस;

बुद्धस्स सासनं धम्मं, साधु मे कथयस्सु भो’.

२८५.

‘‘सो मे पुट्ठो कथी सब्बं, गम्भीरं निपुणं पदं;

तण्हासल्लस्स हन्तारं, सब्बदुक्खापनूदनं.

२८६.

‘‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;

तेसञ्च यो निरोधो, एवं वादी महासमणो’.

२८७.

‘‘सोहं विस्सज्जिते पञ्हे, पठमं फलमज्झगं;

विरजो विमलो आसिं, सुत्वान जिनसासनं.

२८८.

‘‘सुत्वान मुनिनो वाक्यं, पस्सित्वा धम्ममुत्तमं;

परियोगाळ्हसद्धम्मो, इमं गाथमभासहं.

२८९.

‘‘‘एसेव धम्मो यदि तावदेव, पच्चब्यथपदमसोकं;

अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहि’.

२९०.

‘‘स्वाहं धम्मं गवेसन्तो, कुतित्थे सञ्चरिं अहं;

सो मे अत्थो अनुप्पत्तो, कालो मे नप्पमज्जितुं.

२९१.

‘‘तोसितोहं अस्सजिना, पत्वान अचलं पदं;

सहायकं गवेसन्तो, अस्समं अगमासहं.

२९२.

‘‘दूरतोव ममं दिस्वा, सहायो मे सुसिक्खितो;

इरियापथसम्पन्नो [इरियापथं ममं दिस्वा (क.)], इदं वचनमब्रवि.

२९३.

‘‘‘पसन्नमुखनेत्तोसि, मुनिभावोव दिस्सति;

अमताधिगतो कच्चि, निब्बानमच्चुतं पदं.

२९४.

‘‘‘सुभानुरूपो आयासि, आनेञ्जकारितो विय;

दन्तोव दन्तदमथो [दन्तोवुत्तमदमथो (सी.) दन्तोव दन्त दमथे (स्या.)], उपसन्तोसि ब्राह्मण.

२९५.

‘‘‘अमतं मयाधिगतं, सोकसल्लापनूदनं;

त्वम्पि तं अधिगच्छेसि [अधिगच्छाहि (सी.), अधिगच्छेहि (स्या.), अधिगतोसि (?)], गच्छाम बुद्धसन्तिकं’.

२९६.

‘‘साधूति सो पटिस्सुत्वा, सहायो मे सुसिक्खितो;

हत्थेन हत्थं गण्हित्वा, उपगम्म [उपागमि (सी.), उपागम्म (स्या.)] तवन्तिकं.

२९७.

‘‘उभोपि पब्बजिस्साम, सक्यपुत्त तवन्तिके;

तव सासनमागम्म, विहराम अनासवा.

२९८.

‘‘कोलितो इद्धिया सेट्ठो, अहं पञ्ञाय पारगो;

उभोव एकतो हुत्वा, सासनं सोभयामसे.

२९९.

‘‘अपरियोसितसङ्कप्पो , कुतित्थे सञ्चरिं अहं;

तव दस्सनमागम्म, सङ्कप्पो पूरितो मम.

३००.

‘‘पथवियं पतिट्ठाय, पुप्फन्ति समये दुमा;

दिब्बगन्धा सम्पवन्ति, तोसेन्ति सब्बपाणिनं.

३०१.

‘‘तथेवाहं महावीर, सक्यपुत्त महायस;

सासने ते पतिट्ठाय, समयेसामि पुप्फितुं.

३०२.

‘‘विमुत्तिपुप्फं एसन्तो, भवसंसारमोचनं;

विमुत्तिपुप्फलाभेन, तोसेमि सब्बपाणिनं.

३०३.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वान महामुनिं;

पञ्ञाय सदिसो नत्थि, तव पुत्तस्स चक्खुम.

३०४.

‘‘सुविनीता च ते सिस्सा, परिसा च सुसिक्खिता;

उत्तमे दमथे दन्ता, परिवारेन्ति तं सदा.

३०५.

‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;

मुनी मोनेय्यसम्पन्ना, परिवारेन्ति तं सदा.

३०६.

‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा;

लाभालाभेन सन्तुट्ठा, परिवारेन्ति तं सदा.

३०७.

‘‘आरञ्ञिका धुतरता, झायिनो लूखचीवरा;

विवेकाभिरता धीरा, परिवारेन्ति तं सदा.

३०८.

‘‘पटिपन्ना फलट्ठा च, सेखा फलसमङ्गिनो;

आसीसका [आसिंसका (सी. स्या.)] उत्तमत्थं, परिवारेन्ति तं सदा.

३०९.

‘‘सोतापन्ना च विमला, सकदागामिनो च ये;

अनागामी च अरहा, परिवारेन्ति तं सदा.

३१०.

‘‘सतिपट्ठानकुसला, बोज्झङ्गभावनारता;

सावका ते बहू सब्बे, परिवारेन्ति तं सदा.

३११.

‘‘इद्धिपादेसु कुसला, समाधिभावनारता;

सम्मप्पधानानुयुत्ता, परिवारेन्ति तं सदा.

३१२.

‘‘तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता;

पञ्ञाय पारमिं पत्ता, परिवारेन्ति तं सदा.

३१३.

‘‘एदिसा ते महावीर, तव सिस्सा सुसिक्खिता;

दुरासदा उग्गतेजा, परिवारेन्ति तं सदा.

३१४.

‘‘तेहि सिस्सेहि परिवुतो, सञ्ञतेहि तपस्सिभि;

मिगराजावसम्भीतो, उळुराजाव सोभसि.

३१५.

‘‘पथवियं पतिट्ठाय, रुहन्ति धरणीरुहा;

वेपुल्लतं पापुणन्ति, फलञ्च दस्सयन्ति ते.

३१६.

‘‘पथवीसदिसो त्वंसि, सक्यपुत्त महायस;

सासने ते पतिट्ठाय, लभन्ति अमतं फलं.

३१७.

‘‘सिन्धु सरस्सती चेव, नदियो चन्दभागिका;

गङ्गा च यमुना चेव, सरभू च अथो मही.

३१८.

‘‘एतासं सन्दमानानं, सागरो सम्पटिच्छति;

जहन्ति पुरिमं नामं, सागरोतेव ञायति.

३१९.

‘‘तथेविमे चतुब्बण्णा, पब्बजित्वा तवन्तिके;

जहन्ति पुरिमं नामं, बुद्धपुत्ताति ञायरे.

३२०.

‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया;

सब्बे तारगणे लोके, आभाय अतिरोचति.

३२१.

‘‘तथेव त्वं महावीर, परिवुतो देवमानुसे;

एते सब्बे अतिक्कम्म, जलसि सब्बदा तुवं.

३२२.

‘‘गम्भीरे उट्ठिता ऊमी, न वेलमतिवत्तरे;

सब्बा वेलंव फुसन्ति [सब्बाव वेलं फुसन्ति (सी.), सब्बा वेलं पफुस्सन्ति (स्या.)], सञ्चुण्णा विकिरन्ति ता.

३२३.

‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना;

धम्मं वादितुकामा ते, नातिवत्तन्ति तं मुनिं.

३२४.

‘‘सचे च तं पापुणन्ति, पटिवादेहि चक्खुम;

तवन्तिकं उपागन्त्वा, सञ्चुण्णाव भवन्ति ते.

३२५.

‘‘यथापि उदके जाता, कुमुदा मन्दालका बहू;

उपलिम्पन्ति [उपलिप्पन्ति (?)] तोयेन, कद्दमकललेन च.

३२६.

‘‘तथेव बहुका सत्ता, लोके जाता विरूहरे;

अट्टिता रागदोसेन, कद्दमे कुमुदं यथा.

३२७.

‘‘यथापि पदुमं जलजं, जलमज्झे विरूहति;

न सो लिम्पति तोयेन, परिसुद्धो हि केसरी.

३२८.

‘‘तथेव त्वं महावीर, लोके जातो महामुनि;

नोपलिम्पसि लोकेन, तोयेन पदुमं यथा.

३२९.

‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा;

नातिक्कमन्ति तं मासं, समयो पुप्फनाय सो.

३३०.

‘‘तथेव त्वं महावीर, पुप्फितो ते विमुत्तिया;

सासनं नातिवत्तन्ति, पदुमं वारिजं यथा.

३३१.

‘‘सुपुप्फितो सालराजा, दिब्बगन्धं पवायति;

अञ्ञसालेहि परिवुतो, सालराजाव सोभति.

३३२.

‘‘तथेव त्वं महावीर, बुद्धञाणेन पुप्फितो;

भिक्खुसङ्घपरिवुतो, सालराजाव सोभसि.

३३३.

‘‘यथापि सेलो हिमवा, ओसधो सब्बपाणिनं;

नागानं असुरानञ्च, देवतानञ्च आलयो.

३३४.

‘‘तथेव त्वं महावीर, ओसधो विय पाणिनं;

तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता.

३३५.

‘‘अनुसिट्ठा महावीर, तया कारुणिकेन ते;

रमन्ति धम्मरतिया, वसन्ति तव सासने.

३३६.

‘‘मिगराजा यथा सीहो, अभिनिक्खम्म आसया;

चतुद्दिसानुविलोकेत्वा [विलोकेत्वा (सी. स्या.), नुलोकेत्वा (क.)],

तिक्खत्तुं अभिनादति.

३३७.

‘‘सब्बे मिगा उत्तसन्ति, मिगराजस्स गज्जतो;

तथा हि जातिमा एसो, पसू तासेति सब्बदा.

३३८.

‘‘गज्जतो ते महावीर, वसुधा सम्पकम्पति;

बोधनेय्यावबुज्झन्ति, तसन्ति मारकायिका.

३३९.

‘‘तसन्ति तित्थिया सब्बे, नदतो ते महामुनि;

काका सेनाव विब्भन्ता, मिगरञ्ञा यथा मिगा.

३४०.

‘‘ये केचि गणिनो लोके, सत्थारोति पवुच्चरे;

परम्परागतं धम्मं, देसेन्ति परिसाय ते.

३४१.

‘‘न हेवं त्वं महावीर, धम्मं देसेसि पाणिनं;

सामं सच्चानि बुज्झित्वा, केवलं बोधिपक्खियं.

३४२.

‘‘आसयानुसयं ञत्वा, इन्द्रियानं बलाबलं;

भब्बाभब्बे विदित्वान, महामेघोव गज्जसि.

३४३.

‘‘चक्कवाळपरियन्ता , निसिन्ना परिसा भवे;

नानादिट्ठी विचिनन्ता [विचिन्तेन्ति (स्या.), विचिनन्तं (क.)], विमतिच्छेदनाय तं.

३४४.

‘‘सब्बेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;

एकं पञ्हं कथेन्तोव, विमतिं छिन्दसि [छिन्दि (स्या. क.)] पाणिनं.

३४५.

‘‘उपतिस्ससदिसेहेव, वसुधा पूरिता भवे;

सब्बेव ते पञ्जलिका, कित्तयुं लोकनायकं.

३४६.

‘‘कप्पं वा ते कित्तयन्ता, नानावण्णेहि कित्तयुं;

परिमेतुं न सक्केय्युं [न कप्पेय्युं (स्या.), न पप्पेय्युं (क.)], अप्पमेय्यो तथागतो.

३४७.

‘‘यथासकेन थामेन, कित्तितो हि मया जिनो;

कप्पकोटीपि कित्तेन्ता, एवमेव पकित्तयुं.

३४८.

‘‘सचे हि कोचि देवो वा, मनुस्सो वा सुसिक्खितो;

पमेतुं परिकप्पेय्य, विघातंव लभेय्य सो.

३४९.

‘‘सासने ते पतिट्ठाय, सक्यपुत्त महायस;

पञ्ञाय पारमिं गन्त्वा, विहरामि अनासवो.

३५०.

‘‘तित्थिये सम्पमद्दामि, वत्तेमि जिनसासनं;

धम्मसेनापति अज्ज, सक्यपुत्तस्स सासने.

३५१.

‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध;

सुखित्तो सरवेगोव, किलेसे झापयी मम [झापयिं मम (स्या.), झापयिं अहं (क.)].

३५२.

‘‘यो कोचि मनुजो भारं, धारेय्य मत्थके सदा;

भारेन दुक्खितो अस्स, भारेहि भरितो तथा.

३५३.

‘‘डय्हमानो तीहग्गीहि, भवेसु संसरिं अहं;

भरितो भवभारेन, गिरिं उच्चारितो यथा.

३५४.

‘‘ओरोपितो च मे भारो, भवा उग्घाटिता मया;

करणीयं कतं सब्बं, सक्यपुत्तस्स सासने.

३५५.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा सक्यपुङ्गवं;

अहं अग्गोम्हि पञ्ञाय, सदिसो मे न विज्जति.

३५६.

‘‘समाधिम्हि सुकुसलो, इद्धिया पारमिं गतो;

इच्छमानो चहं अज्ज, सहस्सं अभिनिम्मिने.

३५७.

‘‘अनुपुब्बविहारस्स , वसीभूतो महामुनि;

कथेसि सासनं मय्हं, निरोधो सयनं मम.

३५८.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

सम्मप्पधानानुयुत्तो, बोज्झङ्गभावनारतो.

३५९.

‘‘सावकेन हि पत्तब्बं, सब्बमेव कतं मया;

लोकनाथं ठपेत्वान, सदिसो मे न विज्जति.

३६०.

‘‘समापत्तीनं कुसलो [समापत्तिनयकुसलो (सी.)], झानविमोक्खान खिप्पपटिलाभी;

बोज्झङ्गभावनारतो, सावकगुणपारमिगतोस्मि.

३६१.

‘‘सावकगुणेनपि फुस्सेन [सावकगुणफुस्सेन (स्या.)], बुद्धिया परिसुत्तमभारवा [पुरिसुत्तमगारवा (स्या.), पुरिसुत्तमभारवा (क.)];

यं सद्धासङ्गहितं [सद्धाय सङ्गहितं (सी.), सद्दासङ्गहितं (स्या.)] चित्तं, सदा सब्रह्मचारीसु.

३६२.

‘‘उद्धतविसोव सप्पो, छिन्नविसाणोव उसभो;

निक्खित्तमानदप्पोव [दब्बोव (क.)], उपेमि गरुगारवेन गणं.

३६३.

‘‘यदि रूपिनी भवेय्य, पञ्ञा मे वसुमतीपि [वसुमती (सी. क.) वसुपतीनं (स्या.)] न समेय्य;

अनोमदस्सिस्स [अनोमदस्सि (?)] भगवतो, फलमेतं ञाणथवनाय.

३६४.

‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;

अनुवत्तेमहं सम्मा, ञाणथवनायिदं फलं.

३६५.

‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनादरो [अनाचारो (सब्बत्थ) थेरगा. ९८७ पस्सितब्बा], समेतो अहु कत्थचि.

३६६.

‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;

चेतोसमथानुयुत्तो, अपि मुद्धनि तिट्ठतु.

३६७.

‘‘तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता;

अप्पिच्छा होथ सन्तुट्ठा, झायी झानरता सदा.

३६८.

‘‘यमहं पठमं दिस्वा, विरजो विमलो अहुं;

सो मे आचरियो धीरो, अस्सजि नाम सावको.

३६९.

‘‘तस्साहं वाहसा अज्ज, धम्मसेनापती अहुं;

सब्बत्थ पारमिं पत्वा, विहरामि अनासवो.

३७०.

‘‘यो मे आचरियो आसि, अस्सजि नाम सावको;

यस्सं दिसायं वसति, उस्सीसम्हि करोमहं.

३७१.

‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.

३७२.

[इमा द्वे गाथायो स्यामपोत्थके न सन्ति]

किलेसा झापिता मय्हं, भवा सब्बे समूहता.

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

३७३.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं [इमा द्वे गाथारो स्यामपोत्थके न सन्ति].

३७४.

‘‘पटिसम्भिदा चतस्सो [चतस्सो च (सी.)], विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सारिपुत्तो थेरो इमा गाथायो

अभासित्थाति.

सारिपुत्तत्थेरस्सापदानं पठमं.

३-२. महामोग्गल्लानत्थेरअपदानं

३७५.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.

३७६.

‘‘वरुणो नाम नामेन, नागराजा अहं तदा;

कामरूपी विकुब्बामि, महोदधिनिवासहं.

३७७.

‘‘सङ्गणियं गणं हित्वा, तूरियं पट्ठपेसहं;

सम्बुद्धं परिवारेत्वा, वादेसुं अच्छरा तदा.

३७८.

‘‘वज्जमानेसु तूरेसु, देवा तूरानि [तुरियेसु, देवा तुरियानि (सी. स्या.)] वज्जयुं;

उभिन्नं सद्दं सुत्वान, बुद्धोपि सम्पबुज्झथ.

३७९.

‘‘निमन्तेत्वान सम्बुद्धं, सकं भवनुपागमिं;

आसनं पञ्ञपेत्वान, कालमारोचयिं अहं.

३८०.

‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;

ओभासेन्तो दिसा सब्बा, भवनं मे उपागमि.

३८१.

‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;

सभिक्खुसङ्घं तप्पेसिं [सन्तप्पेसिं (स्या.), तप्पेमि (क.)], अन्नपानेनहं तदा.

३८२.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

३८३.

‘‘‘यो सो [यं सो (क.)] सङ्घं अपूजेसि, बुद्धञ्च लोकनायकं;

तेन चित्तप्पसादेन, देवलोकं गमिस्सति.

३८४.

‘‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

३८५.

‘‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.

३८६.

‘‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन [नामेन (सी.)], सत्था लोके भविस्सति.

३८७.

‘‘‘निरया सो चवित्वान, मनुस्सतं गमिस्सति;

कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.

३८८.

‘‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;

गोतमस्स भगवतो, दुतियो हेस्सति सावको.

३८९.

‘‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

३९०.

‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;

मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.

३९१.

‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसं;

पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.

३९२.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि एदिसो मय्हं, मरणकाले भविस्सति.

३९३.

‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

३९४.

‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;

वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.

३९५.

‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;

सामणेरे उपादाय, गरुचित्तं करोमहं.

३९६.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.

३९७.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा महामोग्गल्लानो थेरो इमा गाथायो अभासित्थाति.

महामोग्गल्लानत्थेरस्सापदानं दुतियं.

३-३. महाकस्सपत्थेरअपदानं

३९८.

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

निब्बुते लोकनाथम्हि, पूजं कुब्बन्ति सत्थुनो.

३९९.

‘‘उदग्गचित्ता जनता, आमोदितपमोदिता;

तेसु संवेगजातेसु, पीति मे उदपज्जथ.

४००.

‘‘ञातिमित्ते समानेत्वा, इदं वचनमब्रविं;

परिनिब्बुतो महावीरो, हन्द पूजं करोमसे.

४०१.

‘‘साधूति ते पटिस्सुत्वा, भिय्यो हासं जनिंसु मे;

बुद्धस्मिं लोकनाथम्हि, काहाम पुञ्ञसञ्चयं.

४०२.

‘‘अग्घियं सुकतं कत्वा, सतहत्थसमुग्गतं;

दियड्ढहत्थपत्थटं, विमानं नभमुग्गतं.

४०३.

‘‘कत्वान हम्मियं तत्थ, तालपन्तीहि चित्तितं;

सकं चित्तं पसादेत्वा, चेतियं पूजयुत्तमं.

४०४.

‘‘अग्गिक्खन्धोव जलितो, किंसुको इव [सालराजाव (सी.)] फुल्लितो;

इन्दलट्ठीव आकासे, ओभासेति चतुद्दिसा.

४०५.

‘‘तत्थ चित्तं पसादेत्वा, कत्वान कुसलं बहुं;

पुब्बकम्मं सरित्वान, तिदसं उपपज्जहं.

४०६.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं.

४०७.

‘‘कूटागारसहस्सानि, सब्बसोण्णमया अहुं;

जलन्ति सकतेजेन, दिसा सब्बा पभासयं.

४०८.

‘‘सन्ति अञ्ञेपि निय्यूहा, लोहितङ्गमया तदा;

तेपि जोतन्ति आभाय, समन्ता चतुरो दिसा.

४०९.

‘‘पुञ्ञकम्माभिनिब्बत्ता, कूटागारा सुनिम्मिता;

मणिमयापि जोतन्ति, दिसा दस [दिसोदिसं (स्या.)] समन्ततो.

४१०.

‘‘तेसं उज्जोतमानानं, ओभासो विपुलो अहु;

सब्बे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.

४११.

‘‘सट्ठिकप्पसहस्सम्हि , उब्बिद्धो नाम खत्तियो;

चातुरन्तो विजितावी, पथविं आवसिं अहं.

४१२.

‘‘तथेव भद्दके कप्पे, तिंसक्खत्तुं अहोसहं;

सककम्माभिरद्धोम्हि, चक्कवत्ती महब्बलो.

४१३.

‘‘सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो;

तत्थापि भवनं मय्हं, इन्दलट्ठीव उग्गतं.

४१४.

‘‘आयामतो चतुब्बीसं, वित्थारेन च द्वादस;

रम्मणं [रम्मकं (सी. स्या.)] नाम नगरं, दळ्हपाकारतोरणं.

४१५.

‘‘आयामतो पञ्चसतं, वित्थारेन तदड्ढकं;

आकिण्णं जनकायेहि, तिदसानं पुरं विय.

४१६.

‘‘यथा सूचिघरे सूची, पक्खित्ता पण्णवीसति;

अञ्ञमञ्ञं पघट्टेन्ति, आकिण्णं होति लङ्कतं [तं तदा (सी.), सतता (स्या.), सङ्करं (?)].

४१७.

‘‘एवम्पि नगरं मय्हं, हत्थिस्सरथसंकुलं;

मनुस्सेहि सदाकिण्णं, रम्मणं नगरुत्तमं.

४१८.

‘‘तत्थ भुत्वा पिवित्वा च, पुन देवत्तनं गतो [पुनपि देवतङ्गतो (क.)].

भवे पच्छिमके मय्हं, अहोसि कुलसम्पदा.

४१९.

‘‘ब्राह्मञ्ञकुलसम्भूतो , महारतनसञ्चयो;

असीतिकोटियो हित्वा, हिरञ्ञस्सापि पब्बजिं.

४२०.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा महाकस्सपो थेरो इमा गाथायो अभासित्थाति.

महाकस्सपत्थेरस्सापदानं ततियं.

३-४. अनुरुद्धत्थेरअपदानं

४२१.

‘‘सुमेधं भगवन्ताहं, लोकजेट्ठं नरासभं;

वूपकट्ठं विहरन्तं, अद्दसं लोकनायकं.

४२२.

‘‘उपगन्त्वान सम्बुद्धं, सुमेधं लोकनायकं;

अञ्जलिं पग्गहेत्वान, बुद्धसेट्ठमयाचहं.

४२३.

‘‘अनुकम्प महावीर, लोकजेट्ठ नरासभ;

पदीपं ते पदस्सामि, रुक्खमूलम्हि झायतो.

४२४.

‘‘अधिवासेसि सो धीरो, सयम्भू वदतं वरो;

दुमेसु विनिविज्झित्वा, यन्तं योजियहं तदा.

४२५.

‘‘सहस्सवट्टिं पादासिं, बुद्धस्स लोकबन्धुनो;

सत्ताहं पज्जलित्वान, दीपा वूपसमिंसु मे.

४२६.

‘‘तेन चित्तप्पसादेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, विमानमुपपज्जहं.

४२७.

‘‘उपपन्नस्स देवत्तं, ब्यम्हं आसि सुनिम्मितं;

समन्ततो पज्जलति, दीपदानस्सिदं फलं.

४२८.

‘‘समन्ता योजनसतं, विरोचेसिमहं तदा;

सब्बे देवे अभिभोमि, दीपदानस्सिदं फलं.

४२९.

‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;

न मं केचीतिमञ्ञन्ति, दीपदानस्सिदं फलं.

४३०.

‘‘अट्ठवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

दिवा रत्तिञ्च पस्सामि, समन्ता योजनं तदा.

४३१.

‘‘सहस्सलोकं ञाणेन, पस्सामि सत्थु सासने;

दिब्बचक्खुमनुप्पत्तो, दीपदानस्सिदं फलं.

४३२.

‘‘सुमेधो नाम सम्बुद्धो, तिंसकप्पसहस्सितो;

तस्स दीपो मया दिन्नो, विप्पसन्नेन चेतसा.

४३३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अनुरुद्धो थेरो इमा गाथायो अभासित्थाति.

अनुरुद्धत्थेरस्सापदानं चतुत्थं.

३-५. पुण्णमन्ताणिपुत्तत्थेरअपदानं

४३४.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

पुरक्खतोम्हि सिस्सेहि, उपगच्छिं नरुत्तमं.

४३५.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेसि, सङ्खित्तेन महामुनि.

४३६.

‘‘ताहं धम्मं सुणित्वान, अभिवादेत्वान सत्थुनो;

अञ्जलिं पग्गहेत्वान, पक्कमिं [पक्कामिं (सी. स्या.)] दक्खिणामुखो.

४३७.

‘‘सङ्खित्तेन सुणित्वान, वित्थारेन अभासयिं [अदेसयिं (सी. स्या.)];

सब्बे सिस्सा अत्तमना, सुत्वान मम भासतो;

सकं दिट्ठिं विनोदेत्वा, बुद्धे चित्तं पसादयुं.

४३८.

‘‘सङ्खित्तेनपि देसेमि, वित्थारेन तथेवहं [देसेसिं वित्थारेनपि भासयिं (क.)];

अभिधम्मनयञ्ञूहं , कथावत्थुविसुद्धिया;

सब्बेसं विञ्ञापेत्वान, विहरामि अनासवो.

४३९.

‘‘इतो पञ्चसते कप्पे, चतुरो सुप्पकासका;

सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.

४४०.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुण्णो मन्ताणिपुत्तो थेरो इमा गाथायो अभासित्थाति.

पुण्णमन्ताणिपुत्तत्थेरस्सापदानं पञ्चमं.

३-६. उपालित्थेरअपदानं

४४१.

‘‘नगरे हंसवतिया, सुजातो नाम ब्राह्मणो;

असीतिकोटिनिचयो, पहूतधनधञ्ञवा.

४४२.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

४४३.

‘‘परिब्बाजा एकसिखा [एकभिक्खा (क.)], गोतमा

बुद्धसावका [सब्बत्थपि एवमेव दिस्सति].

चरका तापसा चेव, चरन्ति महिया तदा.

४४४.

‘‘तेपि मं परिवारेन्ति, ब्राह्मणो विस्सुतो इति;

बहुज्जनो मं पूजेति, नाहं पूजेमि किञ्चनं.

४४५.

‘‘पूजारहं न पस्सामि, मानत्थद्धो अहं तदा;

बुद्धोति वचनं नत्थि, ताव नुप्पज्जते जिनो.

४४६.

‘‘अच्चयेन अहोरत्तं, पदुमुत्तरनामको [नायको (सी. स्या.)];

सब्बं तमं विनोदेत्वा, लोके उप्पज्जि चक्खुमा.

४४७.

‘‘वित्थारिके बाहुजञ्ञे, पुथुभूते च सासने;

उपागमि तदा बुद्धो, नगरं हंससव्हयं.

४४८.

‘‘पितु अत्थाय सो बुद्धो, धम्मं देसेसि चक्खुमा;

तेन कालेन परिसा, समन्ता योजनं तदा.

४४९.

‘‘सम्मतो मनुजानं सो, सुनन्दो नाम तापसो;

यावता बुद्धपरिसा, पुप्फेहच्छादयी तदा.

४५०.

‘‘चतुसच्चं पकासेन्ते, सेट्ठे च [हेट्ठा च (क.)] पुप्फमण्डपे;

कोटिसतसहस्सानं, धम्माभिसमयो अहु.

४५१.

‘‘सत्तरत्तिन्दिवं बुद्धो, वस्सेत्वा धम्मवुट्ठियो;

अट्ठमे दिवसे पत्ते, सुनन्दं कित्तयी जिनो.

४५२.

‘‘देवलोके मनुस्से वा, संसरन्तो अयं भवे;

सब्बेसं पवरो हुत्वा, भवेसु संसरिस्सति.

४५३.

‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

४५४.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

मन्ताणिपुत्तो पुण्णोति, हेस्सति सत्थु सावको.

४५५.

‘‘एवं कित्तयि सम्बुद्धो, सुनन्दं तापसं तदा;

हासयन्तो जनं सब्बं, दस्सयन्तो सकं बलं.

४५६.

‘‘कतञ्जली नमस्सन्ति, सुनन्दं तापसं जना;

बुद्धे कारं करित्वान, सोधेसि गतिमत्तनो.

४५७.

‘‘तत्थ मे अहु सङ्कप्पो, सुत्वान मुनिनो वचं;

अहम्पि कारं कस्सामि, यथा पस्सामि गोतमं.

४५८.

‘‘एवाहं चिन्तयित्वान, किरियं चिन्तयिं मम;

क्याहं कम्मं आचरामि, पुञ्ञक्खेत्ते अनुत्तरे.

४५९.

‘‘अयञ्च पाठिको भिक्खु, सब्बपाठिस्स सासने;

विनये अग्गनिक्खित्तो, तं ठानं पत्थये अहं.

४६०.

‘‘इदं मे अमितं भोगं, अक्खोभं सागरूपमं;

तेन भोगेन बुद्धस्स, आरामं मापये अहं.

४६१.

‘‘सोभनं नाम आरामं, नगरस्स पुरत्थतो;

किणित्वा [कीत्वा (सी.), कित्वा (क.)] सतसहस्सेन, सङ्घारामं अमापयिं.

४६२.

‘‘कूटागारे च पासादे, मण्डपे हम्मिये गुहा;

चङ्कमे सुकते कत्वा, सङ्घारामं अमापयिं.

४६३.

‘‘जन्ताघरं अग्गिसालं, अथो उदकमाळकं;

न्हानघरं मापयित्वा, भिक्खुसङ्घस्सदासहं.

४६४.

‘‘आसन्दियो पीठके च, परिभोगे च भाजने;

आरामिकञ्च भेसज्जं, सब्बमेतं अदासहं.

४६५.

‘‘आरक्खं पट्ठपेत्वान, पाकारं कारयिं दळ्हं;

मा नं कोचि विहेठेसि, सन्तचित्तान तादिनं.

४६६.

‘‘सतसहस्सेनावासं [आवासं सतसहस्सेन (सी.), आवासे सतसहस्से (स्या.)], सङ्घारामे अमापयिं;

वेपुल्लं तं मापयित्वा [वेपुल्लतं पापयित्वा (सी.)], सम्बुद्धं उपनामयिं.

४६७.

‘‘निट्ठापितो मयारामो, सम्पटिच्छ तुवं मुनि;

निय्यादेस्सामि तं वीर [ते वीर (सी.), तं धीर (स्या.)], अधिवासेहि चक्खुम.

४६८.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम सङ्कप्पमञ्ञाय, अधिवासेसि नायको.

४६९.

‘‘अधिवासनमञ्ञाय, सब्बञ्ञुस्स महेसिनो;

भोजनं पटियादेत्वा, कालमारोचयिं अहं.

४७०.

‘‘आरोचितम्हि कालम्हि, पदुमुत्तरनायको;

खीणासवसहस्सेहि, आरामं मे उपागमि.

४७१.

‘‘निसिन्नं कालमञ्ञाय, अन्नपानेन तप्पयिं;

भुत्ताविं कालमञ्ञाय, इदं वचनमब्रविं.

४७२.

‘‘कीतो सतसहस्सेन, तत्तकेनेव कारितो;

सोभनो नाम आरामो, सम्पटिच्छ तुवं मुनि.

४७३.

‘‘इमिनारामदानेन , चेतनापणिधीहि च;

भवे निब्बत्तमानोहं, लभामि मम पत्थितं.

४७४.

‘‘पटिग्गहेत्वा सम्बुद्धो, सङ्घारामं सुमापितं;

भिक्खुसङ्घे निसीदित्वा, इदं वचनमब्रवि.

४७५.

‘‘यो सो बुद्धस्स पादासि, सङ्घारामं सुमापितं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

४७६.

‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

४७७.

‘‘सट्ठि तूरसहस्सानि [तुरियसहस्सानि (सी. स्या.)], भेरियो समलङ्कता;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

४७८.

‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

४७९.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

४८०.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

४८१.

‘‘देवराजेन पत्तब्बं, सब्बं पटिलभिस्सति;

अनूनभोगो हुत्वान, देवरज्जं करिस्सति.

४८२.

‘‘सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति;

पथब्या रज्जं विपुलं, गणनातो असङ्खियं.

४८३.

‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

४८४.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

उपालि नाम नामेन, हेस्सति सत्थु सावको.

४८५.

‘‘विनये पारमिं पत्वा, ठानाठाने च कोविदो;

जिनसासनं धारेन्तो, विहरिस्सतिनासवो.

४८६.

‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति.

४८७.

‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

४८८.

‘‘यथा सूलावुतो पोसो, राजदण्डेन तज्जितो;

सूले सातं अविन्दन्तो, परिमुत्तिंव इच्छति.

४८९.

‘‘तथेवाहं महावीर, भवदण्डेन तज्जितो;

कम्मसूलावुतो सन्तो, पिपासावेदनट्टितो.

४९०.

‘‘भवे सातं न विन्दामि, डय्हन्तो तीहि अग्गिभि;

परिमुत्तिं गवेसामि, यथापि राजदण्डितो.

४९१.

‘‘यथा विसादो पुरिसो, विसेन परिपीळितो;

अगदं सो गवेसेय्य, विसघातायुपालनं [विसघातायुपायनं (स्या. क.)].

४९२.

‘‘गवेसमानो पस्सेय्य, अगदं विसघातकं;

तं पिवित्वा सुखी अस्स, विसम्हा परिमुत्तिया.

४९३.

‘‘तथेवाहं महावीर, यथा विसहतो नरो;

सम्पीळितो अविज्जाय, सद्धम्मागदमेसहं.

४९४.

‘‘धम्मागदं गवेसन्तो, अद्दक्खिं सक्यसासनं;

अग्गं सब्बोसधानं तं, सब्बसल्लविनोदनं.

४९५.

‘‘धम्मोसधं पिवित्वान, विसं सब्बं समूहनिं;

अजरामरं सीतिभावं, निब्बानं फस्सयिं अहं.

४९६.

‘‘यथा भूतट्टितो पोसो, भूतग्गाहेन पीळितो;

भूतवेज्जं गवेसेय्य, भूतस्मा परिमुत्तिया.

४९७.

‘‘गवेसमानो पस्सेय्य, भूतविज्जासु कोविदं;

तस्स सो विहने भूतं, समूलञ्च विनासये.

४९८.

‘‘तथेवाहं महावीर, तमग्गाहेन पीळितो;

ञाणालोकं गवेसामि, तमतो परिमुत्तिया.

४९९.

‘‘अथद्दसं सक्यमुनिं, किलेसतमसोधनं;

सो मे तमं विनोदेसि, भूतवेज्जोव भूतकं.

५००.

‘‘संसारसोतं सञ्छिन्दिं, तण्हासोतं निवारयिं;

भवं उग्घाटयिं सब्बं, भूतवेज्जोव मूलतो.

५०१.

‘‘गरुळो यथा ओपतति, पन्नगं भक्खमत्तनो;

समन्ता योजनसतं, विक्खोभेति महासरं.

५०२.

‘‘पन्नगं सो गहेत्वान, अधोसीसं विहेठयं;

आदाय सो पक्कमति, येनकामं विहङ्गमो.

५०३.

‘‘तथेवाहं महावीर, यथापि गरुळो बली;

असङ्खतं गवेसन्तो, दोसे विक्खालयिं अहं.

५०४.

‘‘दिट्ठो अहं धम्मवरं, सन्तिपदमनुत्तरं;

आदाय विहरामेतं, गरुळो पन्नगं यथा.

५०५.

‘‘आसावती नाम लता, जाता चित्तलतावने;

तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं.

५०६.

‘‘तं देवा पयिरुपासन्ति, तावदूरफले सति;

देवानं सा पिया एवं, आसावती लतुत्तमा.

५०७.

‘‘सतसहस्सुपादाय, ताहं परिचरे मुनि;

सायं पातं नमस्सामि, देवा आसावतिं यथा.

५०८.

‘‘अवञ्झा पारिचरिया, अमोघा च नमस्सना;

दूरागतम्पि मं सन्तं, खणोयं न विराधयि.

५०९.

‘‘पटिसन्धिं न पस्सामि, विचिनन्तो भवे अहं;

निरूपधि विप्पमुत्तो [विप्पयुत्तो (क.)], उपसन्तो चरामहं.

५१०.

‘‘यथापि पदुमं नाम, सूरियरंसेन पुप्फति;

तथेवाहं महावीर, बुद्धरंसेन पुप्फितो.

५११.

‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो [पुमा (सी. स्या.)] सदा;

मेघेसु गज्जमानेसु, गब्भं गण्हन्ति ता सदा.

५१२.

‘‘चिरम्पि गब्भं धारेन्ति, याव मेघो न गज्जति;

भारतो परिमुच्चन्ति, यदा मेघो पवस्सति.

५१३.

‘‘पदुमुत्तरबुद्धस्स , धम्ममेघेन गज्जतो;

सद्देन धम्ममेघस्स, धम्मगब्भं अगण्हहं.

५१४.

सतसहस्सुपादाय, पुञ्ञगब्भं धरेमहं;

नप्पमुच्चामि भारतो, धम्ममेघो न गज्जति.

५१५.

‘‘यदा तुवं सक्यमुनि, रम्मे कपिलवत्थवे;

गज्जसि धम्ममेघेन, भारतो परिमुच्चहं.

५१६.

‘‘सुञ्ञतं अनिमित्तञ्च, तथाप्पणिहितम्पि च;

चतुरो च फले सब्बे, धम्मेवं विजनयिं [विजटयिं (क.) बलाकानं विजायनूपमाय संसन्देत्वा अत्थो वेदितब्बो] अहं.

दुतियभाणवारं.

५१७.

‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;

सो मे अत्थो अनुप्पत्तो, सन्तिपदमनुत्तरं.

५१८.

‘‘विनये पारमिं पत्तो, यथापि पाठिको इसि;

न मे समसमो अत्थि, धारेमि सासनं अहं.

५१९.

‘‘विनये खन्धके चापि, तिकच्छेदे च पञ्चके [पञ्चमे (सी.)];

एत्थ मे विमति नत्थि, अक्खरे ब्यञ्जनेपि वा.

५२०.

‘‘निग्गहे पटिकम्मे च, ठानाठाने च कोविदो;

ओसारणे वुट्ठापने, सब्बत्थ पारमिं गतो.

५२१.

‘‘विनये खन्धके वापि, निक्खिपित्वा पदं अहं;

उभतो विनिवेठेत्वा, रसतो ओसरेय्यहं.

५२२.

‘‘निरुत्तिया सुकुसलो, अत्थानत्थे च कोविदो;

अनञ्ञातं मया नत्थि, एकग्गो सत्थु सासने.

५२३.

‘‘रूपदक्खो [रूपरक्खो (?) मिलिन्दपञ्हो धम्मनगराधिकारे पस्सितब्बं] अहं अज्ज, सक्यपुत्तस्स सासने;

कङ्खं सब्बं विनोदेमि, छिन्दामि सब्बसंसयं.

५२४.

‘‘पदं अनुपदञ्चापि, अक्खरञ्चापि ब्यञ्जनं;

निदाने परियोसाने, सब्बत्थ कोविदो अहं.

५२५.

‘‘यथापि राजा बलवा, निग्गण्हित्वा परन्तपे;

विजिनित्वान सङ्गामं, नगरं तत्थ मापये.

५२६.

‘‘पाकारं परिखञ्चापि, एसिकं द्वारकोट्ठकं;

अट्टालके च विविधे, कारये नगरे बहू.

५२७.

‘‘सिङ्घाटकं चच्चरञ्च, सुविभत्तन्तरापणं;

कारयेय्य सभं तत्थ, अत्थानत्थविनिच्छयं.

५२८.

‘‘निग्घातत्थं अमित्तानं, छिद्दाछिद्दञ्च जानितुं;

बलकायस्स रक्खाय, सेनापच्चं ठपेति [थपेसि (क.)] सो.

५२९.

‘‘आरक्खत्थाय भण्डस्स, निधानकुसलं नरं;

मा मे भण्डं विनस्सीति, भण्डरक्खं ठपेति सो.

५३०.

‘‘ममत्तो [मामको (सी.), समग्गो (स्या.)]

होति यो रञ्ञो, वुद्धिं यस्स च इच्छति.

तस्साधिकरणं देति, मित्तस्स पटिपज्जितुं.

५३१.

‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदं;

अज्झायकं मन्तधरं, पोरोहिच्चे ठपेति सो.

५३२.

‘‘एतेहङ्गेहि सम्पन्नो, खत्तियोति पवुच्चति;

सदा रक्खन्ति राजानं, चक्कवाकोव दुक्खितं.

५३३.

‘‘तथेव त्वं महावीर, हतामित्तोव खत्तियो;

सदेवकस्स लोकस्स, धम्मराजाति वुच्चति.

५३४.

‘‘तित्थिये निहनित्वान [नीहरित्वान (स्या. क.)], मारञ्चापि ससेनकं;

तमन्धकारं विधमित्वा, धम्मनगरं अमापयि.

५३५.

‘‘सीलं पाकारकं तत्थ, ञाणं ते द्वारकोट्ठकं;

सद्धा ते एसिका वीर, द्वारपालो च संवरो.

५३६.

‘‘सतिपट्ठानमट्टालं, पञ्ञा ते चच्चरं मुने;

इद्धिपादञ्च सिङ्घाटं, धम्मवीथि सुमापिता.

५३७.

‘‘सुत्तन्तं अभिधम्मञ्च, विनयञ्चापि केवलं;

नवङ्गं बुद्धवचनं, एसा धम्मसभा तव.

५३८.

‘‘सुञ्ञतं अनिमित्तञ्च, विहारञ्चप्पणीहितं;

आनेञ्जञ्च निरोधो च, एसा धम्मकुटी तव.

५३९.

‘‘पञ्ञाय अग्गो निक्खित्तो [अग्गनिक्खित्तो (सी.)], पटिभाने च कोविदो;

सारिपुत्तोति नामेन, धम्मसेनापती तव.

५४०.

‘‘चुतूपपातकुसलो, इद्धिया पारमिं गतो;

कोलितो नाम नामेन, पोरोहिच्चो तवं मुने.

५४१.

‘‘पोराणकवंसधरो, उग्गतेजो दुरासदो;

धुतवादीगुणेनग्गो, अक्खदस्सो तवं मुने.

५४२.

‘‘बहुस्सुतो धम्मधरो, सब्बपाठी च सासने;

आनन्दो नाम नामेन, धम्मारक्खो [धम्मरक्खो (स्या.)] तवं मुने.

५४३.

‘‘एते सब्बे अतिक्कम्म, पमेसि भगवा ममं;

विनिच्छयं मे पादासि, विनये विञ्ञुदेसितं.

५४४.

‘‘यो कोचि विनये पञ्हं, पुच्छति बुद्धसावको;

तत्थ मे चिन्तना नत्थि, तञ्ञेवत्थं कथेमहं.

५४५.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा तं महामुनि;

विनये मादिसो नत्थि, कुतो भिय्यो भविस्सति.

५४६.

‘‘भिक्खुसङ्घे निसीदित्वा, एवं गज्जति गोतमो;

उपालिस्स समो नत्थि, विनये खन्धकेसु च.

५४७.

‘‘यावता बुद्धभणितं, नवङ्गं सत्थुसासनं;

विनयोगधं तं [विनयोगधितं (सी. अट्ठ.), विनये कथितं (स्या.)] सब्बं,

विनयमूलपस्सिनो [विनयं मूलन्ति पस्सतो (सी.)].

५४८.

‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

५४९.

‘‘सतसहस्सुपादाय, इमं ठानं अपत्थयिं;

सो मे अत्थो अनुप्पत्तो, विनये पारमिं गतो.

५५०.

‘‘सक्यानं नन्दिजननो, कप्पको आसहं पुरे;

विजहित्वान तं जातिं, पुत्तो जातो महेसिनो.

५५१.

‘‘इतो दुतियके कप्पे, अञ्जसो नाम खत्तियो;

अनन्ततेजो अमितयसो, भूमिपालो महद्धनो.

५५२.

‘‘तस्स रञ्ञो अहं पुत्तो, चन्दनो नाम खत्तियो;

जातिमदेनुपत्थद्धो, यसभोगमदेन च.

५५३.

‘‘नागसतसहस्सानि, सब्बालङ्कारभूसिता;

तिधापभिन्ना मातङ्गा, परिवारेन्ति मं सदा.

५५४.

‘‘सबलेहि परेतोहं, उय्यानं गन्तुकामको;

आरुय्ह सिरिकं नागं, नगरा निक्खमिं तदा.

५५५.

‘‘चरणेन च सम्पन्नो, गुत्तद्वारो सुसंवुतो;

देवलो नाम सम्बुद्धो, आगच्छि पुरतो मम.

५५६.

‘‘पेसेत्वा सिरिकं नागं, बुद्धं आसादयिं तदा;

ततो सञ्जातकोपो सो [जातकोपोव (स्या.)], नागो नुद्धरते पदं.

५५७.

‘‘नागं रुण्णमनं [रुट्ठमनं (पी. अट्ठ.), दुट्ठमनं (सी. अट्ठ.), रुद्धपदं (?)] दिस्वा, बुद्धे कोधं अकासहं;

विहेसयित्वा सम्बुद्धं, उय्यानं अगमासहं.

५५८.

‘‘सातं तत्थ न विन्दामि, सिरो पज्जलितो यथा;

परिळाहेन डय्हामि, मच्छोव बळिसादको.

५५९.

‘‘ससागरन्ता पथवी, आदित्ता विय होति मे;

पितु सन्तिकुपागम्म, इदं वचनमब्रविं.

५६०.

‘‘आसीविसंव कुपितं, अग्गिक्खन्धंव आगतं;

मत्तंव कुञ्जरं दन्तिं, यं सयम्भुमसादयिं.

५६१.

‘‘आसादितो मया बुद्धो, घोरो उग्गतपो जिनो;

पुरा सब्बे विनस्साम, खमापेस्साम तं मुनिं.

५६२.

‘‘नो चे तं निज्झापेस्साम, अत्तदन्तं समाहितं;

ओरेन सत्तदिवसा, रट्ठं मे विधमिस्सति.

५६३.

‘‘सुमेखलो कोसियो च, सिग्गवो चापि सत्तको [सत्तुको (सी.)];

आसादयित्वा इसयो, दुग्गता ते सरट्ठका.

५६४.

‘‘यदा कुप्पन्ति इसयो, सञ्ञता ब्रह्मचारिनो;

सदेवकं विनासेन्ति, ससागरं सपब्बतं.

५६५.

‘‘तियोजनसहस्सम्हि, पुरिसे सन्निपातयिं;

अच्चयं देसनत्थाय, सयम्भुं उपसङ्कमिं.

५६६.

‘‘अल्लवत्था अल्लसिरा, सब्बेव पञ्जलीकता;

बुद्धस्स पादे निपतित्वा, इदं वचनमब्रवुं [मब्रविं (क.)].

५६७.

‘‘खमस्सु त्वं महावीर, अभियाचति तं जनो;

परिळाहं विनोदेहि, मा नो रट्ठं विनासय.

५६८.

‘‘सदेवमानुसा सब्बे, सदानवा सरक्खसा;

अयोमयेन कुटेन, सिरं भिन्देय्यु मे सदा.

५६९.

‘‘दके [उदके (सी. स्या.)] अग्गि न सण्ठाति, बीजं सेले न रूहति;

अगदे किमि न सण्ठाति, कोपो बुद्धे न जायति.

५७०.

‘‘यथा च भूमि अचला, अप्पमेय्यो च सागरो;

अनन्तको च आकासो, एवं बुद्धा अखोभिया.

५७१.

‘‘सदा खन्ता महावीरा, खमिता च तपस्सिनो;

खन्तानं खमितानञ्च, गमनं तं [वो (स्या.)] न विज्जति.

५७२.

‘‘इदं वत्वान सम्बुद्धो, परिळाहं विनोदयं;

महाजनस्स पुरतो, नभं अब्भुग्गमि तदा.

५७३.

‘‘तेन कम्मेनहं वीर, हीनत्तं अज्झुपागतो;

समतिक्कम्म तं जातिं, पाविसिं अभयं पुरं.

५७४.

‘‘तदापि मं महावीर, डय्हमानं सुसण्ठितं;

परिळाहं विनोदेसि, सयम्भुञ्च खमापयिं.

५७५.

‘‘अज्जापि मं महावीर, डय्हमानं तिहग्गिभि;

निब्बापेसि तयो अग्गी, सीतिभावञ्च पापयिं [पापयी (सी.)].

५७६.

येसं सोतावधानत्थि, सुणाथ मम भासतो;

अत्थं तुम्हं पवक्खामि, यथा दिट्ठं पदं मम.

५७७.

‘‘सयम्भुं तं विमानेत्वा, सन्तचित्तं समाहितं;

तेन कम्मेनहं अज्ज, जातोम्हि नीचयोनियं.

५७८.

‘‘मा वो खणं विराधेथ, खणातीता हि सोचरे;

सदत्थे वायमेय्याथ, खणो वो पटिपादितो.

५७९.

‘‘एकच्चानञ्च वमनं, एकच्चानं विरेचनं;

विसं हलाहलं एके, एकच्चानञ्च ओसधं.

५८०.

‘‘वमनं पटिपन्नानं, फलट्ठानं विरेचनं;

ओसधं फललाभीनं, पुञ्ञक्खेत्तं गवेसिनं.

५८१.

‘‘सासनेन विरुद्धानं, विसं हलाहलं यथा;

आसीविसो दिट्ठविसो [दट्ठविसो (स्या. अट्ठ.)], एवं झापेति तं नरं.

५८२.

‘‘सकिं पीतं हलाहलं, उपरुन्धति जीवितं;

सासनेन विरुज्झित्वा, कप्पकोटिम्हि डय्हति.

५८३.

‘‘खन्तिया अविहिंसाय, मेत्तचित्तवताय च;

सदेवकं सो तारति, तस्मा ते अविराधिया [अविरोधियो (सी.), ते अविरोधिया (स्या.)].

५८४.

‘‘लाभालाभे न सज्जन्ति, सम्माननविमानने;

पथवीसदिसा बुद्धा, तस्मा ते न विराधिया [ते न विरोधिया (सी. स्या.)].

५८५.

‘‘देवदत्ते च वधके, चोरे अङ्गुलिमालके;

राहुले धनपाले च, सब्बेसं समको मुनि.

५८६.

‘‘एतेसं पटिघो नत्थि, रागोमेसं न विज्जति;

सब्बेसं समको बुद्धो, वधकस्सोरसस्स च.

५८७.

‘‘पन्थे दिस्वान कासावं, छड्डितं मीळ्हमक्खितं;

सिरस्मिं अञ्जलिं कत्वा, वन्दितब्बं इसिद्धजं.

५८८.

‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता;

धजेनानेन सुज्झन्ति, तस्मा एते नमस्सिया.

५८९.

‘‘सत्थुकप्पं सुविनयं, धारेमि हदयेनहं;

नमस्समानो विनयं, विहरिस्सामि सब्बदा.

५९०.

‘‘विनयो आसयो मय्हं, विनयो ठानचङ्कमं;

कप्पेमि विनये वासं, विनयो मम गोचरो.

५९१.

‘‘विनये पारमिप्पत्तो, समथे चापि कोविदो;

उपालि तं महावीर, पादे वन्दति सत्थुनो.

५९२.

‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;

नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं.

५९३.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

५९४.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५९५.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपालि थेरो इमा गाथायो अभासित्थाति.

उपालित्थेरस्सापदानं छट्ठं.

३-७. अञ्ञासिकोण्डञ्ञत्थेरअपदानं

५९६.

‘‘पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकं;

बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं.

५९७.

‘‘यावता बोधिया मूले, यक्खा सब्बे समागता;

सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्जलीकता.

५९८.

‘‘सब्बे देवा तुट्ठमना, आकासे सञ्चरन्ति ते;

बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो.

५९९.

‘‘तेसं हासपरेतानं, महानादो अवत्तथ;

किलेसे झापयिस्साम, सम्मासम्बुद्धसासने.

६००.

‘‘देवानं गिरमञ्ञाय, वाचासभिमुदीरिहं;

हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं.

६०१.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

देवसङ्घे निसीदित्वा, इमा गाथा अभासथ.

६०२.

‘‘‘सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहं;

इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं.

६०३.

‘‘‘तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

६०४.

‘‘‘तिंसकप्पसहस्सानि [तिंसमत्ते कप्पसगस्से (स्या. क.)], देवरज्जं करिस्सति;

सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति.

६०५.

‘‘‘देवलोका चवित्वान, मनुस्सत्तं गमिस्सति;

सहस्सधा चक्कवत्ती, तत्थ रज्जं करिस्सति.

६०६.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६०७.

‘‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;

अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति.

६०८.

‘‘‘ततो सत्तमके वस्से, बुद्धो सच्चं कथेस्सति;

कोण्डञ्ञो नाम नामेन, पठमं सच्छिकाहिति’.

६०९.

‘‘निक्खन्तेनानुपब्बजिं , पधानं सुकतं मया;

किलेसे झापनत्थाय, पब्बजिं अनगारियं.

६१०.

‘‘अभिगन्त्वान सब्बञ्ञू, बुद्धो लोके सदेवके;

इसिनामे मिगारञ्ञे [इमिना मे महारञ्ञं (स्या.), इमिना मे मिगारञ्ञं (क.)], अमतभेरिमाहनि.

६११.

‘‘सो दानि पत्तो अमतं, सन्तिपदमनुत्तरं;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

६१२.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अञ्ञासिकोण्डञ्ञो [अञ्ञातकोण्डञ्ञो (सी.), अञ्ञा कोण्डञ्ञो (स्या.)] थेरो इमा

गाथायो अभासित्थाति.

अञ्ञासिकोण्डञ्ञत्थेरस्सापदानं सत्तमं.

३-८. पिण्डोलभारद्वाजत्थेरअपदानं

६१३.

‘‘पदुमुत्तरो नाम जिनो, सयम्भू अग्गपुग्गलो;

पुरतो हिमवन्तस्स, चित्तकूटे वसी तदा.

६१४.

‘‘अभीतरूपो तत्थासिं, मिगराजा चतुक्कमो;

तस्स सद्दं सुणित्वान, विक्खम्भन्ति बहुज्जना.

६१५.

‘‘सुफुल्लं पदुमं गय्ह, उपगच्छिं नरासभं;

वुट्ठितस्स समाधिम्हा, बुद्धस्स अभिरोपयिं.

६१६.

‘‘चातुद्दिसं नमस्सित्वा, बुद्धसेट्ठं नरुत्तमं;

सकं चित्तं पसादेत्वा, सीहनादं नदिं अहं [तदा (स्या.)].

६१७.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

सकासने निसीदित्वा, इमा गाथा अभासथ.

६१८.

‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;

आगतो वदतं सेट्ठो, धम्मं सोस्साम तं मयं.

६१९.

‘‘‘तेसं हासपरेतानं, पुरतो लोकनायको;

मम सद्दं [कम्मं (?)] पकित्तेसि, दीघदस्सी महामुनि’.

६२०.

‘‘येनिदं पदुमं दिन्नं, सीहनादो च नादितो;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

६२१.

‘‘‘इतो अट्ठमके कप्पे, चक्कवत्ती भविस्सति;

सत्तरतनसम्पन्नो चतुदीपम्हि इस्सरो.

६२२.

‘‘‘कारयिस्सति इस्सरियं [इस्सरं (स्या. क.)], महिया चतुसट्ठिया;

पदुमो नाम नामेन, चक्कवत्ती महब्बलो.

६२३.

‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६२४.

‘पकासिते पावचने, ब्रह्मबन्धु भविस्सति;

ब्रह्मञ्ञा अभिनिक्खम्म, पब्बजिस्सति तावदे’.

६२५.

‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

६२६.

‘‘विजने पन्तसेय्यम्हि, वाळमिगसमाकुले;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

६२७.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पिण्डोलभारद्वाजो थेरो इमा गाथायो अभासित्थाति.

पिण्डोलभारद्वाजत्थेरस्सापदानं अट्ठमं.

३-९. खदिरवनियरेवतत्थेरअपदानं

६२८.

‘‘गङ्गा भागीरथी नाम, हिमवन्ता पभाविता;

कुतित्थे नाविको आसिं, ओरिमे च तरिं [ओरिमं च तरे (स्या.)] अहं.

६२९.

‘‘पदुमुत्तरो नायको, सम्बुद्धो द्विपदुत्तमो;

वसी सतसहस्सेहि, गङ्गातीरमुपागतो [पुब्बे मय्हं सुतं आसि,§‘‘पदुमुत्तरनायको; वसीसतसहस्सेहि, गङ्गासोतं तरिस्सति‘‘; (सी.)].

६३०.

‘‘बहू नावा समानेत्वा, वड्ढकीहि [चम्मकेहि (क.)] सुसङ्खतं;

नावाय [नावानं (क.)] छदनं कत्वा, पटिमानिं नरासभं.

६३१.

‘‘आगन्त्वान च सम्बुद्धो, आरूहि तञ्च नावकं;

वारिमज्झे ठितो सत्था, इमा गाथा अभासथ.

६३२.

‘‘‘यो सो तारेसि सम्बुद्धं, सङ्घञ्चापि अनासवं;

तेन चित्तप्पसादेन, देवलोके रमिस्सति.

६३३.

‘‘‘निब्बत्तिस्सति ते ब्यम्हं, सुकतं नावसण्ठितं;

आकासे पुप्फछदनं, धारयिस्सति सब्बदा.

६३४.

‘‘‘अट्ठपञ्ञासकप्पम्हि , तारको [तारणो (स्या.)] नाम खत्तियो;

चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.

६३५.

‘‘‘सत्तपञ्ञासकप्पम्हि , चम्मको [चम्पको (सी.), चम्बको (स्या.)] नाम खत्तियो;

उग्गच्छन्तोव सूरियो, जोतिस्सति महब्बलो.

६३६.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६३७.

‘‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;

रेवतो नाम नामेन, ब्रह्मबन्धु भविस्सति.

६३८.

‘‘‘अगारा निक्खमित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

६३९.

‘‘‘सो पच्छा पब्बजित्वान, युत्तयोगो विपस्सको;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

६४०.

‘‘वीरियं [विरियं (सी. स्या.)] मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

६४१.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयी मम.

६४२.

‘‘ततो मं वननिरतं, दिस्वा लोकन्तगू मुनि;

वनवासिभिक्खूनग्गं, पञ्ञपेसि महामति.

६४३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा खदिरवनियो रेवतो थेरो इमा गाथायो अभासित्थाति.

खदिरवनियरेवतत्थेरस्सापदानं नवमं.

३-१०. आनन्दत्थेरअपदानं

६४४.

‘‘आरामद्वारा निक्खम्म, पदुमुत्तरो महामुनि;

वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं.

६४५.

‘‘सतसहस्सं ते धीरा, छळभिञ्ञा महिद्धिका;

परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी [अनुपायिनी (स्या. क.)].

६४६.

‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमं;

सुचारुरूपं दिस्वान, वित्ति मे उदपज्जथ.

६४७.

‘‘ओरुय्ह हत्थिखन्धम्हा, उपगच्छिं नरासभं;

रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं.

६४८.

‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरो महाइसि;

तं कथं ठपयित्वान, इमा गाथा अभासथ.

६४९.

‘‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितं;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

६५०.

‘‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

६५१.

‘‘‘चतुत्तिंसतिक्खत्तुञ्च, देवरज्जं करिस्सति;

बलाधिपो अट्ठसतं, वसुधं आवसिस्सति.

६५२.

‘‘‘अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, महिया कारयिस्सति.

६५३.

‘‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६५४.

‘‘‘सक्यानं कुलकेतुस्स, ञातिबन्धु भविस्सति;

आनन्दो नाम नामेन, उपट्ठाको महेसिनो.

६५५.

‘‘‘आतापी निपको चापि, बाहुसच्चे सुकोविदो;

निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति.

६५६.

‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

६५७.

‘‘‘सन्ति आरञ्ञका नागा, कुञ्जरा सट्ठिहायना;

तिधापभिन्ना मातङ्गा, ईसादन्ता उरूळ्हवा.

६५८.

‘‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका;

सब्बे ते बुद्धनागस्स, न होन्तु पणिधिम्हि ते’ [न होन्ति परिविम्भिता (स्या.), न होन्ति पणिधिम्हि ते (क.)].

६५९.

‘‘आदियामे नमस्सामि, मज्झिमे अथ पच्छिमे;

पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.

६६०.

‘‘आतापी निपको चापि, सम्पजानो पतिस्सतो;

सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो.

६६१.

‘‘सतसहस्सितो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला [ठितो सद्धम्ममाचलो (सी.), ठिता सद्धा महप्फला (स्या.)].

६६२.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

६६३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आनन्दो थेरो इमा गाथायो अभासित्थाति.

आनन्दत्थेरस्सापदानं दसमं.

तस्सुद्दानं –

बुद्धो पच्चेकबुद्धो च, सारिपुत्तो च कोलितो;

कस्सपो अनुरुद्धो च, पुण्णत्थेरो उपालि च.

अञ्ञासिकोण्डञ्ञो पिण्डोलो, रेवतानन्दपण्डितो;

छसतानि च पञ्ञास, गाथायो सब्बपिण्डिता.

अपदाने बुद्धवग्गो पठमो.