📜
२. सीहासनियवग्गो
१. सीहासनदायकत्थेरअपदानं
‘‘निब्बुते ¶ ¶ ¶ लोकनाथम्हि, सिद्धत्थे द्विपदुत्तमे [दिपदुत्तमे (सी. स्या.)];
वित्थारिके पावचने, बाहुजञ्ञम्हि सासने.
‘‘पसन्नचित्तो सुमनो, सीहासनमकासहं;
सीहासनं करित्वान, पादपीठमकासहं.
‘‘सीहासने च वस्सन्ते, घरं तत्थ अकासहं;
तेन चित्तप्पसादेन, तुसितं उपपज्जहं.
‘‘आयामेन ¶ चतुब्बीस, योजनं आसि [योजनासिंसु (स्या. क.)] तावदे;
विमानं सुकतं मय्हं, वित्थारेन चतुद्दस.
‘‘सतं [सत्त (स्या.)] कञ्ञासहस्सानि, परिवारेन्ति मं सदा;
सोण्णमयञ्च पल्लङ्कं, ब्यम्हे आसि सुनिम्मितं.
‘‘हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं;
पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकं.
‘‘मणिमया च पल्लङ्का, अञ्ञे सारमया बहू;
निब्बत्तन्ति ममं सब्बे, सीहासनस्सिदं फलं.
‘‘सोण्णमया रूपिमया, फलिकावेळुरियामया;
पादुका अभिरूहामि, पादपीठस्सिदं फलं.
‘‘चतुन्नवुतितो [चतुनवुते इतो (सी. स्या.)] कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.
‘‘तेसत्ततिम्हितो कप्पे, इन्दनामा तयो जना;
द्वेसत्ततिम्हितो कप्पे, तयो सुमननामका.
‘‘समसत्ततितो कप्पे, तयो वरुणनामका;
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सीहासनदायको थेरो इमा गाथायो अभासित्थाति.
सीहासनदायकत्थेरस्सापदानं पठमं.
२. एकत्थम्भिकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ ¶ भगवतो, महापूगगणो अहु;
सरणं गता च ते बुद्धं, सद्दहन्ति तथागतं.
‘‘सब्बे सङ्गम्म मन्तेत्वा, माळं कुब्बन्ति सत्थुनो;
एकत्थम्भं अलभन्ता, विचिनन्ति ब्रहावने.
‘‘तेहं अरञ्ञे दिस्वान, उपगम्म गणं तदा;
अञ्जलिं पग्गहेत्वान, परिपुच्छिं गणं अहं.
‘‘ते मे पुट्ठा वियाकंसु, सीलवन्तो उपासका;
माळं मयं कत्तुकामा, एकत्थम्भो न लब्भति.
‘‘एकत्थम्भं ममं देथ, अहं दस्सामि सत्थुनो;
आहरिस्सामहं थम्भं, अप्पोस्सुक्का भवन्तु ते [भवन्तु वो (सी.), भवाथ वो (?)].
‘‘ते मे थम्भं पवेच्छिंसु, पसन्ना तुट्ठमानसा;
ततो पटिनिवत्तित्वा, अगमंसु सकं घरं.
‘‘अचिरं गते पूगगणे, थम्भं अहासहं तदा;
हट्ठो हट्ठेन चित्तेन, पठमं उस्सपेसहं.
‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहं;
उब्बिद्धं भवनं मय्हं, सत्तभूमं [सतभूमं (सी. क.)] समुग्गतं.
‘‘वज्जमानासु भेरीसु, परिचारेमहं सदा;
पञ्चपञ्ञासकप्पम्हि, राजा आसिं यसोधरो.
‘‘तत्थापि ¶ ¶ भवनं मय्हं, सत्तभूमं समुग्गतं;
कूटागारवरूपेतं, एकत्थम्भं मनोरमं.
‘‘एकवीसतिकप्पम्हि, उदेनो नाम खत्तियो;
तत्रापि भवनं मय्हं, सत्तभूमं समुग्गतं.
‘‘यं ¶ यं योनुपपज्जामि, देवत्तं अथ मानुसं;
अनुभोमि सुखं सब्बं [सब्बमेतं (स्या.)], एकत्थम्भस्सिदं फलं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं थम्भमददं तदा;
दुग्गतिं नाभिजानामि, एकत्थम्भस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकत्थम्भिको थेरो इमा गाथायो अभासित्थाति.
एकत्थम्भिकत्थेरस्सापदानं दुतियं.
३. नन्दत्थेरअपदानं
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;
वत्थं खोमं मया दिन्नं, सयम्भुस्स महेसिनो.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;
‘इमिना वत्थदानेन, हेमवण्णो भविस्ससि.
‘‘‘द्वे ¶ सम्पत्ती अनुभोत्वा, कुसलमूलेहि चोदितो;
गोतमस्स भगवतो, कनिट्ठो त्वं भविस्ससि.
‘‘‘रागरत्तो सुखसीलो, कामेसु गेधमायुतो;
बुद्धेन चोदितो सन्तो, तदा [ततो (स्या.)] त्वं पब्बजिस्ससि.
‘‘‘पब्बजित्वान त्वं तत्थ, कुसलमूलेन चोदितो;
सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवो’.
‘‘सत्त ¶ [सत (स्या.)] कप्पसहस्सम्हि, चतुरो चेळनामका;
सट्ठि कप्पसहस्सम्हि, उपचेला चतुज्जना.
‘‘पञ्च कप्पसहस्सम्हि, चेळाव चतुरो जना;
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नन्दो थेरो इमा गाथायो अभासित्थाति.
नन्दत्थेरस्सापदानं ततियं.
४. चूळपन्थकत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, आहुतीनं पटिग्गहो;
गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा.
‘‘अहम्पि ¶ हिमवन्तम्हि, वसामि अस्समे तदा;
अचिरागतं महावीरं, उपेसिं लोकनायकं.
‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभं;
समाधिं समापज्जन्तं, अन्तरायमकासहं.
‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहं;
पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि.
‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते;
साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा.
‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमं;
आकासे धारयन्तस्स [धारयन्तं मे (क), धारयतो मे (?)], पदुमच्छत्तमुत्तमं.
‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम;
‘तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति;
चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘यं ¶ यं योनिं संसरति, देवत्तं अथ मानुसं;
अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति’.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन [नामेन (सी. क.)], सत्था लोके भविस्सति.
‘‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति;
मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति.
‘‘‘द्वे ¶ भातरो भविस्सन्ति, उभोपि पन्थकव्हया;
अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं’.
‘‘सोहं ¶ अट्ठारसवस्सो [सो अट्ठारसवस्सोहं (स्या.)], पब्बजिं अनगारियं;
विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने.
‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं [अहं (स्या.)];
भाता च मं पणामेसि, गच्छ दानि सकं घरं.
‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;
दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा.
‘‘भगवा ¶ तत्थ [अथेत्थ सत्था (सी. स्या.)] आगच्छि, सीसं मय्हं परामसि;
बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.
‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिं;
एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं.
‘‘हत्थेहि तमहं गय्ह, सरिं कोकनदं अहं;
तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं.
‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चूळपन्थको [चुल्लपन्थको (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.
चूळपन्थकत्थेरस्सापदानं चतुत्थं.
५. पिलिन्दवच्छत्थेरअपदानं
‘‘निब्बुते ¶ ¶ लोकनाथम्हि, सुमेधे अग्गपुग्गले;
पसन्नचित्तो सुमनो, थूपपूजं अकासहं.
‘‘ये च खीणासवा तत्थ, छळभिञ्ञा महिद्धिका;
तेहं तत्थ समानेत्वा, सङ्घभत्तं अकासहं.
‘‘सुमेधस्स भगवतो, उपट्ठाको तदा अहु;
सुमेधो नाम नामेन, अनुमोदित्थ सो तदा.
‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहं;
छळासीतिसहस्सानि, अच्छरायो रमिंसु मे.
‘‘ममेव ¶ अनुवत्तन्ति, सब्बकामेहि ता सदा;
अञ्ञे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.
‘‘पञ्चवीसतिकप्पम्हि, वरुणो नाम खत्तियो;
विसुद्धभोजनो [सुसुद्धभोजनो (सी.)] आसिं, चक्कवत्ती अहं तदा.
‘‘न ते बीजं पवपन्ति, नपि नीयन्ति नङ्गला;
अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा.
‘‘तत्थ ¶ रज्जं करित्वान, देवत्तं पुन गच्छहं;
तदापि एदिसा मय्हं, निब्बत्ता भोगसम्पदा.
‘‘न मं मित्ता अमित्ता वा, हिंसन्ति सब्बपाणिनो;
सब्बेसम्पि पियो होमि, पुञ्ञकम्मस्सिदं फलं.
‘‘तिंसकप्पसहस्सम्हि ¶ , यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, गन्धालेपस्सिदं फलं.
‘‘इमस्मिं भद्दके कप्पे, एको आसिं जनाधिपो;
महानुभावो राजाहं [राजीसि (स्या. क.)], चक्कवत्ती महब्बलो.
‘‘सोहं पञ्चसु सीलेसु, ठपेत्वा जनतं बहुं;
पापेत्वा सुगतिंयेव, देवतानं पियो अहुं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पिलिन्दवच्छो [पिलिन्दिवच्छो (सी.)] थेरो इमा गाथायो अभासित्थाति.
पिलिन्दवच्छत्थेरस्सापदानं पञ्चमं.
६. राहुलत्थेरअपदानं
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;
सत्तभूमम्हि पासादे, आदासं सन्थरिं अहं.
‘‘खीणासवसहस्सेहि, परिकिण्णो महामुनि;
उपागमि गन्धकुटिं, द्विपदिन्दो [दिपदिन्दो (सी. स्या.)] नरासभो.
‘‘विरोचेन्तो [विरोचयं (स्या.)] गन्धकुटिं, देवदेवो नरासभो;
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘येनायं ¶ ¶ जोतिता सेय्या, आदासोव सुसन्थतो;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘सोण्णमया रूपिमया, अथो वेळुरियामया;
निब्बत्तिस्सन्ति पासादा, ये केचि मनसो पिया.
‘‘‘चतुसट्ठिक्खत्तुं ¶ देविन्दो, देवरज्जं करिस्सति;
सहस्सक्खत्तुं चक्कवत्ती, भविस्सति अनन्तरा.
‘‘‘एकवीसतिकप्पम्हि, विमलो नाम खत्तियो;
चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.
‘‘‘नगरं रेणुवती नाम, इट्ठकाहि सुमापितं;
आयामतो तीणि सतं, चतुरस्ससमायुतं.
‘‘‘सुदस्सनो नाम पासादो, विस्सकम्मेन मापितो [विसुकम्मेन§मापितो (क.), विस्सकम्मेन निम्मितो (सी.)];
कूटागारवरूपेतो, सत्तरतनभूसितो.
‘‘‘दससद्दाविवित्तं ¶ तं [अविवित्तं (सी.)], विज्जाधरसमाकुलं;
सुदस्सनंव नगरं, देवतानं भविस्सति.
‘‘‘पभा निग्गच्छते तस्स, उग्गच्छन्तेव सूरिये;
विरोचेस्सति तं निच्चं, समन्ता अट्ठयोजनं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तुसिता सो चवित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, अत्रजो सो भविस्सति.
‘‘‘सचे ¶ वसेय्य [सचा’वसेय्य (?)] अगारं, चक्कवत्ती भवेय्य सो;
अट्ठानमेतं यं तादी, अगारे रतिमज्झगा.
‘‘‘निक्खमित्वा अगारम्हा, पब्बजिस्सति सुब्बतो;
राहुलो नाम नामेन, अरहा सो भविस्सति’.
‘‘किकीव अण्डं रक्खेय्य, चामरी विय वालधिं;
निपको सीलसम्पन्नो, ममं रक्खि महामुनि [एवं रक्खिं महामुनि (सी. क.), ममं दक्खि महामुनि (स्या.)].
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा राहुलो थेरो इमा गाथायो अभासित्थाति.
राहुलत्थेरस्सापदानं छट्ठं.
७. उपसेनवङ्गन्तपुत्तत्थेरअपदानं
‘‘पदुमुत्तरं ¶ भगवन्तं, लोकजेट्ठं नरासभं;
पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं.
‘‘कणिकारपुप्फं ¶ [कणिकारं पुप्फितं (सी. स्या.)] दिस्वा, वण्टे छेत्वानहं तदा;
अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं.
‘‘पिण्डपातञ्च ¶ पादासिं, परमन्नं सुभोजनं;
बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;
इमिना छत्तदानेन, परमन्नपवेच्छना.
‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि;
छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति.
‘‘एकवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति [यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं; कप्पेतो सतसहस्से, एस बुद्धो भविस्सति; (क.)].
‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति;
तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो.
‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको;
[इदं पादद्वयं थेरगाथाअट्ठकथायमेव दिस्सति] समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति
[इदं पादद्वयं थेरगाथाअट्ठकथायमेव दिस्सति].
‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं [सवाहिनिं (?)].
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा उपसेनो वङ्गन्तपुत्तो थेरो इमा गाथायो अभासित्थाति.
उपसेनवङ्गन्तपुत्तत्थेरस्सापदानं सत्तमं.
ततियभाणवारं.
८. रट्ठपालत्थेरअपदानं
‘‘पदुमुत्तरस्स ¶ ¶ ¶ भगवतो, लोकजेट्ठस्स तादिनो;
वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा.
‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो;
अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहं;
महोघदानं [महाभत्तं (सी.), महोघञ्च (क.), महादानं (?)] करित्वान, निय्यादेसिं महेसिनो.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;
सब्बे जने हासयन्तो, देसेसि अमतं पदं.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयं;
कथयिस्सामि विपाकं, सुणोथ मम भासतो.
‘‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे;
ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते.
‘‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘देवलोका ¶ चवित्वान, सुक्कमूलेन चोदितो;
अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
रट्ठपालोति नामेन, हेस्सति सत्थु सावको.
‘‘‘पधानपहितत्तो ¶ सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा;
खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति.
‘‘वीरियं ¶ ¶ मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रट्ठपालो थेरो इमा गाथायो अभासित्थाति.
रट्ठपालत्थेरस्सापदानं अट्ठमं.
९. सोपाकत्थेरअपदानं
‘‘पब्भारं सोधयन्तस्स [सेवयन्तस्स (सी. क.)], विपिने पब्बतुत्तमे;
सिद्धत्थो नाम भगवा, आगच्छि मम सन्तिकं.
‘‘बुद्धं ¶ उपगतं दिस्वा, लोकजेट्ठस्स तादिनो;
सन्थरं सन्थरित्वान [पञ्ञपेत्वान (स्या. अट्ठ)], पुप्फासनमदासहं.
‘‘पुप्फासने निसीदित्वा, सिद्धत्थो लोकनायको;
ममञ्च गतिमञ्ञाय, अनिच्चतमुदाहरि.
‘‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’.
‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;
नभं अब्भुग्गमि वीरो, हंसराजाव अम्बरे.
‘‘सकं दिट्ठिं जहित्वान, भावयानिच्चसञ्ञहं;
एकाहं भावयित्वान, तत्थ कालं कतो अहं.
‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो;
पच्छिमे भवे सम्पत्ते, सपाकयोनुपागमिं.
‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;
जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.
‘‘आरद्धवीरियो ¶ ¶ पहितत्तो, सीलेसु सुसमाहितो;
तोसेत्वान महानागं, अलत्थं उपसम्पदं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञं भावयिं तदा;
तं सञ्ञं भावयन्तस्स, पत्तो मे आसवक्खयो.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सोपाको थेरो इमा गाथायो अभासित्थाति.
सोपाकत्थेरस्सापदानं नवमं.
१०. सुमङ्गलत्थेरअपदानं
‘‘आहुतिं यिट्ठुकामोहं, पटियादेत्वान भोजनं;
ब्राह्मणे पटिमानेन्तो, विसाले माळके ठितो.
‘‘अथद्दसासिं सम्बुद्धं, पियदस्सिं महायसं;
सब्बलोकविनेतारं, सयम्भुं अग्गपुग्गलं.
‘‘भगवन्तं जुतिमन्तं, सावकेहि पुरक्खतं;
आदिच्चमिव रोचन्तं, रथियं पटिपन्नकं.
‘‘अञ्जलिं पग्गहेत्वान, सकं चित्तं पसादयिं;
मनसाव निमन्तेसिं, ‘आगच्छतु महामुनि’.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
खीणासवसहस्सेहि, मम द्वारं उपागमि.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
पासादं अभिरूहित्वा, सीहासने निसीदतं [निसीद त्वं (सी.)].
‘‘दन्तो ¶ ¶ दन्तपरिवारो, तिण्णो तारयतं वरो;
पासादं अभिरूहित्वा, निसीदि पवरासने.
‘‘यं मे अत्थि सके गेहे, आमिसं पच्चुपट्ठितं;
ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.
‘‘पसन्नचित्तो ¶ सुमनो, वेदजातो कतञ्जली;
बुद्धसेट्ठं नमस्सामि, अहो बुद्धस्सुळारता.
‘‘अट्ठन्नं ¶ पयिरूपासतं, भुञ्जं खीणासवा बहू;
तुय्हेवेसो आनुभावो, सरणं तं उपेमहं.
‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो सो सङ्घं अभोजेसि, उजुभूतं समाहितं;
तथागतञ्च सम्बुद्धं, सुणाथ मम भासतो.
‘‘‘सत्तवीसतिक्खत्तुं सो, देवरज्जं करिस्सति;
सककम्माभिरद्धो सो, देवलोके रमिस्सति.
‘‘‘दस अट्ठ चक्खत्तुं [दसञ्चट्ठक्खत्थुं (सी.), दस चट्ठक्खत्तुं (स्या.)] सो, चक्कवत्ती भविस्सति;
पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति’.
‘‘अरञ्ञवनमोग्गय्ह, काननं ब्यग्घसेवितं;
पधानं पदहित्वान, किलेसा झापिता मया.
‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भत्तदानस्सिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुमङ्गलो थेरो इमा गाथायो अभासित्थाति.
सुमङ्गलत्थेरस्सापदानं दसमं.
तस्सुद्दानं –
सीहासनी ¶ एकथम्भी, नन्दो च चूळपन्थको;
पिलिन्दराहुलो चेव, वङ्गन्तो रट्ठपालको.
सोपाको मङ्गलो चेव, दसेव दुतिये वग्गे;
सतञ्च अट्ठतिंस च, गाथा चेत्थ पकासिता.
सीहासनियवग्गो दुतियो.