📜

२. सीहासनियवग्गो

१. सीहासनदायकत्थेरअपदानं

.

‘‘निब्बुते लोकनाथम्हि, सिद्धत्थे द्विपदुत्तमे [दिपदुत्तमे (सी. स्या.)];

वित्थारिके पावचने, बाहुजञ्ञम्हि सासने.

.

‘‘पसन्नचित्तो सुमनो, सीहासनमकासहं;

सीहासनं करित्वान, पादपीठमकासहं.

.

‘‘सीहासने च वस्सन्ते, घरं तत्थ अकासहं;

तेन चित्तप्पसादेन, तुसितं उपपज्जहं.

.

‘‘आयामेन चतुब्बीस, योजनं आसि [योजनासिंसु (स्या. क.)] तावदे;

विमानं सुकतं मय्हं, वित्थारेन चतुद्दस.

.

‘‘सतं [सत्त (स्या.)] कञ्ञासहस्सानि, परिवारेन्ति मं सदा;

सोण्णमयञ्च पल्लङ्कं, ब्यम्हे आसि सुनिम्मितं.

.

‘‘हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं;

पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकं.

.

‘‘मणिमया च पल्लङ्का, अञ्ञे सारमया बहू;

निब्बत्तन्ति ममं सब्बे, सीहासनस्सिदं फलं.

.

‘‘सोण्णमया रूपिमया, फलिकावेळुरियामया;

पादुका अभिरूहामि, पादपीठस्सिदं फलं.

.

‘‘चतुन्नवुतितो [चतुनवुते इतो (सी. स्या.)] कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.

१०.

‘‘तेसत्ततिम्हितो कप्पे, इन्दनामा तयो जना;

द्वेसत्ततिम्हितो कप्पे, तयो सुमननामका.

११.

‘‘समसत्ततितो कप्पे, तयो वरुणनामका;

सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.

१२.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सीहासनदायको थेरो इमा गाथायो अभासित्थाति.

सीहासनदायकत्थेरस्सापदानं पठमं.

२. एकत्थम्भिकत्थेरअपदानं

१३.

‘‘सिद्धत्थस्स भगवतो, महापूगगणो अहु;

सरणं गता च ते बुद्धं, सद्दहन्ति तथागतं.

१४.

‘‘सब्बे सङ्गम्म मन्तेत्वा, माळं कुब्बन्ति सत्थुनो;

एकत्थम्भं अलभन्ता, विचिनन्ति ब्रहावने.

१५.

‘‘तेहं अरञ्ञे दिस्वान, उपगम्म गणं तदा;

अञ्जलिं पग्गहेत्वान, परिपुच्छिं गणं अहं.

१६.

‘‘ते मे पुट्ठा वियाकंसु, सीलवन्तो उपासका;

माळं मयं कत्तुकामा, एकत्थम्भो न लब्भति.

१७.

‘‘एकत्थम्भं ममं देथ, अहं दस्सामि सत्थुनो;

आहरिस्सामहं थम्भं, अप्पोस्सुक्का भवन्तु ते [भवन्तु वो (सी.), भवाथ वो (?)].

१८.

‘‘ते मे थम्भं पवेच्छिंसु, पसन्ना तुट्ठमानसा;

ततो पटिनिवत्तित्वा, अगमंसु सकं घरं.

१९.

‘‘अचिरं गते पूगगणे, थम्भं अहासहं तदा;

हट्ठो हट्ठेन चित्तेन, पठमं उस्सपेसहं.

२०.

‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहं;

उब्बिद्धं भवनं मय्हं, सत्तभूमं [सतभूमं (सी. क.)] समुग्गतं.

२१.

‘‘वज्जमानासु भेरीसु, परिचारेमहं सदा;

पञ्चपञ्ञासकप्पम्हि, राजा आसिं यसोधरो.

२२.

‘‘तत्थापि भवनं मय्हं, सत्तभूमं समुग्गतं;

कूटागारवरूपेतं, एकत्थम्भं मनोरमं.

२३.

‘‘एकवीसतिकप्पम्हि, उदेनो नाम खत्तियो;

तत्रापि भवनं मय्हं, सत्तभूमं समुग्गतं.

२४.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

अनुभोमि सुखं सब्बं [सब्बमेतं (स्या.)], एकत्थम्भस्सिदं फलं.

२५.

‘‘चतुन्नवुतितो कप्पे, यं थम्भमददं तदा;

दुग्गतिं नाभिजानामि, एकत्थम्भस्सिदं फलं.

२६.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकत्थम्भिको थेरो इमा गाथायो अभासित्थाति.

एकत्थम्भिकत्थेरस्सापदानं दुतियं.

३. नन्दत्थेरअपदानं

२७.

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

वत्थं खोमं मया दिन्नं, सयम्भुस्स महेसिनो.

२८.

‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;

‘इमिना वत्थदानेन, हेमवण्णो भविस्ससि.

२९.

‘‘‘द्वे सम्पत्ती अनुभोत्वा, कुसलमूलेहि चोदितो;

गोतमस्स भगवतो, कनिट्ठो त्वं भविस्ससि.

३०.

‘‘‘रागरत्तो सुखसीलो, कामेसु गेधमायुतो;

बुद्धेन चोदितो सन्तो, तदा [ततो (स्या.)] त्वं पब्बजिस्ससि.

३१.

‘‘‘पब्बजित्वान त्वं तत्थ, कुसलमूलेन चोदितो;

सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवो’.

३२.

‘‘सत्त [सत (स्या.)] कप्पसहस्सम्हि, चतुरो चेळनामका;

सट्ठि कप्पसहस्सम्हि, उपचेला चतुज्जना.

३३.

‘‘पञ्च कप्पसहस्सम्हि, चेळाव चतुरो जना;

सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.

३४.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नन्दो थेरो इमा गाथायो अभासित्थाति.

नन्दत्थेरस्सापदानं ततियं.

४. चूळपन्थकत्थेरअपदानं

३५.

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा.

३६.

‘‘अहम्पि हिमवन्तम्हि, वसामि अस्समे तदा;

अचिरागतं महावीरं, उपेसिं लोकनायकं.

३७.

‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभं;

समाधिं समापज्जन्तं, अन्तरायमकासहं.

३८.

‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहं;

पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि.

३९.

‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते;

साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा.

४०.

‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमं;

आकासे धारयन्तस्स [धारयन्तं मे (क), धारयतो मे (?)], पदुमच्छत्तमुत्तमं.

४१.

‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम;

‘तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

४२.

‘‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति;

चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

४३.

‘‘‘यं यं योनिं संसरति, देवत्तं अथ मानुसं;

अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति’.

४४.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन [नामेन (सी. क.)], सत्था लोके भविस्सति.

४५.

‘‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति;

मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति.

४६.

‘‘‘द्वे भातरो भविस्सन्ति, उभोपि पन्थकव्हया;

अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं’.

४७.

‘‘सोहं अट्ठारसवस्सो [सो अट्ठारसवस्सोहं (स्या.)], पब्बजिं अनगारियं;

विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने.

४८.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं [अहं (स्या.)];

भाता च मं पणामेसि, गच्छ दानि सकं घरं.

४९.

‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा.

५०.

‘‘भगवा तत्थ [अथेत्थ सत्था (सी. स्या.)] आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

५१.

‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिं;

एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं.

५२.

‘‘हत्थेहि तमहं गय्ह, सरिं कोकनदं अहं;

तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं.

५३.

‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

५४.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चूळपन्थको [चुल्लपन्थको (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.

चूळपन्थकत्थेरस्सापदानं चतुत्थं.

५. पिलिन्दवच्छत्थेरअपदानं

५५.

‘‘निब्बुते लोकनाथम्हि, सुमेधे अग्गपुग्गले;

पसन्नचित्तो सुमनो, थूपपूजं अकासहं.

५६.

‘‘ये च खीणासवा तत्थ, छळभिञ्ञा महिद्धिका;

तेहं तत्थ समानेत्वा, सङ्घभत्तं अकासहं.

५७.

‘‘सुमेधस्स भगवतो, उपट्ठाको तदा अहु;

सुमेधो नाम नामेन, अनुमोदित्थ सो तदा.

५८.

‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहं;

छळासीतिसहस्सानि, अच्छरायो रमिंसु मे.

५९.

‘‘ममेव अनुवत्तन्ति, सब्बकामेहि ता सदा;

अञ्ञे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.

६०.

‘‘पञ्चवीसतिकप्पम्हि, वरुणो नाम खत्तियो;

विसुद्धभोजनो [सुसुद्धभोजनो (सी.)] आसिं, चक्कवत्ती अहं तदा.

६१.

‘‘न ते बीजं पवपन्ति, नपि नीयन्ति नङ्गला;

अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा.

६२.

‘‘तत्थ रज्जं करित्वान, देवत्तं पुन गच्छहं;

तदापि एदिसा मय्हं, निब्बत्ता भोगसम्पदा.

६३.

‘‘न मं मित्ता अमित्ता वा, हिंसन्ति सब्बपाणिनो;

सब्बेसम्पि पियो होमि, पुञ्ञकम्मस्सिदं फलं.

६४.

‘‘तिंसकप्पसहस्सम्हि , यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, गन्धालेपस्सिदं फलं.

६५.

‘‘इमस्मिं भद्दके कप्पे, एको आसिं जनाधिपो;

महानुभावो राजाहं [राजीसि (स्या. क.)], चक्कवत्ती महब्बलो.

६६.

‘‘सोहं पञ्चसु सीलेसु, ठपेत्वा जनतं बहुं;

पापेत्वा सुगतिंयेव, देवतानं पियो अहुं.

६७.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पिलिन्दवच्छो [पिलिन्दिवच्छो (सी.)] थेरो इमा गाथायो अभासित्थाति.

पिलिन्दवच्छत्थेरस्सापदानं पञ्चमं.

६. राहुलत्थेरअपदानं

६८.

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

सत्तभूमम्हि पासादे, आदासं सन्थरिं अहं.

६९.

‘‘खीणासवसहस्सेहि, परिकिण्णो महामुनि;

उपागमि गन्धकुटिं, द्विपदिन्दो [दिपदिन्दो (सी. स्या.)] नरासभो.

७०.

‘‘विरोचेन्तो [विरोचयं (स्या.)] गन्धकुटिं, देवदेवो नरासभो;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

७१.

‘‘‘येनायं जोतिता सेय्या, आदासोव सुसन्थतो;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

७२.

‘‘‘सोण्णमया रूपिमया, अथो वेळुरियामया;

निब्बत्तिस्सन्ति पासादा, ये केचि मनसो पिया.

७३.

‘‘‘चतुसट्ठिक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

सहस्सक्खत्तुं चक्कवत्ती, भविस्सति अनन्तरा.

७४.

‘‘‘एकवीसतिकप्पम्हि, विमलो नाम खत्तियो;

चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.

७५.

‘‘‘नगरं रेणुवती नाम, इट्ठकाहि सुमापितं;

आयामतो तीणि सतं, चतुरस्ससमायुतं.

७६.

‘‘‘सुदस्सनो नाम पासादो, विस्सकम्मेन मापितो [विसुकम्मेन§मापितो (क.), विस्सकम्मेन निम्मितो (सी.)];

कूटागारवरूपेतो, सत्तरतनभूसितो.

७७.

‘‘‘दससद्दाविवित्तं तं [अविवित्तं (सी.)], विज्जाधरसमाकुलं;

सुदस्सनंव नगरं, देवतानं भविस्सति.

७८.

‘‘‘पभा निग्गच्छते तस्स, उग्गच्छन्तेव सूरिये;

विरोचेस्सति तं निच्चं, समन्ता अट्ठयोजनं.

७९.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

८०.

‘‘‘तुसिता सो चवित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, अत्रजो सो भविस्सति.

८१.

‘‘‘सचे वसेय्य [सचा’वसेय्य (?)] अगारं, चक्कवत्ती भवेय्य सो;

अट्ठानमेतं यं तादी, अगारे रतिमज्झगा.

८२.

‘‘‘निक्खमित्वा अगारम्हा, पब्बजिस्सति सुब्बतो;

राहुलो नाम नामेन, अरहा सो भविस्सति’.

८३.

‘‘किकीव अण्डं रक्खेय्य, चामरी विय वालधिं;

निपको सीलसम्पन्नो, ममं रक्खि महामुनि [एवं रक्खिं महामुनि (सी. क.), ममं दक्खि महामुनि (स्या.)].

८४.

‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

८५.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा राहुलो थेरो इमा गाथायो अभासित्थाति.

राहुलत्थेरस्सापदानं छट्ठं.

७. उपसेनवङ्गन्तपुत्तत्थेरअपदानं

८६.

‘‘पदुमुत्तरं भगवन्तं, लोकजेट्ठं नरासभं;

पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं.

८७.

‘‘कणिकारपुप्फं [कणिकारं पुप्फितं (सी. स्या.)] दिस्वा, वण्टे छेत्वानहं तदा;

अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं.

८८.

‘‘पिण्डपातञ्च पादासिं, परमन्नं सुभोजनं;

बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं.

८९.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

इमिना छत्तदानेन, परमन्नपवेच्छना.

९०.

‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि;

छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

९१.

‘‘एकवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

९२.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति [यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं; कप्पेतो सतसहस्से, एस बुद्धो भविस्सति; (क.)].

९३.

‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति;

तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो.

९४.

‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको;

[इदं पादद्वयं थेरगाथाअट्ठकथायमेव दिस्सति] समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति

[इदं पादद्वयं थेरगाथाअट्ठकथायमेव दिस्सति].

९५.

‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं [सवाहिनिं (?)].

९६.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपसेनो वङ्गन्तपुत्तो थेरो इमा गाथायो अभासित्थाति.

उपसेनवङ्गन्तपुत्तत्थेरस्सापदानं सत्तमं.

ततियभाणवारं.

८. रट्ठपालत्थेरअपदानं

९७.

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा.

९८.

‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो;

अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं.

९९.

‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहं;

महोघदानं [महाभत्तं (सी.), महोघञ्च (क.), महादानं (?)] करित्वान, निय्यादेसिं महेसिनो.

१००.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

सब्बे जने हासयन्तो, देसेसि अमतं पदं.

१०१.

‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

१०२.

‘‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयं;

कथयिस्सामि विपाकं, सुणोथ मम भासतो.

१०३.

‘‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे;

ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते.

१०४.

‘‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.

१०५.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१०६.

‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे.

१०७.

‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

रट्ठपालोति नामेन, हेस्सति सत्थु सावको.

१०८.

‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

१०९.

‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा;

खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति.

११०.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

१११.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रट्ठपालो थेरो इमा गाथायो अभासित्थाति.

रट्ठपालत्थेरस्सापदानं अट्ठमं.

९. सोपाकत्थेरअपदानं

११२.

‘‘पब्भारं सोधयन्तस्स [सेवयन्तस्स (सी. क.)], विपिने पब्बतुत्तमे;

सिद्धत्थो नाम भगवा, आगच्छि मम सन्तिकं.

११३.

‘‘बुद्धं उपगतं दिस्वा, लोकजेट्ठस्स तादिनो;

सन्थरं सन्थरित्वान [पञ्ञपेत्वान (स्या. अट्ठ)], पुप्फासनमदासहं.

११४.

‘‘पुप्फासने निसीदित्वा, सिद्धत्थो लोकनायको;

ममञ्च गतिमञ्ञाय, अनिच्चतमुदाहरि.

११५.

‘‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’.

११६.

‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;

नभं अब्भुग्गमि वीरो, हंसराजाव अम्बरे.

११७.

‘‘सकं दिट्ठिं जहित्वान, भावयानिच्चसञ्ञहं;

एकाहं भावयित्वान, तत्थ कालं कतो अहं.

११८.

‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो;

पच्छिमे भवे सम्पत्ते, सपाकयोनुपागमिं.

११९.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.

१२०.

‘‘आरद्धवीरियो पहितत्तो, सीलेसु सुसमाहितो;

तोसेत्वान महानागं, अलत्थं उपसम्पदं.

१२१.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

१२२.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञं भावयिं तदा;

तं सञ्ञं भावयन्तस्स, पत्तो मे आसवक्खयो.

१२३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सोपाको थेरो इमा गाथायो अभासित्थाति.

सोपाकत्थेरस्सापदानं नवमं.

१०. सुमङ्गलत्थेरअपदानं

१२४.

‘‘आहुतिं यिट्ठुकामोहं, पटियादेत्वान भोजनं;

ब्राह्मणे पटिमानेन्तो, विसाले माळके ठितो.

१२५.

‘‘अथद्दसासिं सम्बुद्धं, पियदस्सिं महायसं;

सब्बलोकविनेतारं, सयम्भुं अग्गपुग्गलं.

१२६.

‘‘भगवन्तं जुतिमन्तं, सावकेहि पुरक्खतं;

आदिच्चमिव रोचन्तं, रथियं पटिपन्नकं.

१२७.

‘‘अञ्जलिं पग्गहेत्वान, सकं चित्तं पसादयिं;

मनसाव निमन्तेसिं, ‘आगच्छतु महामुनि’.

१२८.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

खीणासवसहस्सेहि, मम द्वारं उपागमि.

१२९.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

पासादं अभिरूहित्वा, सीहासने निसीदतं [निसीद त्वं (सी.)].

१३०.

‘‘दन्तो दन्तपरिवारो, तिण्णो तारयतं वरो;

पासादं अभिरूहित्वा, निसीदि पवरासने.

१३१.

‘‘यं मे अत्थि सके गेहे, आमिसं पच्चुपट्ठितं;

ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.

१३२.

‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली;

बुद्धसेट्ठं नमस्सामि, अहो बुद्धस्सुळारता.

१३३.

‘‘अट्ठन्नं पयिरूपासतं, भुञ्जं खीणासवा बहू;

तुय्हेवेसो आनुभावो, सरणं तं उपेमहं.

१३४.

‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

१३५.

‘‘‘यो सो सङ्घं अभोजेसि, उजुभूतं समाहितं;

तथागतञ्च सम्बुद्धं, सुणाथ मम भासतो.

१३६.

‘‘‘सत्तवीसतिक्खत्तुं सो, देवरज्जं करिस्सति;

सककम्माभिरद्धो सो, देवलोके रमिस्सति.

१३७.

‘‘‘दस अट्ठ चक्खत्तुं [दसञ्चट्ठक्खत्थुं (सी.), दस चट्ठक्खत्तुं (स्या.)] सो, चक्कवत्ती भविस्सति;

पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति’.

१३८.

‘‘अरञ्ञवनमोग्गय्ह, काननं ब्यग्घसेवितं;

पधानं पदहित्वान, किलेसा झापिता मया.

१३९.

‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भत्तदानस्सिदं फलं.

१४०.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमङ्गलो थेरो इमा गाथायो अभासित्थाति.

सुमङ्गलत्थेरस्सापदानं दसमं.

तस्सुद्दानं –

सीहासनी एकथम्भी, नन्दो च चूळपन्थको;

पिलिन्दराहुलो चेव, वङ्गन्तो रट्ठपालको.

सोपाको मङ्गलो चेव, दसेव दुतिये वग्गे;

सतञ्च अट्ठतिंस च, गाथा चेत्थ पकासिता.

सीहासनियवग्गो दुतियो.