📜

११. भिक्खदायिवग्गो

१. भिक्खदायकत्थेरअपदानं

.

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

पवरा [पवना (स्या.)] अभिनिक्खन्तं, वना निब्बनमागतं [वाना निब्बानमागतं (स्या.)].

.

‘‘कटच्छुभिक्खं पादासिं, सिद्धत्थस्स महेसिनो;

पञ्ञाय उपसन्तस्स, महावीरस्स तादिनो.

.

‘‘पदेनानुपदायन्तं [पदेनानुपदायन्तो (सी. स्या.)], निब्बापेन्ते महाजनं;

उळारा वित्ति मे जाता, बुद्धे आदिच्चबन्धुने [वित्ति मे पाहुना ताव, बुद्धस्सादिच्चबन्धुनो (स्या.)].

.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.

.

‘‘सत्तासीतिम्हितो कप्पे, महारेणु सनामका;

सत्तरतनसम्पन्ना, सत्तेते चक्कवत्तिनो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भिक्खदायको थेरो इमा गाथायो अभासित्थाति.

भिक्खदायकत्थेरस्सापदानं पठमं.

२. ञाणसञ्ञिकत्थेरअपदानं

.

‘‘सुवण्णवण्णं सम्बुद्धं, निसभाजानियं यथा;

तिधापभिन्नं मातङ्गं, कुञ्जरंव महेसिनं.

.

‘‘ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं;

रथियं पटिपज्जन्तं, लोकजेट्ठं अपस्सहं.

.

‘‘ञाणे चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;

पसन्नचित्तो सुमनो, सिद्धत्थमभिवादयिं.

१०.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

११.

‘‘तेसत्ततिम्हितो कप्पे, सोळसासुं नरुत्तमा;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा ञाणसञ्ञिको थेरो इमा गाथायो अभासित्थाति.

ञाणसञ्ञिकत्थेरस्सापदानं दुतियं.

३. उप्पलहत्थियत्थेरअपदानं

१३.

‘‘तिवरायं निवासीहं, अहोसिं मालिको तदा;

अद्दसं विरजं बुद्धं, सिद्धत्थं लोकपूजितं [लोकनायकं (सी.)].

१४.

‘‘पसन्नचित्तो सुमनो, पुप्फहत्थमदासहं;

यत्थ यत्थुपपज्जामि, तस्स कम्मस्स वाहसा.

१५.

‘‘अनुभोमि फलं इट्ठं, पुब्बे सुकतमत्तनो;

परिक्खित्तो सुमल्लेहि, पुप्फदानस्सिदं फलं.

१६.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [बुद्धपूजायिदं (सी.)] फलं.

१७.

‘‘चतुन्नवुतुपादाय, ठपेत्वा वत्तमानकं;

पञ्चराजसता तत्थ, नज्जसमसनामका [नज्जुपमसनामका (सी. स्या.)].

१८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उप्पलहत्थियो थेरो इमा गाथायो अभासित्थाति.

उप्पलहत्थियत्थेरस्सापदानं ततियं.

४. पदपूजकत्थेरअपदानं

१९.

‘‘सिद्धत्थस्स भगवतो, जातिपुप्फमदासहं;

पादेसु सत्त पुप्फानि, हासेनोकिरितानि मे.

२०.

‘‘तेन कम्मेनहं अज्ज, अभिभोमि नरामरे;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

२१.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

२२.

‘‘समन्तगन्धनामासुं, तेरस चक्कवत्तिनो;

इतो पञ्चमके कप्पे, चातुरन्ता जनाधिपा.

२३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदपूजको थेरो इमा गाथायो अभासित्थाति.

पदपूजकत्थेरस्सापदानं चतुत्थं.

५. मुट्ठिपुप्फियत्थेरअपदानं

२४.

‘‘सुदस्सनोति नामेन, मालाकारो अहं तदा;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

२५.

‘‘जातिपुप्फं गहेत्वान, पूजयिं पदुमुत्तरं;

विसुद्धचक्खु सुमनो, दिब्बचक्खुं समज्झगं.

२६.

‘‘एतिस्सा पुप्फपूजाय, चित्तस्स पणिधीहि च;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

२७.

‘‘सोळसासिंसु राजानो, देवुत्तरसनामका;

छत्तिंसम्हि इतो कप्पे, चक्कवत्ती महब्बला.

२८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मुट्ठिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

मुट्ठिपुप्फियत्थेरस्सापदानं पञ्चमं.

६. उदकपूजकत्थेरअपदानं

२९.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अनिलञ्जसे;

घतासनंव जलितं, आदित्तंव हुतासनं.

३०.

‘‘पाणिना उदकं गय्ह, आकासे उक्खिपिं अहं;

सम्पटिच्छि महावीरो, बुद्धो कारुणिको इसि [मयि (स्या.)].

३१.

‘‘अन्तलिक्खे ठितो सत्था, पदुमुत्तरनामको;

मम सङ्कप्पमञ्ञाय, इमं गाथं अभासथ.

३२.

‘‘‘इमिना दकदानेन, पीतिउप्पादनेन च;

कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जति’ [नुपपज्जसि (क.)].

३३.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

३४.

‘‘सहस्सराजनामेन , तयो ते चक्कवत्तिनो;

पञ्चसट्ठिकप्पसते, चातुरन्ता जनाधिपा.

३५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उदकपूजको थेरो इमा गाथायो अभासित्थाति.

उदकपूजकत्थेरस्सापदानं छट्ठं.

७. नळमालियत्थेरअपदानं

३६.

‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;

तिणत्थरे निसिन्नस्स, उपसन्तस्स तादिनो.

३७.

‘‘नळमालं गहेत्वान, बन्धित्वा [बीजित्वा (क.)] बीजनिं अहं;

बुद्धस्स उपनामेसिं, द्विपदिन्दस्स तादिनो.

३८.

‘‘पटिग्गहेत्वा सब्बञ्ञू, बीजनिं लोकनायको;

मम सङ्कप्पमञ्ञाय, इमं गाथं अभासथ.

३९.

‘‘‘यथा मे कायो निब्बाति, परिळाहो न विज्जति;

तथेव तिविधग्गीहि, चित्तं तव विमुच्चतु’.

४०.

‘‘सब्बे देवा समागच्छुं, ये केचि वननिस्सिता;

सोस्साम बुद्धवचनं, हासयन्तञ्च दायकं.

४१.

‘‘निसिन्नो भगवा तत्थ, देवसङ्घपुरक्खतो;

दायकं सम्पहंसेन्तो, इमा गाथा अभासथ.

४२.

‘‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि च;

सुब्बतो नाम नामेन, चक्कवत्ती भविस्सति.

४३.

‘‘‘तेन कम्मावसेसेन, सुक्कमूलेन चोदितो;

मालुतो नाम नामेन, चक्कवत्ती भविस्सति’.

४४.

‘‘‘इमिना बीजनिदानेन, सम्मानविपुलेन च;

कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जति.

४५.

‘‘तिंसकप्पसहस्सम्हि, सुब्बता अट्ठतिंस ते;

एकूनतिंससहस्से, अट्ठ मालुतनामका.

४६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नळमालियो थेरो इमा गाथायो अभासित्थाति.

नळमालियत्थेरस्सापदानं सत्तमं.

सत्तमभाणवारं.

८. आसनुपट्ठाहकत्थेरअपदानं

४७.

‘‘काननं वनमोगय्ह, अप्पसद्दं निराकुलं;

सीहासनं मया दिन्नं, अत्थदस्सिस्स तादिनो.

४८.

‘‘मालाहत्थं गहेत्वान, कत्वा च नं पदक्खिणं;

सत्थारं पयिरुपासित्वा, पक्कामिं उत्तरामुखो.

४९.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

सन्निब्बापेमि [सन्दिट्ठापेमि (क.)] अत्तानं, भवा सब्बे समूहता.

५०.

‘‘अट्ठारसकप्पसते, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, सीहासनस्सिदं फलं.

५१.

‘‘इतो सत्तकप्पसते, सन्निब्बापक [सन्निट्ठो नाम (क.)] खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आसनुपट्ठाहको थेरो इमा गाथायो अभासित्थाति.

आसनुपट्ठाहकत्थेरस्सापदानं अट्ठमं.

९. बिळालिदायकत्थेरअपदानं

५३.

‘‘हिमवन्तस्साविदूरे , वसामि पण्णसन्थरे;

घासेसु गेधमापन्नो, सेय्यसीलो चहं [सेयसीलोवहं (स्या. क.)] तदा.

५४.

‘‘खणन्तालु [खणमालु (स्या.)] कलम्बानि, बिळालितक्कलानि च;

कोलं भल्लातकं बिल्लं, आहत्वा पटियादितं.

५५.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम सङ्कप्पमञ्ञाय, आगच्छि मम सन्तिकं.

५६.

‘‘उपागतं महानागं, देवदेवं नरासभं;

बिळालिं पग्गहेत्वान, पत्तम्हि ओकिरिं अहं.

५७.

‘‘परिभुञ्जि महावीरो, तोसयन्तो ममं तदा;

परिभुञ्जित्वान सब्बञ्ञू, इमं गाथं अभासथ.

५८.

‘‘‘सकं चित्तं पसादेत्वा, बिळालिं मे अदा तुवं;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जसि’.

५९.

‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

६०.

‘‘चतुपञ्ञासितो कप्पे, सुमेखलियसव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बिळालिदायको थेरो इमा गाथायो अभासित्थाति.

बिळालिदायकत्थेरस्सापदानं नवमं.

१०. रेणुपूजकत्थेरअपदानं

६२.

‘‘सुवण्णवण्णं सम्बुद्धं, सतरंसिंव भाणुमं;

ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं.

६३.

‘‘पुरक्खतं सावकेहि, सागरेहेव मेदनिं;

नागं पग्गय्ह रेणूहि, विपस्सिस्साभिरोपयिं.

६४.

‘‘एकनवुतितो कप्पे, यं रेणुमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

६५.

‘‘पण्णतालीसितो कप्पे, रेणु नामासि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रेणुपूजको थेरो इमा गाथायो अभासित्थाति.

रेणुपूजकत्थेरस्सापदानं दसमं.

भिक्खदायिवग्गो एकादसमो.

तस्सुद्दानं –

भिक्खदायी ञाणसञ्ञी, हत्थियो पदपूजको;

मुट्ठिपुप्फी उदकदो, नळमालि उपट्ठको;

बिळालिदायी रेणु च, गाथायो छ च सट्ठि च.