📜
११. भिक्खदायिवग्गो
१. भिक्खदायकत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ ¶ ¶ सम्बुद्धं, आहुतीनं पटिग्गहं;
पवरा [पवना (स्या.)] अभिनिक्खन्तं, वना निब्बनमागतं [वाना निब्बानमागतं (स्या.)].
‘‘कटच्छुभिक्खं पादासिं, सिद्धत्थस्स महेसिनो;
पञ्ञाय उपसन्तस्स, महावीरस्स तादिनो.
‘‘पदेनानुपदायन्तं [पदेनानुपदायन्तो (सी. स्या.)], निब्बापेन्ते महाजनं;
उळारा वित्ति मे जाता, बुद्धे आदिच्चबन्धुने [वित्ति मे पाहुना ताव, बुद्धस्सादिच्चबन्धुनो (स्या.)].
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.
‘‘सत्तासीतिम्हितो कप्पे, महारेणु सनामका;
सत्तरतनसम्पन्ना, सत्तेते चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा भिक्खदायको थेरो इमा गाथायो अभासित्थाति.
भिक्खदायकत्थेरस्सापदानं पठमं.
२. ञाणसञ्ञिकत्थेरअपदानं
‘‘सुवण्णवण्णं सम्बुद्धं, निसभाजानियं यथा;
तिधापभिन्नं मातङ्गं, कुञ्जरंव महेसिनं.
‘‘ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं;
रथियं पटिपज्जन्तं, लोकजेट्ठं अपस्सहं.
‘‘ञाणे ¶ ¶ चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;
पसन्नचित्तो सुमनो, सिद्धत्थमभिवादयिं.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.
‘‘तेसत्ततिम्हितो कप्पे, सोळसासुं नरुत्तमा;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा ञाणसञ्ञिको थेरो इमा गाथायो अभासित्थाति.
ञाणसञ्ञिकत्थेरस्सापदानं दुतियं.
३. उप्पलहत्थियत्थेरअपदानं
‘‘तिवरायं ¶ निवासीहं, अहोसिं मालिको तदा;
अद्दसं विरजं बुद्धं, सिद्धत्थं लोकपूजितं [लोकनायकं (सी.)].
‘‘पसन्नचित्तो सुमनो, पुप्फहत्थमदासहं;
यत्थ यत्थुपपज्जामि, तस्स कम्मस्स वाहसा.
‘‘अनुभोमि फलं इट्ठं, पुब्बे सुकतमत्तनो;
परिक्खित्तो सुमल्लेहि, पुप्फदानस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [बुद्धपूजायिदं (सी.)] फलं.
‘‘चतुन्नवुतुपादाय, ठपेत्वा वत्तमानकं;
पञ्चराजसता तत्थ, नज्जसमसनामका [नज्जुपमसनामका (सी. स्या.)].
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उप्पलहत्थियो थेरो इमा गाथायो अभासित्थाति.
उप्पलहत्थियत्थेरस्सापदानं ततियं.
४. पदपूजकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ ¶ भगवतो, जातिपुप्फमदासहं;
पादेसु सत्त पुप्फानि, हासेनोकिरितानि मे.
‘‘तेन ¶ कम्मेनहं अज्ज, अभिभोमि नरामरे;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘चतुन्नवुतितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘समन्तगन्धनामासुं, तेरस चक्कवत्तिनो;
इतो पञ्चमके कप्पे, चातुरन्ता जनाधिपा.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदपूजको थेरो इमा गाथायो अभासित्थाति.
पदपूजकत्थेरस्सापदानं चतुत्थं.
५. मुट्ठिपुप्फियत्थेरअपदानं
‘‘सुदस्सनोति नामेन, मालाकारो अहं तदा;
अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.
‘‘जातिपुप्फं गहेत्वान, पूजयिं पदुमुत्तरं;
विसुद्धचक्खु सुमनो, दिब्बचक्खुं समज्झगं.
‘‘एतिस्सा पुप्फपूजाय, चित्तस्स पणिधीहि च;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘सोळसासिंसु ¶ राजानो, देवुत्तरसनामका;
छत्तिंसम्हि इतो कप्पे, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मुट्ठिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
मुट्ठिपुप्फियत्थेरस्सापदानं पञ्चमं.
६. उदकपूजकत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ ¶ सम्बुद्धं, गच्छन्तं अनिलञ्जसे;
घतासनंव जलितं, आदित्तंव हुतासनं.
‘‘पाणिना उदकं गय्ह, आकासे उक्खिपिं अहं;
सम्पटिच्छि महावीरो, बुद्धो कारुणिको इसि [मयि (स्या.)].
‘‘अन्तलिक्खे ¶ ठितो सत्था, पदुमुत्तरनामको;
मम सङ्कप्पमञ्ञाय, इमं गाथं अभासथ.
‘‘‘इमिना दकदानेन, पीतिउप्पादनेन च;
कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जति’ [नुपपज्जसि (क.)].
‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘सहस्सराजनामेन ¶ , तयो ते चक्कवत्तिनो;
पञ्चसट्ठिकप्पसते, चातुरन्ता जनाधिपा.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उदकपूजको थेरो इमा गाथायो अभासित्थाति.
उदकपूजकत्थेरस्सापदानं छट्ठं.
७. नळमालियत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;
तिणत्थरे निसिन्नस्स, उपसन्तस्स तादिनो.
‘‘नळमालं गहेत्वान, बन्धित्वा [बीजित्वा (क.)] बीजनिं अहं;
बुद्धस्स उपनामेसिं, द्विपदिन्दस्स तादिनो.
‘‘पटिग्गहेत्वा सब्बञ्ञू, बीजनिं लोकनायको;
मम सङ्कप्पमञ्ञाय, इमं गाथं अभासथ.
‘‘‘यथा ¶ मे कायो निब्बाति, परिळाहो न विज्जति;
तथेव तिविधग्गीहि, चित्तं तव विमुच्चतु’.
‘‘सब्बे ¶ देवा समागच्छुं, ये केचि वननिस्सिता;
सोस्साम बुद्धवचनं, हासयन्तञ्च दायकं.
‘‘निसिन्नो ¶ भगवा तत्थ, देवसङ्घपुरक्खतो;
दायकं सम्पहंसेन्तो, इमा गाथा अभासथ.
‘‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि च;
सुब्बतो नाम नामेन, चक्कवत्ती भविस्सति.
‘‘‘तेन ¶ कम्मावसेसेन, सुक्कमूलेन चोदितो;
मालुतो नाम नामेन, चक्कवत्ती भविस्सति’.
‘‘‘इमिना बीजनिदानेन, सम्मानविपुलेन च;
कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जति.
‘‘तिंसकप्पसहस्सम्हि, सुब्बता अट्ठतिंस ते;
एकूनतिंससहस्से, अट्ठ मालुतनामका.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नळमालियो थेरो इमा गाथायो अभासित्थाति.
नळमालियत्थेरस्सापदानं सत्तमं.
सत्तमभाणवारं.
८. आसनुपट्ठाहकत्थेरअपदानं
‘‘काननं वनमोगय्ह, अप्पसद्दं निराकुलं;
सीहासनं मया दिन्नं, अत्थदस्सिस्स तादिनो.
‘‘मालाहत्थं ¶ गहेत्वान, कत्वा च नं पदक्खिणं;
सत्थारं पयिरुपासित्वा, पक्कामिं उत्तरामुखो.
‘‘तेन ¶ कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
सन्निब्बापेमि [सन्दिट्ठापेमि (क.)] अत्तानं, भवा सब्बे समूहता.
‘‘अट्ठारसकप्पसते, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, सीहासनस्सिदं फलं.
‘‘इतो ¶ सत्तकप्पसते, सन्निब्बापक [सन्निट्ठो नाम (क.)] खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आसनुपट्ठाहको थेरो इमा गाथायो अभासित्थाति.
आसनुपट्ठाहकत्थेरस्सापदानं अट्ठमं.
९. बिळालिदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , वसामि पण्णसन्थरे;
घासेसु गेधमापन्नो, सेय्यसीलो चहं [सेयसीलोवहं (स्या. क.)] तदा.
‘‘खणन्तालु [खणमालु (स्या.)] कलम्बानि, बिळालितक्कलानि च;
कोलं भल्लातकं बिल्लं, आहत्वा पटियादितं.
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
मम सङ्कप्पमञ्ञाय, आगच्छि मम सन्तिकं.
‘‘उपागतं महानागं, देवदेवं नरासभं;
बिळालिं पग्गहेत्वान, पत्तम्हि ओकिरिं अहं.
‘‘परिभुञ्जि महावीरो, तोसयन्तो ममं तदा;
परिभुञ्जित्वान सब्बञ्ञू, इमं गाथं अभासथ.
‘‘‘सकं चित्तं पसादेत्वा, बिळालिं मे अदा तुवं;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जसि’.
‘‘चरिमं ¶ वत्तते मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘चतुपञ्ञासितो कप्पे, सुमेखलियसव्हयो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बिळालिदायको थेरो इमा गाथायो अभासित्थाति.
बिळालिदायकत्थेरस्सापदानं नवमं.
१०. रेणुपूजकत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ ¶ ¶ सम्बुद्धं, सतरंसिंव भाणुमं;
ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं.
‘‘पुरक्खतं सावकेहि, सागरेहेव मेदनिं;
नागं पग्गय्ह रेणूहि, विपस्सिस्साभिरोपयिं.
‘‘एकनवुतितो कप्पे, यं रेणुमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पण्णतालीसितो कप्पे, रेणु नामासि खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रेणुपूजको थेरो इमा गाथायो अभासित्थाति.
रेणुपूजकत्थेरस्सापदानं दसमं.
भिक्खदायिवग्गो एकादसमो.
तस्सुद्दानं –
भिक्खदायी ञाणसञ्ञी, हत्थियो पदपूजको;
मुट्ठिपुप्फी उदकदो, नळमालि उपट्ठको;
बिळालिदायी रेणु च, गाथायो छ च सट्ठि च.