📜
१२. महापरिवारवग्गो
१. महापरिवारकत्थेरअपदानं
‘‘विपस्सी ¶ ¶ ¶ नाम भगवा, लोकजेट्ठो नरासभो;
अट्ठसट्ठिसहस्सेहि, पाविसि बन्धुमं तदा.
‘‘नगरा अभिनिक्खम्म, अगमं दीपचेतियं;
अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं.
‘‘चुल्लासीतिसहस्सानि, यक्खा मय्हं उपन्तिके;
उपट्ठहन्ति सक्कच्चं [मं निच्चं (क.)], इन्दंव तिदसा गणा.
‘‘भवना ¶ अभिनिक्खम्म, दुस्सं पग्गय्हहं तदा;
सिरसा अभिवादेसिं, तञ्चादासिं महेसिनो.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;
बुद्धस्स आनुभावेन, वसुधायं पकम्पथ.
‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
बुद्धे चित्तं पसादेमि, द्विपदिन्दम्हि तादिने.
‘‘सोहं चित्तं पसादेत्वा, दुस्सं दत्वान सत्थुनो;
सरणञ्च उपागच्छिं, सामच्चो सपरिज्जनो.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो पन्नरसे कप्पे, सोळसासुं सुवाहना [सोळसासिंसु वाहनो (स्या.)];
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महापरिवारको थेरो इमा गाथायो अभासित्थाति.
महापरिवारकत्थेरस्सापदानं पठमं.
२. सुमङ्गलत्थेरअपदानं
‘‘अत्थदस्सी ¶ ¶ जिनवरो, लोकजेट्ठो नरासभो;
विहारा अभिनिक्खम्म, तळाकं उपसङ्कमि.
‘‘न्हत्वा पित्वा च सम्बुद्धो, उत्तरित्वेकचीवरो;
अट्ठासि भगवा तत्थ, विलोकेन्तो दिसोदिसं.
‘‘भवने उपविट्ठोहं, अद्दसं लोकनायकं;
हट्ठो हट्ठेन चित्तेन, अप्फोटेसिं अहं तदा.
‘‘सतरंसिंव जोतन्तं, पभासन्तंव कञ्चनं [इमिना पादद्वयेन पुरिमपादद्वयस्स पुरतो भवितब्बं];
नच्चगीते पयुत्तोहं, पञ्चङ्गतूरियम्हि च.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बे सत्ते अभिभोमि, विपुलो होति मे यसो [अयञ्च गाथा परिग्गहेतिगाथाय अनन्तरमेव ठातुं युत्ता].
‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
अत्तानं तोसयित्वान, परे तोसेसि त्वं मुनि.
‘‘परिग्गहे ¶ [परिग्गय्ह (सी.), परिग्गहित्वा (स्या.), परिग्गहेन (क.)] निसीदित्वा, हासं कत्वान सुब्बते;
उपट्ठहित्वा सम्बुद्धं, तुसितं उपपज्जहं.
‘‘सोळसेतो कप्पसते, द्विनवएकचिन्तिता;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुमङ्गलो थेरो इमा गाथायो अभासित्थाति.
सुमङ्गलत्थेरस्सापदानं दुतियं.
३. सरणगमनियत्थेरअपदानं
‘‘उभिन्नं देवराजूनं, सङ्गामो समुपट्ठितो;
अहोसि समुपब्यूळ्हो [समुपब्बूळ्हो (सी.)], महाघोसो अवत्तथ [पवत्तथ (सी.)].
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
अन्तलिक्खे ठितो सत्था, संवेजेसि महाजनं.
‘‘सब्बे ¶ देवा अत्तमना, निक्खित्तकवचावुधा;
सम्बुद्धं अभिवादेत्वा, एकग्गासिंसु तावदे.
‘‘मय्हं [अम्हं (सी.)] सङ्कप्पमञ्ञाय, वाचासभिमुदीरयि;
अनुकम्पको लोकविदू, निब्बापेसि महाजनं.
‘‘पदुट्ठचित्तो ¶ मनुजो, एकपाणं विहेठयं;
तेन चित्तप्पदोसेन, अपायं उपपज्जति.
‘‘सङ्गामसीसे नागोव, बहू पाणे विहेठयं;
निब्बापेथ सकं चित्तं, मा हञ्ञित्थो पुनप्पुनं.
‘‘द्विन्नम्पि यक्खराजूनं, सेना सा विम्हिता अहु [सेनायो विम्हिता अहू (सी.), सेनापि समिता अहु (स्या.)];
सरणञ्च उपागच्छुं, लोकजेट्ठं सुतादिनं.
‘‘सञ्ञापेत्वान ¶ जनतं, पदमुद्धरि [उद्धरि पन (सी. स्या.)] चक्खुमा;
पेक्खमानोव देवेहि, पक्कामि उत्तरामुखो.
‘‘पठमं सरणं गच्छिं, द्विपदिन्दस्स तादिनो;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘महादुन्दुभिनामा च, सोळसासुं रथेसभा;
तिंसकप्पसहस्सम्हि, राजानो चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो अभासित्थाति.
सरणगमनियत्थेरस्सापदानं ततियं.
४. एकासनियत्थेरअपदानं
‘‘वरुणो नाम नामेन, देवराजा अहं तदा;
उपट्ठहेसिं सम्बुद्धं, सयोग्गबलवाहनो.
‘‘निब्बुते ¶ ¶ लोकनाथम्हि, अत्थदस्सीनरुत्तमे;
तूरियं सब्बमादाय, अगमं बोधिमुत्तमं.
‘‘वादितेन च नच्चेन, सम्मताळसमाहितो;
सम्मुखा विय सम्बुद्धं, उपट्ठिं बोधिमुत्तमं.
‘‘उपट्ठहित्वा ¶ तं बोधिं, धरणीरुहपादपं;
पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.
‘‘सककम्माभिरद्धोहं, पसन्नो बोधिमुत्तमे;
तेन चित्तप्पसादेन, निम्मानं उपपज्जहं.
‘‘सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा;
मनुस्सेसु च देवेसु, वत्तमानं भवाभवे.
‘‘तिविधग्गी निब्बुता मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने [अयञ्च गाथा पटिसम्भिदा चतस्सेतिगाथाय एकसम्बन्धा भवितं युत्ता].
‘‘सुबाहू ¶ नाम नामेन, चतुत्तिंसासु खत्तिया;
सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकासनियो थेरो इमा गाथायो अभासित्थाति.
एकासनियत्थेरस्सापदानं चतुत्थं.
५. सुवण्णपुप्फियत्थेरअपदानं
‘‘विपस्सी ¶ नाम भगवा, लोकजेट्ठो नरासभो;
निसिन्नो जनकायस्स, देसेसि अमतं पदं.
‘‘तस्साहं धम्मं सुत्वान, द्विपदिन्दस्स तादिनो;
सोण्णपुप्फानि चत्तारि, बुद्धस्स अभिरोपयिं.
‘‘सुवण्णच्छदनं आसि, यावता परिसा तदा;
बुद्धाभा च सुवण्णाभा, आलोको विपुलो अहु.
‘‘उदग्गचित्तो ¶ सुमनो, वेदजातो कतञ्जली;
वित्तिसञ्जननो तेसं, दिट्ठधम्मसुखावहो.
‘‘आयाचित्वान सम्बुद्धं, वन्दित्वान च सुब्बतं;
पामोज्जं जनयित्वान, सकं भवनुपागमिं.
‘‘भवने उपविट्ठोहं, बुद्धसेट्ठं अनुस्सरिं;
तेन चित्तप्पसादेन, तुसितं उपपज्जहं.
‘‘एकनवुतितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सोळसासिंसु राजानो, नेमिसम्मतनामका;
तेतालीसे इतो कप्पे, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा सुवण्णपुप्फियो थेरो इमा गाथायो अभासित्थाति.
सुवण्णपुप्फियत्थेरस्सापदानं पञ्चमं.
६. चितकपूजकत्थेरअपदानं
‘‘वसामि ¶ राजायतने, सामच्चो सपरिज्जनो;
परिनिब्बुते भगवति, सिखिनो लोकबन्धुनो.
‘‘पसन्नचित्तो सुमनो, चितकं अगमासहं;
तूरियं तत्थ वादेत्वा, गन्धमालं समोकिरिं.
‘‘चितम्हि पूजं कत्वान, वन्दित्वा चितकं अहं;
पसन्नचित्तो सुमनो, सकं भवनुपागमिं.
‘‘भवने उपविट्ठोहं, चितपूजं अनुस्सरिं;
तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ.
‘‘अनुभोत्वान सम्पत्तिं, देवेसु मानुसेसु च;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.
‘‘एकूनतिंसकप्पम्हि, इतो सोळस राजानो;
उग्गता नाम नामेन, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.
चितकपूजकत्थेरस्सापदानं छट्ठं.
७. बुद्धसञ्ञकत्थेरअपदानं
‘‘यदा ¶ विपस्सी लोकग्गो, आयुसङ्खारमोस्सजि;
पथवी सम्पकम्पित्थ, मेदनी जलमेखला.
‘‘ओततं वित्थतं [ओततं विततं (स्या.)] मय्हं, सुविचित्तवटंसकं [सुचिचित्तं पपञ्चकं (स्या.)];
भवनम्पि पकम्पित्थ, बुद्धस्स आयुसङ्खये.
‘‘तासो ¶ मय्हं समुप्पन्नो, भवने सम्पकम्पिते;
उप्पादो [उप्पातो (?)] नु किमत्थाय, आलोको विपुलो अहु.
‘‘वेस्सवणो इधागम्म, निब्बापेसि महाजनं;
पाणभूते [पाणभुतं (स्या.), पाणभूनं (सी. क.)] भयं नत्थि, एकग्गा होथ संवुता [सगारवा (स्या.)].
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;
यस्मिं उप्पज्जमानम्हि, पथवी [पठवी (सी. स्या.)] सम्पकम्पति.
‘‘बुद्धानुभावं कित्तेत्वा, कप्पं सग्गम्हि मोदहं;
अवसेसेसु कप्पेसु, कुसलं चरितं [करितं (सी. स्या.), कारितं (क.)] मया.
‘‘एकनवुतितो ¶ कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘इतो ¶ चुद्दसकप्पम्हि, राजा आसिं पतापवा;
समितो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.
बुद्धसञ्ञकत्थेरस्सापदानं सत्तमं.
८. मग्गसञ्ञकत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स, सावका वनचारिनो;
विप्पनट्ठा ब्रहारञ्ञे, अन्धाव अनुसुय्यरे [अनुसुयरे (सी.)].
‘‘अनुस्सरित्वा ¶ सम्बुद्धं, पदुमुत्तरनायकं;
तस्स ते मुनिनो पुत्ता, विप्पनट्ठा महावने.
‘‘भवना ओरुहित्वान, अगमिं भिक्खुसन्तिकं;
तेसं मग्गञ्च आचिक्खिं, भोजनञ्च अदासहं.
‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.
‘‘सचक्खू ¶ नाम नामेन, द्वादस चक्कवत्तिनो;
सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मग्गसञ्ञको थेरो इमा गाथायो अभासित्थाति.
मग्गसञ्ञकत्थेरस्सापदानं अट्ठमं.
९. पच्चुपट्ठानसञ्ञकत्थेरअपदानं
‘‘अत्थदस्सिम्हि सुगते, निब्बुते समनन्तरा;
यक्खयोनिं उपपज्जिं, यसं पत्तो चहं तदा.
‘‘दुल्लद्धं ¶ वत मे आसि, दुप्पभातं दुरुट्ठितं;
यं मे भोगे विज्जमाने, परिनिब्बायि चक्खुमा.
‘‘मम सङ्कप्पमञ्ञाय, सागरो नाम सावको;
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.
‘‘किं नु सोचसि मा भायि, चर धम्मं सुमेधस;
अनुप्पदिन्ना बुद्धेन, सब्बेसं बीजसम्पदा.
‘‘सो चे पूजेय्य सम्बुद्धं, तिट्ठन्तं लोकनायकं;
धातुं सासपमत्तम्पि, निब्बुतस्सापि पूजये.
‘‘समे ¶ चित्तप्पसादम्हि, समं पुञ्ञं महग्गतं;
तस्मा थूपं करित्वान, पूजेहि जिनधातुयो.
‘‘सागरस्स वचो सुत्वा, बुद्धथूपं अकासहं;
पञ्चवस्से परिचरिं, मुनिनो थूपमुत्तमं.
‘‘तेन ¶ कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
सम्पत्तिं अनुभोत्वान, अरहत्तमपापुणिं.
‘‘भूरिपञ्ञा च चत्तारो, सत्तकप्पसते इतो;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पच्चुपट्ठानसञ्ञको थेरो इमा गाथायो अभासित्थाति.
पच्चुपट्ठानसञ्ञकत्थेरस्सापदानं नवमं.
१०. जातिपूजकत्थेरअपदानं
‘‘जायन्तस्स ¶ विपस्सिस्स, आलोको विपुलो अहु;
पथवी च पकम्पित्थ, ससागरा सपब्बता.
‘‘नेमित्ता च वियाकंसु, बुद्धो लोके भविस्सति;
अग्गो च सब्बसत्तानं, जनतं उद्धरिस्सति.
‘‘नेमित्तानं ¶ ¶ सुणित्वान, जातिपूजमकासहं;
एदिसा पूजना नत्थि, यादिसा जातिपूजना.
‘‘सङ्खरित्वान [संहरित्वान (सी. स्या.), सङ्करित्वान (क.)]
कुसलं, सकं चित्तं पसादयिं.
जातिपूजं करित्वान, तत्थ कालङ्कतो अहं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बे सत्ते अभिभोमि, जातिपूजायिदं फलं.
‘‘धातियो मं उपट्ठन्ति, मम चित्तवसानुगा;
न ता सक्कोन्ति कोपेतुं, जातिपूजायिदं फलं.
‘‘एकनवुतितो कप्पे, यं पूजमकरिं तदा;
दुग्गतिं नाभिजानामि, जातिपूजायिदं फलं.
‘‘सुपारिचरिया नाम, चतुत्तिंस जनाधिपा;
इतो ततियकप्पम्हि, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा जातिपूजको थेरो इमा गाथायो अभासित्थाति.
जातिपूजकत्थेरस्सापदानं दसमं.
महापरिवारवग्गो द्वादसमो.
तस्सुद्दानं –
परिवारसुमङ्गला, सरणासनपुप्फिया;
चितपूजी बुद्धसञ्ञी, मग्गुपट्ठानजातिना;
गाथायो ¶ नवुति वुत्ता, गणितायो विभाविहि.