📜

१२. महापरिवारवग्गो

१. महापरिवारकत्थेरअपदानं

.

‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो;

अट्ठसट्ठिसहस्सेहि, पाविसि बन्धुमं तदा.

.

‘‘नगरा अभिनिक्खम्म, अगमं दीपचेतियं;

अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं.

.

‘‘चुल्लासीतिसहस्सानि, यक्खा मय्हं उपन्तिके;

उपट्ठहन्ति सक्कच्चं [मं निच्चं (क.)], इन्दंव तिदसा गणा.

.

‘‘भवना अभिनिक्खम्म, दुस्सं पग्गय्हहं तदा;

सिरसा अभिवादेसिं, तञ्चादासिं महेसिनो.

.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

बुद्धस्स आनुभावेन, वसुधायं पकम्पथ.

.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

बुद्धे चित्तं पसादेमि, द्विपदिन्दम्हि तादिने.

.

‘‘सोहं चित्तं पसादेत्वा, दुस्सं दत्वान सत्थुनो;

सरणञ्च उपागच्छिं, सामच्चो सपरिज्जनो.

.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘इतो पन्नरसे कप्पे, सोळसासुं सुवाहना [सोळसासिंसु वाहनो (स्या.)];

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१०.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा महापरिवारको थेरो इमा गाथायो अभासित्थाति.

महापरिवारकत्थेरस्सापदानं पठमं.

२. सुमङ्गलत्थेरअपदानं

११.

‘‘अत्थदस्सी जिनवरो, लोकजेट्ठो नरासभो;

विहारा अभिनिक्खम्म, तळाकं उपसङ्कमि.

१२.

‘‘न्हत्वा पित्वा च सम्बुद्धो, उत्तरित्वेकचीवरो;

अट्ठासि भगवा तत्थ, विलोकेन्तो दिसोदिसं.

१३.

‘‘भवने उपविट्ठोहं, अद्दसं लोकनायकं;

हट्ठो हट्ठेन चित्तेन, अप्फोटेसिं अहं तदा.

१४.

‘‘सतरंसिंव जोतन्तं, पभासन्तंव कञ्चनं [इमिना पादद्वयेन पुरिमपादद्वयस्स पुरतो भवितब्बं];

नच्चगीते पयुत्तोहं, पञ्चङ्गतूरियम्हि च.

१५.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बे सत्ते अभिभोमि, विपुलो होति मे यसो [अयञ्च गाथा परिग्गहेतिगाथाय अनन्तरमेव ठातुं युत्ता].

१६.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

अत्तानं तोसयित्वान, परे तोसेसि त्वं मुनि.

१७.

‘‘परिग्गहे [परिग्गय्ह (सी.), परिग्गहित्वा (स्या.), परिग्गहेन (क.)] निसीदित्वा, हासं कत्वान सुब्बते;

उपट्ठहित्वा सम्बुद्धं, तुसितं उपपज्जहं.

१८.

‘‘सोळसेतो कप्पसते, द्विनवएकचिन्तिता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमङ्गलो थेरो इमा गाथायो अभासित्थाति.

सुमङ्गलत्थेरस्सापदानं दुतियं.

३. सरणगमनियत्थेरअपदानं

२०.

‘‘उभिन्नं देवराजूनं, सङ्गामो समुपट्ठितो;

अहोसि समुपब्यूळ्हो [समुपब्बूळ्हो (सी.)], महाघोसो अवत्तथ [पवत्तथ (सी.)].

२१.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, संवेजेसि महाजनं.

२२.

‘‘सब्बे देवा अत्तमना, निक्खित्तकवचावुधा;

सम्बुद्धं अभिवादेत्वा, एकग्गासिंसु तावदे.

२३.

‘‘मय्हं [अम्हं (सी.)] सङ्कप्पमञ्ञाय, वाचासभिमुदीरयि;

अनुकम्पको लोकविदू, निब्बापेसि महाजनं.

२४.

‘‘पदुट्ठचित्तो मनुजो, एकपाणं विहेठयं;

तेन चित्तप्पदोसेन, अपायं उपपज्जति.

२५.

‘‘सङ्गामसीसे नागोव, बहू पाणे विहेठयं;

निब्बापेथ सकं चित्तं, मा हञ्ञित्थो पुनप्पुनं.

२६.

‘‘द्विन्नम्पि यक्खराजूनं, सेना सा विम्हिता अहु [सेनायो विम्हिता अहू (सी.), सेनापि समिता अहु (स्या.)];

सरणञ्च उपागच्छुं, लोकजेट्ठं सुतादिनं.

२७.

‘‘सञ्ञापेत्वान जनतं, पदमुद्धरि [उद्धरि पन (सी. स्या.)] चक्खुमा;

पेक्खमानोव देवेहि, पक्कामि उत्तरामुखो.

२८.

‘‘पठमं सरणं गच्छिं, द्विपदिन्दस्स तादिनो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

२९.

‘‘महादुन्दुभिनामा च, सोळसासुं रथेसभा;

तिंसकप्पसहस्सम्हि, राजानो चक्कवत्तिनो.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो अभासित्थाति.

सरणगमनियत्थेरस्सापदानं ततियं.

४. एकासनियत्थेरअपदानं

३१.

‘‘वरुणो नाम नामेन, देवराजा अहं तदा;

उपट्ठहेसिं सम्बुद्धं, सयोग्गबलवाहनो.

३२.

‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;

तूरियं सब्बमादाय, अगमं बोधिमुत्तमं.

३३.

‘‘वादितेन च नच्चेन, सम्मताळसमाहितो;

सम्मुखा विय सम्बुद्धं, उपट्ठिं बोधिमुत्तमं.

३४.

‘‘उपट्ठहित्वा तं बोधिं, धरणीरुहपादपं;

पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.

३५.

‘‘सककम्माभिरद्धोहं, पसन्नो बोधिमुत्तमे;

तेन चित्तप्पसादेन, निम्मानं उपपज्जहं.

३६.

‘‘सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा;

मनुस्सेसु च देवेसु, वत्तमानं भवाभवे.

३७.

‘‘तिविधग्गी निब्बुता मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने [अयञ्च गाथा पटिसम्भिदा चतस्सेतिगाथाय एकसम्बन्धा भवितं युत्ता].

३८.

‘‘सुबाहू नाम नामेन, चतुत्तिंसासु खत्तिया;

सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.

३९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकासनियो थेरो इमा गाथायो अभासित्थाति.

एकासनियत्थेरस्सापदानं चतुत्थं.

५. सुवण्णपुप्फियत्थेरअपदानं

४०.

‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो;

निसिन्नो जनकायस्स, देसेसि अमतं पदं.

४१.

‘‘तस्साहं धम्मं सुत्वान, द्विपदिन्दस्स तादिनो;

सोण्णपुप्फानि चत्तारि, बुद्धस्स अभिरोपयिं.

४२.

‘‘सुवण्णच्छदनं आसि, यावता परिसा तदा;

बुद्धाभा च सुवण्णाभा, आलोको विपुलो अहु.

४३.

‘‘उदग्गचित्तो सुमनो, वेदजातो कतञ्जली;

वित्तिसञ्जननो तेसं, दिट्ठधम्मसुखावहो.

४४.

‘‘आयाचित्वान सम्बुद्धं, वन्दित्वान च सुब्बतं;

पामोज्जं जनयित्वान, सकं भवनुपागमिं.

४५.

‘‘भवने उपविट्ठोहं, बुद्धसेट्ठं अनुस्सरिं;

तेन चित्तप्पसादेन, तुसितं उपपज्जहं.

४६.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४७.

‘‘सोळसासिंसु राजानो, नेमिसम्मतनामका;

तेतालीसे इतो कप्पे, चक्कवत्ती महब्बला.

४८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुवण्णपुप्फियो थेरो इमा गाथायो अभासित्थाति.

सुवण्णपुप्फियत्थेरस्सापदानं पञ्चमं.

६. चितकपूजकत्थेरअपदानं

४९.

‘‘वसामि राजायतने, सामच्चो सपरिज्जनो;

परिनिब्बुते भगवति, सिखिनो लोकबन्धुनो.

५०.

‘‘पसन्नचित्तो सुमनो, चितकं अगमासहं;

तूरियं तत्थ वादेत्वा, गन्धमालं समोकिरिं.

५१.

‘‘चितम्हि पूजं कत्वान, वन्दित्वा चितकं अहं;

पसन्नचित्तो सुमनो, सकं भवनुपागमिं.

५२.

‘‘भवने उपविट्ठोहं, चितपूजं अनुस्सरिं;

तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ.

५३.

‘‘अनुभोत्वान सम्पत्तिं, देवेसु मानुसेसु च;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

५४.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

५५.

‘‘एकूनतिंसकप्पम्हि, इतो सोळस राजानो;

उग्गता नाम नामेन, चक्कवत्ती महब्बला.

५६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.

चितकपूजकत्थेरस्सापदानं छट्ठं.

७. बुद्धसञ्ञकत्थेरअपदानं

५७.

‘‘यदा विपस्सी लोकग्गो, आयुसङ्खारमोस्सजि;

पथवी सम्पकम्पित्थ, मेदनी जलमेखला.

५८.

‘‘ओततं वित्थतं [ओततं विततं (स्या.)] मय्हं, सुविचित्तवटंसकं [सुचिचित्तं पपञ्चकं (स्या.)];

भवनम्पि पकम्पित्थ, बुद्धस्स आयुसङ्खये.

५९.

‘‘तासो मय्हं समुप्पन्नो, भवने सम्पकम्पिते;

उप्पादो [उप्पातो (?)] नु किमत्थाय, आलोको विपुलो अहु.

६०.

‘‘वेस्सवणो इधागम्म, निब्बापेसि महाजनं;

पाणभूते [पाणभुतं (स्या.), पाणभूनं (सी. क.)] भयं नत्थि, एकग्गा होथ संवुता [सगारवा (स्या.)].

६१.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

यस्मिं उप्पज्जमानम्हि, पथवी [पठवी (सी. स्या.)] सम्पकम्पति.

६२.

‘‘बुद्धानुभावं कित्तेत्वा, कप्पं सग्गम्हि मोदहं;

अवसेसेसु कप्पेसु, कुसलं चरितं [करितं (सी. स्या.), कारितं (क.)] मया.

६३.

‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

६४.

‘‘इतो चुद्दसकप्पम्हि, राजा आसिं पतापवा;

समितो नाम नामेन, चक्कवत्ती महब्बलो.

६५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.

बुद्धसञ्ञकत्थेरस्सापदानं सत्तमं.

८. मग्गसञ्ञकत्थेरअपदानं

६६.

‘‘पदुमुत्तरबुद्धस्स, सावका वनचारिनो;

विप्पनट्ठा ब्रहारञ्ञे, अन्धाव अनुसुय्यरे [अनुसुयरे (सी.)].

६७.

‘‘अनुस्सरित्वा सम्बुद्धं, पदुमुत्तरनायकं;

तस्स ते मुनिनो पुत्ता, विप्पनट्ठा महावने.

६८.

‘‘भवना ओरुहित्वान, अगमिं भिक्खुसन्तिकं;

तेसं मग्गञ्च आचिक्खिं, भोजनञ्च अदासहं.

६९.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.

७०.

‘‘सचक्खू नाम नामेन, द्वादस चक्कवत्तिनो;

सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.

७१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मग्गसञ्ञको थेरो इमा गाथायो अभासित्थाति.

मग्गसञ्ञकत्थेरस्सापदानं अट्ठमं.

९. पच्चुपट्ठानसञ्ञकत्थेरअपदानं

७२.

‘‘अत्थदस्सिम्हि सुगते, निब्बुते समनन्तरा;

यक्खयोनिं उपपज्जिं, यसं पत्तो चहं तदा.

७३.

‘‘दुल्लद्धं वत मे आसि, दुप्पभातं दुरुट्ठितं;

यं मे भोगे विज्जमाने, परिनिब्बायि चक्खुमा.

७४.

‘‘मम सङ्कप्पमञ्ञाय, सागरो नाम सावको;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

७५.

‘‘किं नु सोचसि मा भायि, चर धम्मं सुमेधस;

अनुप्पदिन्ना बुद्धेन, सब्बेसं बीजसम्पदा.

७६.

‘‘सो चे पूजेय्य सम्बुद्धं, तिट्ठन्तं लोकनायकं;

धातुं सासपमत्तम्पि, निब्बुतस्सापि पूजये.

७७.

‘‘समे चित्तप्पसादम्हि, समं पुञ्ञं महग्गतं;

तस्मा थूपं करित्वान, पूजेहि जिनधातुयो.

७८.

‘‘सागरस्स वचो सुत्वा, बुद्धथूपं अकासहं;

पञ्चवस्से परिचरिं, मुनिनो थूपमुत्तमं.

७९.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

सम्पत्तिं अनुभोत्वान, अरहत्तमपापुणिं.

८०.

‘‘भूरिपञ्ञा च चत्तारो, सत्तकप्पसते इतो;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

८१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पच्चुपट्ठानसञ्ञको थेरो इमा गाथायो अभासित्थाति.

पच्चुपट्ठानसञ्ञकत्थेरस्सापदानं नवमं.

१०. जातिपूजकत्थेरअपदानं

८२.

‘‘जायन्तस्स विपस्सिस्स, आलोको विपुलो अहु;

पथवी च पकम्पित्थ, ससागरा सपब्बता.

८३.

‘‘नेमित्ता च वियाकंसु, बुद्धो लोके भविस्सति;

अग्गो च सब्बसत्तानं, जनतं उद्धरिस्सति.

८४.

‘‘नेमित्तानं सुणित्वान, जातिपूजमकासहं;

एदिसा पूजना नत्थि, यादिसा जातिपूजना.

८५.

‘‘सङ्खरित्वान [संहरित्वान (सी. स्या.), सङ्करित्वान (क.)]

कुसलं, सकं चित्तं पसादयिं.

जातिपूजं करित्वान, तत्थ कालङ्कतो अहं.

८६.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बे सत्ते अभिभोमि, जातिपूजायिदं फलं.

८७.

‘‘धातियो मं उपट्ठन्ति, मम चित्तवसानुगा;

न ता सक्कोन्ति कोपेतुं, जातिपूजायिदं फलं.

८८.

‘‘एकनवुतितो कप्पे, यं पूजमकरिं तदा;

दुग्गतिं नाभिजानामि, जातिपूजायिदं फलं.

८९.

‘‘सुपारिचरिया नाम, चतुत्तिंस जनाधिपा;

इतो ततियकप्पम्हि, चक्कवत्ती महब्बला.

९०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा जातिपूजको थेरो इमा गाथायो अभासित्थाति.

जातिपूजकत्थेरस्सापदानं दसमं.

महापरिवारवग्गो द्वादसमो.

तस्सुद्दानं –

परिवारसुमङ्गला, सरणासनपुप्फिया;

चितपूजी बुद्धसञ्ञी, मग्गुपट्ठानजातिना;

गाथायो नवुति वुत्ता, गणितायो विभाविहि.