📜
१३. सेरेय्यवग्गो
१. सेरेय्यकत्थेरअपदानं
‘‘अज्झायको ¶ ¶ ¶ मन्तधरो, तिण्णं वेदान पारगू;
अब्भोकासे ठितो सन्तो, अद्दसं लोकनायकं.
‘‘सीहं यथा वनचरं, ब्यग्घराजंव नित्तसं;
तिधापभिन्नमातङ्गं, कुञ्जरंव महेसिनं.
‘‘सेरेय्यकं गहेत्वान, आकासे उक्खिपिं [निक्खिपिं (क.)] अहं;
बुद्धस्स आनुभावेन, परिवारेन्ति सब्बसो [सब्बतो (सी.)].
‘‘अधिट्ठहि महावीरो, सब्बञ्ञू लोकनायको;
समन्ता पुप्फच्छदना, ओकिरिंसु नरासभं.
‘‘ततो सा पुप्फकञ्चुका, अन्तोवण्टा बहिमुखा;
सत्ताहं छदनं कत्वा, ततो अन्तरधायथ.
‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
बुद्धे चित्तं पसादेसिं, सुगते लोकनायके.
‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘पन्नरससहस्सम्हि ¶ , कप्पानं पञ्चवीसति;
वीतमला [चित्तमाला (सी.), विलामाला (स्या.)] समाना च, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सेरेय्यको थेरो इमा गाथायो अभासित्थाति.
सेरेय्यकत्थेरस्सापदानं पठमं.
२. पुप्फथूपियत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ , कुक्कुरो नाम [कुक्कुटो नाम (सी.)] पब्बतो;
वेमज्झे तस्स वसति, ब्राह्मणो मन्तपारगू.
‘‘पञ्च सिस्ससहस्सानि, परिवारेन्ति मं सदा;
पुब्बुट्ठायी च ते आसुं, मन्तेसु च विसारदा.
‘‘बुद्धो ¶ लोके समुप्पन्नो, तं विजानाथ नो भवं;
असीतिब्यञ्जनानस्स, बात्तिंसवरलक्खणा.
‘‘ब्यामप्पभो जिनवरो, आदिच्चोव विरोचति;
सिस्सानं वचनं सुत्वा, ब्राह्मणो मन्तपारगू.
‘‘अस्समा अभिनिक्खम्म, दिसं पुच्छति सिस्सके [ब्राह्मणो (स्या.)];
यम्हि देसे महावीरो, वसति लोकनायको.
‘‘ताहं दिसं नमस्सिस्सं, जिनं अप्पटिपुग्गलं;
उदग्गचित्तो सुमनो, पूजेसिं तं तथागतं.
‘‘एथ ¶ सिस्सा गमिस्साम, दक्खिस्साम तथागतं;
वन्दित्वा सत्थुनो पादे, सोस्साम जिनसासनं.
‘‘एकाहं अभिनिक्खम्म, ब्याधिं पटिलभिं अहं;
ब्याधिना पीळितो सन्तो, सालं वासयितुं गमिं.
‘‘सब्बे सिस्से समानेत्वा, अपुच्छिं ते तथागतं;
कीदिसं लोकनाथस्स, गुणं परमबुद्धिनो.
‘‘ते मे पुट्ठा वियाकंसु, यथा दस्साविनो तथा;
सक्कच्चं बुद्धसेट्ठं तं, देसेसुं [दस्सेसुं (सी. स्या.)] मम सम्मुखा.
‘‘तेसाहं वचनं सुत्वा, सकं चित्तं पसादयिं;
पुप्फेहि थूपं कत्वान, तत्थ कालङ्कतो अहं.
‘‘ते मे सरीरं झापेत्वा, अगमुं बुद्धसन्तिकं;
अञ्जलिं पग्गहेत्वान, सत्थारमभिवादयुं.
‘‘पुप्फेहि थूपं कत्वान, सुगतस्स महेसिनो;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘चत्तालीससहस्सम्हि ¶ ¶ , कप्पे सोळस खत्तिया;
नामेनग्गिसमा नाम, चक्कवत्ती महब्बला.
‘‘वीसकप्पसहस्सम्हि, राजानो चक्कवत्तिनो;
घतासनसनामाव, अट्ठत्तिंस महीपती.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा पुप्फथूपियो थेरो इमा गाथायो अभासित्थाति.
पुप्फथूपियत्थेरस्सापदानं दुतियं.
३. पायसदायकत्थेरअपदानं
‘‘सुवण्णवण्णो ¶ सम्बुद्धो, बात्तिंसवरलक्खणो;
पवना [पधानो (क.)] अभिनिक्खन्तो, भिक्खुसङ्घपुरक्खतो [सुवण्णवण्णं …पे… पुरक्खतं-एवं दुतियन्तवसेन सी. स्या. पोत्थकेसु दिस्सति].
‘‘महच्चा [सहत्था (स्या. क.)] कंसपातिया, वड्ढेत्वा पायसं [पायासं (स्या. क.)] अहं;
आहुतिं यिट्ठुकामो सो, उपनेसिं बलिं अहं.
‘‘भगवा तम्हि समये, लोकजेट्ठो नरासभो;
चङ्कमं सुसमारूळ्हो, अम्बरे अनिलायने.
‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
ठपयित्वा कंसपातिं, विपस्सिं अभिवादयिं.
‘‘तुवं देवोसि [बुद्धोसि (स्या.)] सब्बञ्ञू, सदेवे सहमानुसे;
अनुकम्पं उपादाय, पटिगण्ह महामुनि.
‘‘पटिग्गहेसि भगवा, सब्बञ्ञू लोकनायको;
मम सङ्कप्पमञ्ञाय, सत्था लोके महामुनि [अनुत्तरो (स्या.)].
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पायसस्स [पायासस्स (स्या. क.)] इदं फलं.
‘‘एकतालीसितो ¶ कप्पे, बुद्धो नामासि खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पायसदायको [पायासदायको (स्या. क.)] थेरो इमा गाथायो अभासित्थाति.
पायसदायकत्थेरस्सापदानं ततियं.
४. गन्धोदकियत्थेरअपदानं
‘‘निसज्ज ¶ पासादवरे, विपस्सिं अद्दसं जिनं;
ककुधं विलसन्तंव, सब्बञ्ञुं तमनासकं [सब्बञ्ञुत्तमनायकं (स्या.), सब्बञ्ञुतमनासवं (क.)].
‘‘पासादस्साविदूरे च, गच्छति लोकनायको;
पभा निद्धावते तस्स, यथा च सतरंसिनो.
‘‘गन्धोदकञ्च ¶ पग्गय्ह, बुद्धसेट्ठं समोकिरिं;
तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.
‘‘एकनवुतितो कप्पे, यं गन्धोदकमाकिरिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकत्तिंसे इतो कप्पे, सुगन्धो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा गन्धोदकियो थेरो इमा गाथायो अभासित्थाति.
गन्धोदकियत्थेरस्सापदानं चतुत्थं.
५. सम्मुखाथविकत्थेरअपदानं
‘‘जायमाने विपस्सिम्हि, निमित्तं ब्याकरिं अहं;
‘निब्बापयिञ्च [निब्बापयं च (सी. स्या.), निब्बापयन्तो (?)] जनतं, बुद्धो लोके भविस्सति.
‘‘‘यस्मिञ्च ¶ जायमानस्मिं, दससहस्सि कम्पति;
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च जायमानस्मिं, आलोको विपुलो अहु;
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च जायमानस्मिं, सरितायो न सन्दयुं [सन्दिसुं (सी. स्या.)];
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च जायमानस्मिं, अवीचग्गि न पज्जलि;
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च ¶ जायमानस्मिं, पक्खिसङ्घो न संचरि;
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च जायमानस्मिं, वातक्खन्धो न वायति;
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च ¶ जायमानस्मिं, सब्बरतनानि जोतयुं [जोतिसुं (सी. स्या.)];
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘यस्मिञ्च जायमानस्मिं, सत्तासुं पदविक्कमा;
सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.
‘‘‘जातमत्तो ¶ च सम्बुद्धो, दिसा सब्बा विलोकयि;
वाचासभिमुदीरेसि, एसा बुद्धान धम्मता’.
‘‘संवेजयित्वा जनतं, थवित्वा लोकनायकं;
सम्बुद्धं अभिवादेत्वा, पक्कामिं पाचिनामुखो.
‘‘एकनवुतितो कप्पे, यं बुद्धमभिथोमयिं;
दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.
‘‘इतो नवुतिकप्पम्हि, सम्मुखाथविकव्हयो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पथवीदुन्दुभि नाम [दुद्दसि नाम (क.)], एकूननवुतिम्हितो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘अट्ठासीतिम्हितो ¶ कप्पे, ओभासो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘सत्तासीतिम्हितो कप्पे, सरितच्छेदनव्हयो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘अग्गिनिब्बापनो नाम, कप्पानं छळसीतिया;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘गतिपच्छेदनो नाम, कप्पानं पञ्चसीतिया;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘राजा ¶ वातसमो नाम, कप्पानं चुल्लसीतिया;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘रतनपज्जलो ¶ नाम, कप्पानं तेअसीतिया;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पदविक्कमनो नाम, कप्पानं द्वेअसीतिया;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘राजा विलोकनो नाम, कप्पानं एकसीतिया;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘गिरसारोति नामेन, कप्पेसीतिम्हि खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सम्मुखाथविको थेरो इमा गाथायो अभासित्थाति.
सम्मुखाथविकत्थेरस्सापदानं पञ्चमं.
६. कुसुमासनियत्थेरअपदानं
‘‘नगरे ¶ ¶ धञ्ञवतिया, अहोसिं ब्राह्मणो तदा;
लक्खणे इतिहासे च, सनिघण्डुसकेटुभे.
‘‘पदको ¶ वेय्याकरणो, निमित्तकोविदो अहं;
मन्ते च सिस्से वाचेसिं, तिण्णं वेदान पारगू.
‘‘पञ्च उप्पलहत्थानि, पिट्ठियं ठपितानि मे;
आहुतिं यिट्ठुकामोहं, पितुमातुसमागमे.
‘‘तदा विपस्सी भगवा, भिक्खुसङ्घपुरक्खतो;
ओभासेन्तो दिसा सब्बा, आगच्छति नरासभो.
‘‘आसनं पञ्ञपेत्वान, निमन्तेत्वा महामुनिं;
सन्थरित्वान तं पुप्फं, अभिनेसिं सकं घरं.
‘‘यं मे अत्थि सके गेहे, आमिसं पच्चुपट्ठितं;
ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.
‘‘भुत्ताविं कालमञ्ञाय, पुप्फहत्थमदासहं;
अनुमोदित्वान सब्बञ्ञू, पक्कामि उत्तरामुखो.
‘‘एकनवुतितो ¶ कप्पे, यं पुप्फमददिं तदा;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘अनन्तरं इतो कप्पे, राजाहुं वरदस्सनो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुसुमासनियो थेरो इमा गाथायो अभासित्थाति.
कुसुमासनियत्थेरस्सापदानं छट्ठं.
७. फलदायकत्थेरअपदानं
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
हिमवन्तस्साविदूरे, वसामि अस्समे अहं.
‘‘अग्गिहुत्तञ्च मे अत्थि, पुण्डरीकफलानि च;
पुटके निक्खिपित्वान, दुमग्गे लग्गितं मया.
‘‘पदुमुत्तरो ¶ ¶ लोकविदू, आहुतीनं पटिग्गहो;
ममुद्धरितुकामो सो, भिक्खन्तो ममुपागमि.
‘‘पसन्नचित्तो सुमनो, फलं बुद्धस्सदासहं;
वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो.
‘‘सुवण्णवण्णो सम्बुद्धो, आहुतीनं पटिग्गहो;
अन्तलिक्खे ठितो सत्था, इमं गाथं अभासथ.
‘‘‘इमिना फलदानेन, चेतनापणिधीहि च;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जसि’.
‘‘तेनेव ¶ सुक्कमूलेन, अनुभोत्वान सम्पदा;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘इतो सत्तसते कप्पे, राजा आसिं सुमङ्गलो;
सत्तरतनसम्पन्नो चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.
फलदायकत्थेरस्सापदानं सत्तमं.
८. ञाणसञ्ञिकत्थेरअपदानं
‘‘पब्बते हिमवन्तम्हि, वसामि पब्बतन्तरे;
पुलिनं सोभनं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.
‘‘ञाणे उपनिधा नत्थि, सङ्खारं [सङ्गामं (सी. स्या.), सङ्खातं (थेरगाथा अट्ठ.)] नत्थि सत्थुनो;
सब्बधम्मं अभिञ्ञाय, ञाणेन अधिमुच्चति.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
ञाणेन ते समो नत्थि, यावता ञाणमुत्तमं.
‘‘ञाणे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं;
अवसेसेसु कप्पेसु, कुसलं चरितं [करितं (सी. स्या.), किरियं (क.)] मया.
‘‘एकनवुतितो ¶ ¶ कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.
‘‘इतो सत्ततिकप्पम्हि [तेसत्ततिकप्पे (सी. स्या.)], एको पुलिनपुप्फियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा ञाणसञ्ञिको थेरो इमा गाथायो अभासित्थाति.
ञाणसञ्ञिकत्थेरस्सापदानं अट्ठमं.
९. गण्ठिपुप्फियत्थेरअपदानं
‘‘सुवण्णवण्णो सम्बुद्धो, विपस्सी दक्खिणारहो;
पुरक्खतो सावकेहि, आरामा अभिनिक्खमि.
‘‘दिस्वानहं बुद्धसेट्ठं, सब्बञ्ञुं तमनासकं;
पसन्नचित्तो सुमनो, गण्ठिपुप्फं [गतमग्गं (स्या. क.)] अपूजयिं.
‘‘तेन ¶ चित्तप्पसादेन, द्विपदिन्दस्स तादिनो;
हट्ठो हट्ठेन चित्तेन, पुन वन्दिं तथागतं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकतालीसितो ¶ कप्पे, चरणो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गण्ठिपुप्फियो [गन्धपुप्फियो (स्या. क.)] थेरो इमा गाथायो अभासित्थाति.
गण्ठिपुप्फियत्थेरस्सापदानं नवमं.
१०. पदुमपूजकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , गोतमो नाम पब्बतो;
नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो.
‘‘वेमज्झम्हि च तस्सासि, अस्समो अभिनिम्मितो;
पुरक्खतो ससिस्सेहि, वसामि अस्समे अहं.
‘‘आयन्तु ¶ मे सिस्सगणा, पदुमं आहरन्तु मे;
बुद्धपूजं करिस्सामि, द्विपदिन्दस्स तादिनो.
‘‘एवन्ति ते पटिस्सुत्वा, पदुमं आहरिंसु मे;
तथा निमित्तं कत्वाहं, बुद्धस्स अभिरोपयिं.
‘‘सिस्से तदा समानेत्वा, साधुकं अनुसासहं;
मा खो तुम्हे पमज्जित्थ, अप्पमादो सुखावहो.
‘‘एवं ¶ समनुसासित्वा, ते सिस्से वचनक्खमे;
अप्पमादगुणे युत्तो, तदा कालङ्कतो अहं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकपञ्ञासकप्पम्हि, राजा आसिं जलुत्तमो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदुमपूजको थेरो इमा गाथायो अभासित्थाति;
पदुमपूजकत्थेरस्सापदानं दसमं.
सेरेय्यवग्गो तेरसमो.
तस्सुद्दानं –
सेरेय्यको पुप्फथूपि, पायसो गन्धथोमको;
आसनि फलसञ्ञी च, गण्ठिपदुमपुप्फियो;
पञ्चुत्तरसता गाथा, गणिता अत्थदस्सिभि.