📜

१३. सेरेय्यवग्गो

१. सेरेय्यकत्थेरअपदानं

.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

अब्भोकासे ठितो सन्तो, अद्दसं लोकनायकं.

.

‘‘सीहं यथा वनचरं, ब्यग्घराजंव नित्तसं;

तिधापभिन्नमातङ्गं, कुञ्जरंव महेसिनं.

.

‘‘सेरेय्यकं गहेत्वान, आकासे उक्खिपिं [निक्खिपिं (क.)] अहं;

बुद्धस्स आनुभावेन, परिवारेन्ति सब्बसो [सब्बतो (सी.)].

.

‘‘अधिट्ठहि महावीरो, सब्बञ्ञू लोकनायको;

समन्ता पुप्फच्छदना, ओकिरिंसु नरासभं.

.

‘‘ततो सा पुप्फकञ्चुका, अन्तोवण्टा बहिमुखा;

सत्ताहं छदनं कत्वा, ततो अन्तरधायथ.

.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

बुद्धे चित्तं पसादेसिं, सुगते लोकनायके.

.

‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

.

‘‘पन्नरससहस्सम्हि , कप्पानं पञ्चवीसति;

वीतमला [चित्तमाला (सी.), विलामाला (स्या.)] समाना च, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सेरेय्यको थेरो इमा गाथायो अभासित्थाति.

सेरेय्यकत्थेरस्सापदानं पठमं.

२. पुप्फथूपियत्थेरअपदानं

१०.

‘‘हिमवन्तस्साविदूरे , कुक्कुरो नाम [कुक्कुटो नाम (सी.)] पब्बतो;

वेमज्झे तस्स वसति, ब्राह्मणो मन्तपारगू.

११.

‘‘पञ्च सिस्ससहस्सानि, परिवारेन्ति मं सदा;

पुब्बुट्ठायी च ते आसुं, मन्तेसु च विसारदा.

१२.

‘‘बुद्धो लोके समुप्पन्नो, तं विजानाथ नो भवं;

असीतिब्यञ्जनानस्स, बात्तिंसवरलक्खणा.

१३.

‘‘ब्यामप्पभो जिनवरो, आदिच्चोव विरोचति;

सिस्सानं वचनं सुत्वा, ब्राह्मणो मन्तपारगू.

१४.

‘‘अस्समा अभिनिक्खम्म, दिसं पुच्छति सिस्सके [ब्राह्मणो (स्या.)];

यम्हि देसे महावीरो, वसति लोकनायको.

१५.

‘‘ताहं दिसं नमस्सिस्सं, जिनं अप्पटिपुग्गलं;

उदग्गचित्तो सुमनो, पूजेसिं तं तथागतं.

१६.

‘‘एथ सिस्सा गमिस्साम, दक्खिस्साम तथागतं;

वन्दित्वा सत्थुनो पादे, सोस्साम जिनसासनं.

१७.

‘‘एकाहं अभिनिक्खम्म, ब्याधिं पटिलभिं अहं;

ब्याधिना पीळितो सन्तो, सालं वासयितुं गमिं.

१८.

‘‘सब्बे सिस्से समानेत्वा, अपुच्छिं ते तथागतं;

कीदिसं लोकनाथस्स, गुणं परमबुद्धिनो.

१९.

‘‘ते मे पुट्ठा वियाकंसु, यथा दस्साविनो तथा;

सक्कच्चं बुद्धसेट्ठं तं, देसेसुं [दस्सेसुं (सी. स्या.)] मम सम्मुखा.

२०.

‘‘तेसाहं वचनं सुत्वा, सकं चित्तं पसादयिं;

पुप्फेहि थूपं कत्वान, तत्थ कालङ्कतो अहं.

२१.

‘‘ते मे सरीरं झापेत्वा, अगमुं बुद्धसन्तिकं;

अञ्जलिं पग्गहेत्वान, सत्थारमभिवादयुं.

२२.

‘‘पुप्फेहि थूपं कत्वान, सुगतस्स महेसिनो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

२३.

‘‘चत्तालीससहस्सम्हि , कप्पे सोळस खत्तिया;

नामेनग्गिसमा नाम, चक्कवत्ती महब्बला.

२४.

‘‘वीसकप्पसहस्सम्हि, राजानो चक्कवत्तिनो;

घतासनसनामाव, अट्ठत्तिंस महीपती.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फथूपियो थेरो इमा गाथायो अभासित्थाति.

पुप्फथूपियत्थेरस्सापदानं दुतियं.

३. पायसदायकत्थेरअपदानं

२६.

‘‘सुवण्णवण्णो सम्बुद्धो, बात्तिंसवरलक्खणो;

पवना [पधानो (क.)] अभिनिक्खन्तो, भिक्खुसङ्घपुरक्खतो [सुवण्णवण्णं …पे… पुरक्खतं-एवं दुतियन्तवसेन सी. स्या. पोत्थकेसु दिस्सति].

२७.

‘‘महच्चा [सहत्था (स्या. क.)] कंसपातिया, वड्ढेत्वा पायसं [पायासं (स्या. क.)] अहं;

आहुतिं यिट्ठुकामो सो, उपनेसिं बलिं अहं.

२८.

‘‘भगवा तम्हि समये, लोकजेट्ठो नरासभो;

चङ्कमं सुसमारूळ्हो, अम्बरे अनिलायने.

२९.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

ठपयित्वा कंसपातिं, विपस्सिं अभिवादयिं.

३०.

‘‘तुवं देवोसि [बुद्धोसि (स्या.)] सब्बञ्ञू, सदेवे सहमानुसे;

अनुकम्पं उपादाय, पटिगण्ह महामुनि.

३१.

‘‘पटिग्गहेसि भगवा, सब्बञ्ञू लोकनायको;

मम सङ्कप्पमञ्ञाय, सत्था लोके महामुनि [अनुत्तरो (स्या.)].

३२.

‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, पायसस्स [पायासस्स (स्या. क.)] इदं फलं.

३३.

‘‘एकतालीसितो कप्पे, बुद्धो नामासि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पायसदायको [पायासदायको (स्या. क.)] थेरो इमा गाथायो अभासित्थाति.

पायसदायकत्थेरस्सापदानं ततियं.

४. गन्धोदकियत्थेरअपदानं

३५.

‘‘निसज्ज पासादवरे, विपस्सिं अद्दसं जिनं;

ककुधं विलसन्तंव, सब्बञ्ञुं तमनासकं [सब्बञ्ञुत्तमनायकं (स्या.), सब्बञ्ञुतमनासवं (क.)].

३६.

‘‘पासादस्साविदूरे च, गच्छति लोकनायको;

पभा निद्धावते तस्स, यथा च सतरंसिनो.

३७.

‘‘गन्धोदकञ्च पग्गय्ह, बुद्धसेट्ठं समोकिरिं;

तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.

३८.

‘‘एकनवुतितो कप्पे, यं गन्धोदकमाकिरिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३९.

‘‘एकत्तिंसे इतो कप्पे, सुगन्धो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गन्धोदकियो थेरो इमा गाथायो अभासित्थाति.

गन्धोदकियत्थेरस्सापदानं चतुत्थं.

५. सम्मुखाथविकत्थेरअपदानं

४१.

‘‘जायमाने विपस्सिम्हि, निमित्तं ब्याकरिं अहं;

‘निब्बापयिञ्च [निब्बापयं च (सी. स्या.), निब्बापयन्तो (?)] जनतं, बुद्धो लोके भविस्सति.

४२.

‘‘‘यस्मिञ्च जायमानस्मिं, दससहस्सि कम्पति;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४३.

‘‘‘यस्मिञ्च जायमानस्मिं, आलोको विपुलो अहु;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४४.

‘‘‘यस्मिञ्च जायमानस्मिं, सरितायो न सन्दयुं [सन्दिसुं (सी. स्या.)];

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४५.

‘‘‘यस्मिञ्च जायमानस्मिं, अवीचग्गि न पज्जलि;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४६.

‘‘‘यस्मिञ्च जायमानस्मिं, पक्खिसङ्घो न संचरि;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४७.

‘‘‘यस्मिञ्च जायमानस्मिं, वातक्खन्धो न वायति;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४८.

‘‘‘यस्मिञ्च जायमानस्मिं, सब्बरतनानि जोतयुं [जोतिसुं (सी. स्या.)];

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

४९.

‘‘‘यस्मिञ्च जायमानस्मिं, सत्तासुं पदविक्कमा;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

५०.

‘‘‘जातमत्तो च सम्बुद्धो, दिसा सब्बा विलोकयि;

वाचासभिमुदीरेसि, एसा बुद्धान धम्मता’.

५१.

‘‘संवेजयित्वा जनतं, थवित्वा लोकनायकं;

सम्बुद्धं अभिवादेत्वा, पक्कामिं पाचिनामुखो.

५२.

‘‘एकनवुतितो कप्पे, यं बुद्धमभिथोमयिं;

दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.

५३.

‘‘इतो नवुतिकप्पम्हि, सम्मुखाथविकव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५४.

‘‘पथवीदुन्दुभि नाम [दुद्दसि नाम (क.)], एकूननवुतिम्हितो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५५.

‘‘अट्ठासीतिम्हितो कप्पे, ओभासो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५६.

‘‘सत्तासीतिम्हितो कप्पे, सरितच्छेदनव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५७.

‘‘अग्गिनिब्बापनो नाम, कप्पानं छळसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५८.

‘‘गतिपच्छेदनो नाम, कप्पानं पञ्चसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५९.

‘‘राजा वातसमो नाम, कप्पानं चुल्लसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६०.

‘‘रतनपज्जलो नाम, कप्पानं तेअसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६१.

‘‘पदविक्कमनो नाम, कप्पानं द्वेअसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६२.

‘‘राजा विलोकनो नाम, कप्पानं एकसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६३.

‘‘गिरसारोति नामेन, कप्पेसीतिम्हि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

६४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सम्मुखाथविको थेरो इमा गाथायो अभासित्थाति.

सम्मुखाथविकत्थेरस्सापदानं पञ्चमं.

६. कुसुमासनियत्थेरअपदानं

६५.

‘‘नगरे धञ्ञवतिया, अहोसिं ब्राह्मणो तदा;

लक्खणे इतिहासे च, सनिघण्डुसकेटुभे.

६६.

‘‘पदको वेय्याकरणो, निमित्तकोविदो अहं;

मन्ते च सिस्से वाचेसिं, तिण्णं वेदान पारगू.

६७.

‘‘पञ्च उप्पलहत्थानि, पिट्ठियं ठपितानि मे;

आहुतिं यिट्ठुकामोहं, पितुमातुसमागमे.

६८.

‘‘तदा विपस्सी भगवा, भिक्खुसङ्घपुरक्खतो;

ओभासेन्तो दिसा सब्बा, आगच्छति नरासभो.

६९.

‘‘आसनं पञ्ञपेत्वान, निमन्तेत्वा महामुनिं;

सन्थरित्वान तं पुप्फं, अभिनेसिं सकं घरं.

७०.

‘‘यं मे अत्थि सके गेहे, आमिसं पच्चुपट्ठितं;

ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.

७१.

‘‘भुत्ताविं कालमञ्ञाय, पुप्फहत्थमदासहं;

अनुमोदित्वान सब्बञ्ञू, पक्कामि उत्तरामुखो.

७२.

‘‘एकनवुतितो कप्पे, यं पुप्फमददिं तदा;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

७३.

‘‘अनन्तरं इतो कप्पे, राजाहुं वरदस्सनो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

७४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुसुमासनियो थेरो इमा गाथायो अभासित्थाति.

कुसुमासनियत्थेरस्सापदानं छट्ठं.

७. फलदायकत्थेरअपदानं

७५.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

हिमवन्तस्साविदूरे, वसामि अस्समे अहं.

७६.

‘‘अग्गिहुत्तञ्च मे अत्थि, पुण्डरीकफलानि च;

पुटके निक्खिपित्वान, दुमग्गे लग्गितं मया.

७७.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, भिक्खन्तो ममुपागमि.

७८.

‘‘पसन्नचित्तो सुमनो, फलं बुद्धस्सदासहं;

वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो.

७९.

‘‘सुवण्णवण्णो सम्बुद्धो, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, इमं गाथं अभासथ.

८०.

‘‘‘इमिना फलदानेन, चेतनापणिधीहि च;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जसि’.

८१.

‘‘तेनेव सुक्कमूलेन, अनुभोत्वान सम्पदा;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

८२.

‘‘इतो सत्तसते कप्पे, राजा आसिं सुमङ्गलो;

सत्तरतनसम्पन्नो चक्कवत्ती महब्बलो.

८३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.

फलदायकत्थेरस्सापदानं सत्तमं.

८. ञाणसञ्ञिकत्थेरअपदानं

८४.

‘‘पब्बते हिमवन्तम्हि, वसामि पब्बतन्तरे;

पुलिनं सोभनं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.

८५.

‘‘ञाणे उपनिधा नत्थि, सङ्खारं [सङ्गामं (सी. स्या.), सङ्खातं (थेरगाथा अट्ठ.)] नत्थि सत्थुनो;

सब्बधम्मं अभिञ्ञाय, ञाणेन अधिमुच्चति.

८६.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

ञाणेन ते समो नत्थि, यावता ञाणमुत्तमं.

८७.

‘‘ञाणे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं;

अवसेसेसु कप्पेसु, कुसलं चरितं [करितं (सी. स्या.), किरियं (क.)] मया.

८८.

‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

८९.

‘‘इतो सत्ततिकप्पम्हि [तेसत्ततिकप्पे (सी. स्या.)], एको पुलिनपुप्फियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

९०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा ञाणसञ्ञिको थेरो इमा गाथायो अभासित्थाति.

ञाणसञ्ञिकत्थेरस्सापदानं अट्ठमं.

९. गण्ठिपुप्फियत्थेरअपदानं

९१.

‘‘सुवण्णवण्णो सम्बुद्धो, विपस्सी दक्खिणारहो;

पुरक्खतो सावकेहि, आरामा अभिनिक्खमि.

९२.

‘‘दिस्वानहं बुद्धसेट्ठं, सब्बञ्ञुं तमनासकं;

पसन्नचित्तो सुमनो, गण्ठिपुप्फं [गतमग्गं (स्या. क.)] अपूजयिं.

९३.

‘‘तेन चित्तप्पसादेन, द्विपदिन्दस्स तादिनो;

हट्ठो हट्ठेन चित्तेन, पुन वन्दिं तथागतं.

९४.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

९५.

‘‘एकतालीसितो कप्पे, चरणो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

९६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गण्ठिपुप्फियो [गन्धपुप्फियो (स्या. क.)] थेरो इमा गाथायो अभासित्थाति.

गण्ठिपुप्फियत्थेरस्सापदानं नवमं.

१०. पदुमपूजकत्थेरअपदानं

९७.

‘‘हिमवन्तस्साविदूरे , गोतमो नाम पब्बतो;

नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो.

९८.

‘‘वेमज्झम्हि च तस्सासि, अस्समो अभिनिम्मितो;

पुरक्खतो ससिस्सेहि, वसामि अस्समे अहं.

९९.

‘‘आयन्तु मे सिस्सगणा, पदुमं आहरन्तु मे;

बुद्धपूजं करिस्सामि, द्विपदिन्दस्स तादिनो.

१००.

‘‘एवन्ति ते पटिस्सुत्वा, पदुमं आहरिंसु मे;

तथा निमित्तं कत्वाहं, बुद्धस्स अभिरोपयिं.

१०१.

‘‘सिस्से तदा समानेत्वा, साधुकं अनुसासहं;

मा खो तुम्हे पमज्जित्थ, अप्पमादो सुखावहो.

१०२.

‘‘एवं समनुसासित्वा, ते सिस्से वचनक्खमे;

अप्पमादगुणे युत्तो, तदा कालङ्कतो अहं.

१०३.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१०४.

‘‘एकपञ्ञासकप्पम्हि, राजा आसिं जलुत्तमो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१०५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमपूजको थेरो इमा गाथायो अभासित्थाति;

पदुमपूजकत्थेरस्सापदानं दसमं.

सेरेय्यवग्गो तेरसमो.

तस्सुद्दानं –

सेरेय्यको पुप्फथूपि, पायसो गन्धथोमको;

आसनि फलसञ्ञी च, गण्ठिपदुमपुप्फियो;

पञ्चुत्तरसता गाथा, गणिता अत्थदस्सिभि.