📜
१४. सोभितवग्गो
१. सोभितत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ ¶ नाम जिनो, लोकजेट्ठो नरासभो;
महतो जनकायस्स, देसेति अमतं पदं.
‘‘तस्साहं वचनं सुत्वा, वाचासभिमुदीरितं [वाचासभिमुदीरयिं (?)];
अञ्जलिं पग्गहेत्वान, एकग्गो आसहं तदा.
‘‘यथा ¶ समुद्दो उदधीनमग्गो, नेरू नगानं पवरो सिलुच्चयो;
तथेव ये चित्तवसेन वत्तरे, न बुद्धञाणस्स कलं उपेन्ति ते.
‘‘धम्मविधिं [धम्मे विधिं (सी.)] ठपेत्वान, बुद्धो कारुणिको इसि;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो सो ञाणं पकित्तेसि, बुद्धम्हि लोकनायके;
कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति.
‘‘‘किलेसे झापयित्वान, एकग्गो सुसमाहितो;
सोभितो नाम नामेन, हेस्सति सत्थु सावको’.
‘‘पञ्ञासे ¶ कप्पसहस्से, सत्तेवासुं यसुग्गता [समुग्गता (स्या.)];
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सोभितो थेरो इमा गाथायो अभासित्थाति.
सोभितत्थेरस्सापदानं पठमं.
२. सुदस्सनत्थेरअपदानं
‘‘विनता ¶ ¶ नदिया [वित्थताय नदिया (स्या.)] तीरे, पिलक्खु [पिलक्खो (सी. थेरगाथा अट्ठ.)] फलितो अहु;
ताहं रुक्खं गवेसन्तो, अद्दसं लोकनायकं.
‘‘केतकं पुप्फितं दिस्वा, वण्टे छेत्वानहं तदा;
बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.
‘‘येन ञाणेन पत्तोसि, अच्चुतं अमतं पदं;
तं ञाणं अभिपूजेमि, बुद्धसेट्ठ महामुनि.
‘‘ञाणम्हि पूजं कत्वान, पिलक्खुमद्दसं अहं;
पटिलद्धोम्हि तं पञ्ञं [तं सञ्ञं (स्या.), तं पुञ्ञं (क.)], ञाणपूजायिदं फलं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं.
‘‘इतो ¶ तेरसकप्पम्हि, द्वादसासुं फलुग्गता;
सत्तरतनसम्पन्ना, चक्कवत्ती महप्फला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुदस्सनो थेरो इमा गाथायो अभासित्थाति.
सुदस्सनत्थेरस्सापदानं दुतियं.
३. चन्दनपूजनकत्थेरअपदानं
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा;
पुप्फभक्खो चहं आसिं, पुप्फानिवसनो तथा [पुप्फानं वसनो अहं (स्या.)].
‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;
विपिनग्गेन निय्यासि, हंसराजाव अम्बरे.
‘‘नमो ते पुरिसाजञ्ञ, चित्तं ते सुविसोधितं;
पसन्नमुखवण्णोसि, विप्पसन्नमुखिन्द्रियो.
‘‘ओरोहित्वान ¶ आकासा, भूरिपञ्ञो सुमेधसो;
सङ्घाटिं पत्थरित्वान, पल्लङ्केन उपाविसि.
‘‘विलीनं ¶ चन्दनादाय, अगमासिं जिनन्तिकं;
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.
‘‘अभिवादेत्वान ¶ सम्बुद्धं, लोकजेट्ठं नरासभं;
पामोज्जं जनयित्वान, पक्कामिं उत्तरामुखो.
‘‘अट्ठारसे कप्पसते, चन्दनं यं अपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘चतुद्दसे कप्पसते, इतो आसिंसु ते तयो;
रोहणी नाम [रोहिता नाम (सी.), रोहिणी नाम (स्या.)] नामेन, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चन्दनपूजनको थेरो इमा गाथायो अभासित्थाति;
चन्दनपूजनकत्थेरस्सापदानं ततियं.
अट्ठमभाणवारं.
४. पुप्फच्छदनियत्थेरअपदानं
‘‘सुनन्दो ¶ नाम नामेन, ब्राह्मणो मन्तपारगू;
अज्झायको याचयोगो, वाजपेय्यं अयाजयि.
‘‘पदुमुत्तरो लोकविदू, अग्गो कारुणिको इसि;
जनतं अनुकम्पन्तो, अम्बरे चङ्कमी तदा.
‘‘चङ्कमित्वान सम्बुद्धो, सब्बञ्ञू लोकनायको;
मेत्ताय अफरि सत्ते, अप्पमाणे [अप्पमाणं (सी. स्या.)] निरूपधि.
‘‘वण्टे ¶ छेत्वान पुप्फानि, ब्राह्मणो मन्तपारगू;
सब्बे सिस्से समानेत्वा, आकासे उक्खिपापयि.
‘‘यावता ¶ नगरं आसि, पुप्फानं छदनं तदा;
बुद्धस्स आनुभावेन, सत्ताहं न विगच्छथ.
‘‘तेनेव सुक्कमूलेन, अनुभोत्वान सम्पदा;
सब्बासवे परिञ्ञाय, तिण्णो लोके विसत्तिकं.
‘‘एकारसे ¶ कप्पसते, पञ्चतिंसासु खत्तिया;
अम्बरंससनामा ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुप्फच्छदनियो थेरो इमा गाथायो अभासित्थाति.
पुप्फच्छदनियत्थेरस्सापदानं चतुत्थं.
५. रहोसञ्ञकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, वसभो नाम पब्बतो;
तस्मिं पब्बतपादम्हि, अस्समो आसि मापितो.
‘‘तीणि सिस्ससहस्सानि, वाचेसिं ब्राह्मणो [ब्राह्मणे (सी.)] तदा;
संहरित्वान [संसावित्वान (स्या.)] ते सिस्से, एकमन्तं उपाविसिं.
‘‘एकमन्तं ¶ ¶ निसीदित्वा, ब्राह्मणो मन्तपारगू;
बुद्धवेदं गवेसन्तो [पवेसन्तो (क.)], ञाणे चित्तं पसादयिं.
‘‘तत्थ चित्तं पसादेत्वा, निसीदिं पण्णसन्थरे;
पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.
‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.
‘‘सत्तवीसतिकप्पम्हि, राजा सिरिधरो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रहोसञ्ञको थेरो इमा गाथायो अभासित्थाति.
रहोसञ्ञकत्थेरस्सापदानं पञ्चमं.
६. चम्पकपुप्फियत्थेरअपदानं
‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;
ओभासेन्तं दिसा सब्बा, ओसधिं विय तारकं [ओसधी विय तारका (क.)].
‘‘तयो ¶ माणवका आसुं, सके सिप्पे सुसिक्खिता;
खारिभारं गहेत्वान, अन्वेन्ति मम पच्छतो.
‘‘पुटके ¶ सत्त पुप्फानि, निक्खित्तानि तपस्सिना;
गहेत्वा तानि ञाणम्हि, वेस्सभुस्साभिरोपयिं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं.
‘‘एकूनतिंसकप्पम्हि, विपुलाभ [विहताभा (स्या.)] सनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती [राजा होसि (क.)] महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति;
चम्पकपुप्फियत्थेरस्सापदानं छट्ठं.
७. अत्थसन्दस्सकत्थेरअपदानं
‘‘विसालमाळे ¶ आसीनो, अद्दसं लोकनायकं;
खीणासवं बलप्पत्तं, भिक्खुसङ्घपुरक्खतं.
‘‘सतसहस्सा ¶ तेविज्जा, छळभिञ्ञा महिद्धिका;
परिवारेन्ति सम्बुद्धं, को दिस्वा नप्पसीदति.
‘‘ञाणे उपनिधा यस्स, न विज्जति सदेवके;
अनन्तञाणं सम्बुद्धं, को दिस्वा नप्पसीदति.
‘‘धम्मकायञ्च ¶ दीपेन्तं, केवलं रतनाकरं;
विकप्पेतुं [विकोपेतुं (सी. स्या.)] न सक्कोन्ति, को दिस्वा नप्पसीदति.
‘‘इमाहि तीहि गाथाहि, नारदोव्हयवच्छलो [सरगच्छियो (सी.), पुरगच्छियो (स्या.)];
पदुमुत्तरं थवित्वान, सम्बुद्धं अपराजितं.
‘‘तेन चित्तप्पसादेन, बुद्धसन्थवनेन च;
कप्पानं सतसहस्सं, दुग्गतिं, नुपपज्जहं.
‘‘इतो तिंसकप्पसते, सुमित्तो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अत्थसन्दस्सको थेरो इमा गाथायो अभासित्थाति.
अत्थसन्दस्सकत्थेरस्सापदानं सत्तमं.
८. एकपसादनियत्थेरअपदानं
‘‘नारदो इति मे नामं [नारदो इति नामेन (स्या. क.) उपरि तेवीसतिमवग्गे पन छट्ठापदाने ‘‘मे नामं‘‘इच्चेव दिस्सति], केसवो इति मं विदू;
कुसलाकुसलं एसं, अगमं बुद्धसन्तिकं.
‘‘मेत्तचित्तो कारुणिको, अत्थदस्सी महामुनि;
अस्सासयन्तो सत्ते सो, धम्मं देसेति चक्खुमा.
‘‘सकं ¶ चित्तं पसादेत्वा, सिरे कत्वान अञ्जलिं;
सत्थारं अभिवादेत्वा, पक्कामिं पाचिनामुखो.
‘‘सत्तरसे ¶ ¶ कप्पसते, राजा आसि महीपति;
अमित्ततापनो नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकपसादनियो थेरो इमा गाथायो अभासित्थाति.
एकपसादनियत्थेरस्सापदानं अट्ठमं.
९. सालपुप्फदायकत्थेरअपदानं
‘‘मिगराजा तदा आसिं, अभिजातो सुकेसरी;
गिरिदुग्गं गवेसन्तो, अद्दसं लोकनायकं.
‘‘अयं नु खो महावीरो, निब्बापेति महाजनं;
यंनूनाहं उपासेय्यं, देवदेवं नरासभं.
‘‘साखं सालस्स भञ्जित्वा, सकोसं पुप्फमाहरिं;
उपगन्त्वान सम्बुद्धं, अदासिं पुप्फमुत्तमं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘इतो ¶ ¶ च नवमे कप्पे, विरोचनसनामका;
तयो आसिंसु राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सालपुप्फदायको थेरो इमा गाथायो अभासित्थाति.
सालपुप्फदायकत्थेरस्सापदानं नवमं.
१०. पियालफलदायकत्थेरअपदानं
‘‘पारावतो ¶ [परोधको (स्या.)] तदा आसिं, परं अनुपरोधको;
पब्भारे सेय्यं कप्पेमि, अविदूरे सिखिसत्थुनो.
‘‘सायं पातञ्च पस्सामि, बुद्धं लोकग्गनायकं;
देय्यधम्मो च मे नत्थि, द्विपदिन्दस्स तादिनो.
‘‘पियालफलमादाय ¶ , अगमं बुद्धसन्तिकं;
पटिग्गहेसि भगवा, लोकजेट्ठो नरासभो.
‘‘ततो परं उपादाय, परिचारिं विनायकं;
तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.
‘‘एकत्तिंसे इतो कप्पे, यं फलं अददिं अहं;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘इतो ¶ पन्नरसे कप्पे, तयो आसुं पियालिनो;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पियालफलदायको थेरो इमा गाथायो अभासित्थाति.
पियालफलदायकत्थेरस्सापदानं दसमं.
सोभितवग्गो चुद्दसमो.
तस्सुद्दानं –
सोभितसुदस्सनो च, चन्दनो पुप्फछदनो;
रहो चम्पकपुप्फी च, अत्थसन्दस्सकेन च.
एकपसादी [एकरंसि (स्या.)] सालददो, दसमो फलदायको;
गाथायो सत्तति द्वे च, गणितायो विभाविभि.