📜

१४. सोभितवग्गो

१. सोभितत्थेरअपदानं

.

‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो;

महतो जनकायस्स, देसेति अमतं पदं.

.

‘‘तस्साहं वचनं सुत्वा, वाचासभिमुदीरितं [वाचासभिमुदीरयिं (?)];

अञ्जलिं पग्गहेत्वान, एकग्गो आसहं तदा.

.

‘‘यथा समुद्दो उदधीनमग्गो, नेरू नगानं पवरो सिलुच्चयो;

तथेव ये चित्तवसेन वत्तरे, न बुद्धञाणस्स कलं उपेन्ति ते.

.

‘‘धम्मविधिं [धम्मे विधिं (सी.)] ठपेत्वान, बुद्धो कारुणिको इसि;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

.

‘‘‘यो सो ञाणं पकित्तेसि, बुद्धम्हि लोकनायके;

कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति.

.

‘‘‘किलेसे झापयित्वान, एकग्गो सुसमाहितो;

सोभितो नाम नामेन, हेस्सति सत्थु सावको’.

.

‘‘पञ्ञासे कप्पसहस्से, सत्तेवासुं यसुग्गता [समुग्गता (स्या.)];

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सोभितो थेरो इमा गाथायो अभासित्थाति.

सोभितत्थेरस्सापदानं पठमं.

२. सुदस्सनत्थेरअपदानं

१०.

‘‘विनता नदिया [वित्थताय नदिया (स्या.)] तीरे, पिलक्खु [पिलक्खो (सी. थेरगाथा अट्ठ.)] फलितो अहु;

ताहं रुक्खं गवेसन्तो, अद्दसं लोकनायकं.

११.

‘‘केतकं पुप्फितं दिस्वा, वण्टे छेत्वानहं तदा;

बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.

१२.

‘‘येन ञाणेन पत्तोसि, अच्चुतं अमतं पदं;

तं ञाणं अभिपूजेमि, बुद्धसेट्ठ महामुनि.

१३.

‘‘ञाणम्हि पूजं कत्वान, पिलक्खुमद्दसं अहं;

पटिलद्धोम्हि तं पञ्ञं [तं सञ्ञं (स्या.), तं पुञ्ञं (क.)], ञाणपूजायिदं फलं.

१४.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं.

१५.

‘‘इतो तेरसकप्पम्हि, द्वादसासुं फलुग्गता;

सत्तरतनसम्पन्ना, चक्कवत्ती महप्फला.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुदस्सनो थेरो इमा गाथायो अभासित्थाति.

सुदस्सनत्थेरस्सापदानं दुतियं.

३. चन्दनपूजनकत्थेरअपदानं

१७.

‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा;

पुप्फभक्खो चहं आसिं, पुप्फानिवसनो तथा [पुप्फानं वसनो अहं (स्या.)].

१८.

‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;

विपिनग्गेन निय्यासि, हंसराजाव अम्बरे.

१९.

‘‘नमो ते पुरिसाजञ्ञ, चित्तं ते सुविसोधितं;

पसन्नमुखवण्णोसि, विप्पसन्नमुखिन्द्रियो.

२०.

‘‘ओरोहित्वान आकासा, भूरिपञ्ञो सुमेधसो;

सङ्घाटिं पत्थरित्वान, पल्लङ्केन उपाविसि.

२१.

‘‘विलीनं चन्दनादाय, अगमासिं जिनन्तिकं;

पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.

२२.

‘‘अभिवादेत्वान सम्बुद्धं, लोकजेट्ठं नरासभं;

पामोज्जं जनयित्वान, पक्कामिं उत्तरामुखो.

२३.

‘‘अट्ठारसे कप्पसते, चन्दनं यं अपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२४.

‘‘चतुद्दसे कप्पसते, इतो आसिंसु ते तयो;

रोहणी नाम [रोहिता नाम (सी.), रोहिणी नाम (स्या.)] नामेन, चक्कवत्ती महब्बला.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चन्दनपूजनको थेरो इमा गाथायो अभासित्थाति;

चन्दनपूजनकत्थेरस्सापदानं ततियं.

अट्ठमभाणवारं.

४. पुप्फच्छदनियत्थेरअपदानं

२६.

‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू;

अज्झायको याचयोगो, वाजपेय्यं अयाजयि.

२७.

‘‘पदुमुत्तरो लोकविदू, अग्गो कारुणिको इसि;

जनतं अनुकम्पन्तो, अम्बरे चङ्कमी तदा.

२८.

‘‘चङ्कमित्वान सम्बुद्धो, सब्बञ्ञू लोकनायको;

मेत्ताय अफरि सत्ते, अप्पमाणे [अप्पमाणं (सी. स्या.)] निरूपधि.

२९.

‘‘वण्टे छेत्वान पुप्फानि, ब्राह्मणो मन्तपारगू;

सब्बे सिस्से समानेत्वा, आकासे उक्खिपापयि.

३०.

‘‘यावता नगरं आसि, पुप्फानं छदनं तदा;

बुद्धस्स आनुभावेन, सत्ताहं न विगच्छथ.

३१.

‘‘तेनेव सुक्कमूलेन, अनुभोत्वान सम्पदा;

सब्बासवे परिञ्ञाय, तिण्णो लोके विसत्तिकं.

३२.

‘‘एकारसे कप्पसते, पञ्चतिंसासु खत्तिया;

अम्बरंससनामा ते, चक्कवत्ती महब्बला.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फच्छदनियो थेरो इमा गाथायो अभासित्थाति.

पुप्फच्छदनियत्थेरस्सापदानं चतुत्थं.

५. रहोसञ्ञकत्थेरअपदानं

३४.

‘‘हिमवन्तस्साविदूरे, वसभो नाम पब्बतो;

तस्मिं पब्बतपादम्हि, अस्समो आसि मापितो.

३५.

‘‘तीणि सिस्ससहस्सानि, वाचेसिं ब्राह्मणो [ब्राह्मणे (सी.)] तदा;

संहरित्वान [संसावित्वान (स्या.)] ते सिस्से, एकमन्तं उपाविसिं.

३६.

‘‘एकमन्तं निसीदित्वा, ब्राह्मणो मन्तपारगू;

बुद्धवेदं गवेसन्तो [पवेसन्तो (क.)], ञाणे चित्तं पसादयिं.

३७.

‘‘तत्थ चित्तं पसादेत्वा, निसीदिं पण्णसन्थरे;

पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.

३८.

‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

३९.

‘‘सत्तवीसतिकप्पम्हि, राजा सिरिधरो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रहोसञ्ञको थेरो इमा गाथायो अभासित्थाति.

रहोसञ्ञकत्थेरस्सापदानं पञ्चमं.

६. चम्पकपुप्फियत्थेरअपदानं

४१.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

ओभासेन्तं दिसा सब्बा, ओसधिं विय तारकं [ओसधी विय तारका (क.)].

४२.

‘‘तयो माणवका आसुं, सके सिप्पे सुसिक्खिता;

खारिभारं गहेत्वान, अन्वेन्ति मम पच्छतो.

४३.

‘‘पुटके सत्त पुप्फानि, निक्खित्तानि तपस्सिना;

गहेत्वा तानि ञाणम्हि, वेस्सभुस्साभिरोपयिं.

४४.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं.

४५.

‘‘एकूनतिंसकप्पम्हि, विपुलाभ [विहताभा (स्या.)] सनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती [राजा होसि (क.)] महब्बलो.

४६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति;

चम्पकपुप्फियत्थेरस्सापदानं छट्ठं.

७. अत्थसन्दस्सकत्थेरअपदानं

४७.

‘‘विसालमाळे आसीनो, अद्दसं लोकनायकं;

खीणासवं बलप्पत्तं, भिक्खुसङ्घपुरक्खतं.

४८.

‘‘सतसहस्सा तेविज्जा, छळभिञ्ञा महिद्धिका;

परिवारेन्ति सम्बुद्धं, को दिस्वा नप्पसीदति.

४९.

‘‘ञाणे उपनिधा यस्स, न विज्जति सदेवके;

अनन्तञाणं सम्बुद्धं, को दिस्वा नप्पसीदति.

५०.

‘‘धम्मकायञ्च दीपेन्तं, केवलं रतनाकरं;

विकप्पेतुं [विकोपेतुं (सी. स्या.)] न सक्कोन्ति, को दिस्वा नप्पसीदति.

५१.

‘‘इमाहि तीहि गाथाहि, नारदोव्हयवच्छलो [सरगच्छियो (सी.), पुरगच्छियो (स्या.)];

पदुमुत्तरं थवित्वान, सम्बुद्धं अपराजितं.

५२.

‘‘तेन चित्तप्पसादेन, बुद्धसन्थवनेन च;

कप्पानं सतसहस्सं, दुग्गतिं, नुपपज्जहं.

५३.

‘‘इतो तिंसकप्पसते, सुमित्तो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अत्थसन्दस्सको थेरो इमा गाथायो अभासित्थाति.

अत्थसन्दस्सकत्थेरस्सापदानं सत्तमं.

८. एकपसादनियत्थेरअपदानं

५५.

‘‘नारदो इति मे नामं [नारदो इति नामेन (स्या. क.) उपरि तेवीसतिमवग्गे पन छट्ठापदाने ‘‘मे नामं‘‘इच्चेव दिस्सति], केसवो इति मं विदू;

कुसलाकुसलं एसं, अगमं बुद्धसन्तिकं.

५६.

‘‘मेत्तचित्तो कारुणिको, अत्थदस्सी महामुनि;

अस्सासयन्तो सत्ते सो, धम्मं देसेति चक्खुमा.

५७.

‘‘सकं चित्तं पसादेत्वा, सिरे कत्वान अञ्जलिं;

सत्थारं अभिवादेत्वा, पक्कामिं पाचिनामुखो.

५८.

‘‘सत्तरसे कप्पसते, राजा आसि महीपति;

अमित्ततापनो नाम, चक्कवत्ती महब्बलो.

५९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकपसादनियो थेरो इमा गाथायो अभासित्थाति.

एकपसादनियत्थेरस्सापदानं अट्ठमं.

९. सालपुप्फदायकत्थेरअपदानं

६०.

‘‘मिगराजा तदा आसिं, अभिजातो सुकेसरी;

गिरिदुग्गं गवेसन्तो, अद्दसं लोकनायकं.

६१.

‘‘अयं नु खो महावीरो, निब्बापेति महाजनं;

यंनूनाहं उपासेय्यं, देवदेवं नरासभं.

६२.

‘‘साखं सालस्स भञ्जित्वा, सकोसं पुप्फमाहरिं;

उपगन्त्वान सम्बुद्धं, अदासिं पुप्फमुत्तमं.

६३.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

६४.

‘‘इतो च नवमे कप्पे, विरोचनसनामका;

तयो आसिंसु राजानो, चक्कवत्ती महब्बला.

६५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सालपुप्फदायको थेरो इमा गाथायो अभासित्थाति.

सालपुप्फदायकत्थेरस्सापदानं नवमं.

१०. पियालफलदायकत्थेरअपदानं

६६.

‘‘पारावतो [परोधको (स्या.)] तदा आसिं, परं अनुपरोधको;

पब्भारे सेय्यं कप्पेमि, अविदूरे सिखिसत्थुनो.

६७.

‘‘सायं पातञ्च पस्सामि, बुद्धं लोकग्गनायकं;

देय्यधम्मो च मे नत्थि, द्विपदिन्दस्स तादिनो.

६८.

‘‘पियालफलमादाय , अगमं बुद्धसन्तिकं;

पटिग्गहेसि भगवा, लोकजेट्ठो नरासभो.

६९.

‘‘ततो परं उपादाय, परिचारिं विनायकं;

तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.

७०.

‘‘एकत्तिंसे इतो कप्पे, यं फलं अददिं अहं;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

७१.

‘‘इतो पन्नरसे कप्पे, तयो आसुं पियालिनो;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

७२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पियालफलदायको थेरो इमा गाथायो अभासित्थाति.

पियालफलदायकत्थेरस्सापदानं दसमं.

सोभितवग्गो चुद्दसमो.

तस्सुद्दानं –

सोभितसुदस्सनो च, चन्दनो पुप्फछदनो;

रहो चम्पकपुप्फी च, अत्थसन्दस्सकेन च.

एकपसादी [एकरंसि (स्या.)] सालददो, दसमो फलदायको;

गाथायो सत्तति द्वे च, गणितायो विभाविभि.