📜

१५. छत्तवग्गो

१. अतिछत्तियत्थेरअपदानं

.

‘‘परिनिब्बुते भगवति, अत्थदस्सीनरुत्तमे;

छत्तातिछत्तं [छत्ताधिछत्तं (सी.)] कारेत्वा, थूपम्हि अभिरोपयिं.

.

‘‘कालेन कालमागन्त्वा, नमस्सिं लोकनायकं [सत्थु चेतियं (सी.)];

पुप्फच्छदनं कत्वान, छत्तम्हि अभिरोपयिं.

.

‘‘सत्तरसे कप्पसते, देवरज्जमकारयिं;

मनुस्सत्तं न गच्छामि, थूपपूजायिदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अतिछत्तियो [अधिछत्तियो (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.

अतिछत्तियत्थेरस्सापदानं पठमं.

२. थम्भारोपकत्थेरअपदानं

.

‘‘निब्बुते लोकनाथम्हि, धम्मदस्सीनरासभे;

आरोपेसिं धजत्थम्भं, बुद्धसेट्ठस्स चेतिये.

.

‘‘निस्सेणिं मापयित्वान, थूपसेट्ठं समारुहिं;

जातिपुप्फं गहेत्वान, थूपम्हि अभिरोपयिं.

.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं.

.

‘‘चतुन्नवुतितो कप्पे, थूपसीखसनामका;

सोळसासिंसु राजानो, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा थम्भारोपको थेरो इमा गाथायो अभासित्थाति.

थम्भारोपकत्थेरस्सापदानं दुतियं.

३. वेदिकारकत्थेरअपदानं

१०.

‘‘निब्बुते लोकनाथम्हि, पियदस्सीनरुत्तमे;

पसन्नचित्तो सुमनो, मुत्तावेदिमकासहं.

११.

‘‘मणीहि परिवारेत्वा, अकासिं वेदिमुत्तमं;

वेदिकाय महं कत्वा, तत्थ कालङ्कतो अहं.

१२.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

मणी धारेन्ति आकासे, पुञ्ञकम्मस्सिदं फलं.

१३.

‘‘सोळसितो कप्पसते, मणिप्पभासनामका;

छत्तिंसासिंसु [बात्तिंसासिंसु (सी. स्या.)] राजानो, चक्कवत्ती महब्बला.

१४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वेदिकारको थेरो इमा गाथायो अभासित्थाति.

वेदिकारकत्थेरस्सापदानं ततियं.

४. सपरिवारियत्थेरअपदानं

१५.

‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो;

जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.

१६.

‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु;

दूरतोव [अहोरत्तं (सी.), थूपदत्तं (स्या.)] उपट्ठेन्ति, धातुगेहवरुत्तमे.

१७.

‘‘पसन्नचित्तो सुमनो, अकं चन्दनवेदिकं;

दिस्सति थूपखन्धो च [दीयति धूमक्खन्धो च (सी.), दीयति धूपगन्धो च (स्या.)], थूपानुच्छविको तदा.

१८.

‘‘भवे निब्बत्तमानम्हि, देवत्ते अथ मानुसे;

ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं.

१९.

‘‘पञ्चदसकप्पसते , इतो अट्ठ जना अहुं;

सब्बे समत्तनामा ते, चक्कवत्ती महब्बला.

२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सपरिवारियो थेरो इमा गाथायो अभासित्थाति.

सपरिवारियत्थेरस्सापदानं चतुत्थं.

५. उमापुप्फियत्थेरअपदानं

२१.

‘‘निब्बुते लोकमहिते [लोकनाथम्हि (सी.)], आहुतीनं पटिग्गहे;

सिद्धत्थम्हि भगवति, महाथूपमहो अहु.

२२.

‘‘महे पवत्तमानम्हि, सिद्धत्थस्स महेसिनो;

उमापुप्फं [उम्मापुप्फं (सब्बत्थ)] गहेत्वान, थूपम्हि अभिरोपयिं.

२३.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, थूपपूजायिदं [पुप्फपूजायिदं (स्या.), बुद्धपूजायिदं (क.)] फलं.

२४.

‘‘इतो च नवमे कप्पे, सोमदेवसनामका;

पञ्चासीतिसु राजानो, चक्कवत्ती महब्बला.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उमापुप्फियो थेरो इमा गाथायो अभासित्थाति.

उमापुप्फियत्थेरस्सापदानं पञ्चमं.

६. अनुलेपदायकत्थेरअपदानं

२६.

‘‘अनोमदस्सीमुनिनो , बोधिवेदिमकासहं;

सुधाय पिण्डं दत्वान, पाणिकम्मं अकासहं.

२७.

‘‘दिस्वा तं सुकतं कम्मं, अनोमदस्सी नरुत्तमो;

भिक्खुसङ्घे ठितो सत्था, इमं गाथं अभासथ.

२८.

‘‘‘इमिना सुधकम्मेन, चेतनापणिधीहि च;

सम्पत्तिं अनुभोत्वान, दुक्खस्सन्तं करिस्सति’.

२९.

‘‘पसन्नमुखवण्णोम्हि , एकग्गो सुसमाहितो;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

३०.

‘‘इतो कप्पसते आसिं, परिपुण्णे अनूनके [परिपुण्णो अनूनको (स्या.)];

राजा सब्बघनो नाम, चक्कवत्ती महब्बलो.

३१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अनुलेपदायको थेरो इमा गाथायो अभासित्थाति.

अनुलेपदायकत्थेरस्सापदानं छट्ठं.

७. मग्गदायकत्थेरअपदानं

३२.

‘‘उत्तरित्वान नदिकं, वनं गच्छति चक्खुमा;

तमद्दसासिं सम्बुद्धं, सिद्धत्थं वरलक्खणं.

३३.

‘‘कुदाल [कुद्दाल (सी. स्या.)] पिटकमादाय, समं कत्वान तं पथं;

सत्थारं अभिवादेत्वा, सकं चित्तं पसादयिं.

३४.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, मग्गदानस्सिदं फलं.

३५.

‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो;

नामेन सुप्पबुद्धोति, नायको सो नरिस्सरो.

३६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मग्गदायको थेरो इमा गाथायो अभासित्थाति.

मग्गदायकत्थेरस्सापदानं सत्तमं.

८. फलकदायकत्थेरअपदानं

३७.

‘‘यानकारो पुरे आसिं, दारुकम्मे सुसिक्खितो;

चन्दनं फलकं कत्वा, अदासिं लोकबन्धुनो.

३८.

‘‘पभासति इदं ब्यम्हं, सुवण्णस्स सुनिम्मितं;

हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं.

३९.

‘‘पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकं;

अक्खुब्भं [अक्खोभं (सी.)] रतनं मय्हं, फलकस्स इदं फलं.

४०.

‘‘एकनवुतितो कप्पे, फलकं यमहं ददिं;

दुग्गतिं नाभिजानामि, फलकस्स इदं फलं.

४१.

‘‘सत्तपञ्ञासकप्पम्हि, चतुरो निम्मिताव्हया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा फलकदायको थेरो इमा गाथायो अभासित्थाति.

फलकदायकत्थेरस्सापदानं अट्ठमं.

९. वटंसकियत्थेरअपदानं

४३.

‘‘सुमेधो नाम नामेन, सयम्भू अपराजितो;

विवेकमनुब्रूहन्तो, अज्झोगहि महावनं.

४४.

‘‘सळलं पुप्फितं दिस्वा, गन्थित्वान [बन्धित्वान (सी.)] वटंसकं;

बुद्धस्स अभिरोपेसिं, सम्मुखा लोकनायकं.

४५.

‘‘तिंसकप्पसहस्सम्हि , यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४६.

‘‘ऊनवीसे कप्पसते, सोळसासुं सुनिम्मिता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

४७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वटंसकियो थेरो इमा गाथायो अभासित्थाति.

वटंसकियत्थेरस्सापदानं नवमं.

१०. पल्लङ्कदायकत्थेरअपदानं

४८.

‘‘सुमेधस्स भगवतो, लोकजेट्ठस्स तादिनो;

पल्लङ्को हि मया दिन्नो, सउत्तरसपच्छदो.

४९.

‘‘सत्तरतनसम्पन्नो , पल्लङ्को आसि सो तदा;

मम सङ्कप्पमञ्ञाय, निब्बत्तति सदा मम.

५०.

‘‘तिंसकप्पसहस्सम्हि, पल्लङ्कमददिं तदा;

दुग्गतिं नाभिजानामि, पल्लङ्कस्स इदं फलं.

५१.

‘‘वीसकप्पसहस्सम्हि, सुवण्णाभा तयो जना;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

५२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पल्लङ्कदायको थेरो इमा गाथायो अभासित्थाति.

पल्लङ्कदायकत्थेरस्सापदानं दसमं.

छत्तवग्गो पन्नरसमो.

तस्सुद्दानं –

छत्तं थम्भो च वेदि च, परिवारुमपुप्फियो;

अनुलेपो च मग्गो च, फलको च वटंसको;

पल्लङ्कदायी च गाथायो, छप्पञ्ञास पकित्तिताति.