📜
१५. छत्तवग्गो
१. अतिछत्तियत्थेरअपदानं
‘‘परिनिब्बुते ¶ ¶ ¶ भगवति, अत्थदस्सीनरुत्तमे;
छत्तातिछत्तं [छत्ताधिछत्तं (सी.)] कारेत्वा, थूपम्हि अभिरोपयिं.
‘‘कालेन कालमागन्त्वा, नमस्सिं लोकनायकं [सत्थु चेतियं (सी.)];
पुप्फच्छदनं कत्वान, छत्तम्हि अभिरोपयिं.
‘‘सत्तरसे कप्पसते, देवरज्जमकारयिं;
मनुस्सत्तं न गच्छामि, थूपपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अतिछत्तियो [अधिछत्तियो (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.
अतिछत्तियत्थेरस्सापदानं पठमं.
२. थम्भारोपकत्थेरअपदानं
‘‘निब्बुते ¶ लोकनाथम्हि, धम्मदस्सीनरासभे;
आरोपेसिं धजत्थम्भं, बुद्धसेट्ठस्स चेतिये.
‘‘निस्सेणिं मापयित्वान, थूपसेट्ठं समारुहिं;
जातिपुप्फं गहेत्वान, थूपम्हि अभिरोपयिं.
‘‘अहो ¶ बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;
दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं.
‘‘चतुन्नवुतितो कप्पे, थूपसीखसनामका;
सोळसासिंसु राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा थम्भारोपको थेरो इमा गाथायो अभासित्थाति.
थम्भारोपकत्थेरस्सापदानं दुतियं.
३. वेदिकारकत्थेरअपदानं
‘‘निब्बुते लोकनाथम्हि, पियदस्सीनरुत्तमे;
पसन्नचित्तो सुमनो, मुत्तावेदिमकासहं.
‘‘मणीहि परिवारेत्वा, अकासिं वेदिमुत्तमं;
वेदिकाय महं कत्वा, तत्थ कालङ्कतो अहं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
मणी धारेन्ति आकासे, पुञ्ञकम्मस्सिदं फलं.
‘‘सोळसितो कप्पसते, मणिप्पभासनामका;
छत्तिंसासिंसु [बात्तिंसासिंसु (सी. स्या.)] राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वेदिकारको थेरो इमा गाथायो अभासित्थाति.
वेदिकारकत्थेरस्सापदानं ततियं.
४. सपरिवारियत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, लोकजेट्ठो नरासभो;
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.
‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु;
दूरतोव [अहोरत्तं (सी.), थूपदत्तं (स्या.)] उपट्ठेन्ति, धातुगेहवरुत्तमे.
‘‘पसन्नचित्तो सुमनो, अकं चन्दनवेदिकं;
दिस्सति थूपखन्धो च [दीयति धूमक्खन्धो च (सी.), दीयति धूपगन्धो च (स्या.)], थूपानुच्छविको तदा.
‘‘भवे ¶ निब्बत्तमानम्हि, देवत्ते अथ मानुसे;
ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं.
‘‘पञ्चदसकप्पसते ¶ , इतो अट्ठ जना अहुं;
सब्बे समत्तनामा ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा सपरिवारियो थेरो इमा गाथायो अभासित्थाति.
सपरिवारियत्थेरस्सापदानं चतुत्थं.
५. उमापुप्फियत्थेरअपदानं
‘‘निब्बुते लोकमहिते [लोकनाथम्हि (सी.)], आहुतीनं पटिग्गहे;
सिद्धत्थम्हि भगवति, महाथूपमहो अहु.
‘‘महे पवत्तमानम्हि, सिद्धत्थस्स महेसिनो;
उमापुप्फं [उम्मापुप्फं (सब्बत्थ)] गहेत्वान, थूपम्हि अभिरोपयिं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, थूपपूजायिदं [पुप्फपूजायिदं (स्या.), बुद्धपूजायिदं (क.)] फलं.
‘‘इतो च नवमे कप्पे, सोमदेवसनामका;
पञ्चासीतिसु राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उमापुप्फियो थेरो इमा गाथायो अभासित्थाति.
उमापुप्फियत्थेरस्सापदानं पञ्चमं.
६. अनुलेपदायकत्थेरअपदानं
‘‘अनोमदस्सीमुनिनो ¶ ¶ , बोधिवेदिमकासहं;
सुधाय पिण्डं दत्वान, पाणिकम्मं अकासहं.
‘‘दिस्वा ¶ तं सुकतं कम्मं, अनोमदस्सी नरुत्तमो;
भिक्खुसङ्घे ठितो सत्था, इमं गाथं अभासथ.
‘‘‘इमिना सुधकम्मेन, चेतनापणिधीहि च;
सम्पत्तिं अनुभोत्वान, दुक्खस्सन्तं करिस्सति’.
‘‘पसन्नमुखवण्णोम्हि ¶ , एकग्गो सुसमाहितो;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘इतो कप्पसते आसिं, परिपुण्णे अनूनके [परिपुण्णो अनूनको (स्या.)];
राजा सब्बघनो नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अनुलेपदायको थेरो इमा गाथायो अभासित्थाति.
अनुलेपदायकत्थेरस्सापदानं छट्ठं.
७. मग्गदायकत्थेरअपदानं
‘‘उत्तरित्वान ¶ नदिकं, वनं गच्छति चक्खुमा;
तमद्दसासिं सम्बुद्धं, सिद्धत्थं वरलक्खणं.
‘‘कुदाल [कुद्दाल (सी. स्या.)] पिटकमादाय, समं कत्वान तं पथं;
सत्थारं अभिवादेत्वा, सकं चित्तं पसादयिं.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, मग्गदानस्सिदं फलं.
‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो;
नामेन सुप्पबुद्धोति, नायको सो नरिस्सरो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मग्गदायको थेरो इमा गाथायो अभासित्थाति.
मग्गदायकत्थेरस्सापदानं सत्तमं.
८. फलकदायकत्थेरअपदानं
‘‘यानकारो ¶ ¶ पुरे आसिं, दारुकम्मे सुसिक्खितो;
चन्दनं फलकं कत्वा, अदासिं लोकबन्धुनो.
‘‘पभासति ¶ इदं ब्यम्हं, सुवण्णस्स सुनिम्मितं;
हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं.
‘‘पासादा ¶ सिविका चेव, निब्बत्तन्ति यदिच्छकं;
अक्खुब्भं [अक्खोभं (सी.)] रतनं मय्हं, फलकस्स इदं फलं.
‘‘एकनवुतितो कप्पे, फलकं यमहं ददिं;
दुग्गतिं नाभिजानामि, फलकस्स इदं फलं.
‘‘सत्तपञ्ञासकप्पम्हि, चतुरो निम्मिताव्हया;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा फलकदायको थेरो इमा गाथायो अभासित्थाति.
फलकदायकत्थेरस्सापदानं अट्ठमं.
९. वटंसकियत्थेरअपदानं
‘‘सुमेधो नाम नामेन, सयम्भू अपराजितो;
विवेकमनुब्रूहन्तो, अज्झोगहि महावनं.
‘‘सळलं पुप्फितं दिस्वा, गन्थित्वान [बन्धित्वान (सी.)] वटंसकं;
बुद्धस्स अभिरोपेसिं, सम्मुखा लोकनायकं.
‘‘तिंसकप्पसहस्सम्हि ¶ , यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘ऊनवीसे कप्पसते, सोळसासुं सुनिम्मिता;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वटंसकियो थेरो इमा गाथायो अभासित्थाति.
वटंसकियत्थेरस्सापदानं नवमं.
१०. पल्लङ्कदायकत्थेरअपदानं
‘‘सुमेधस्स ¶ भगवतो, लोकजेट्ठस्स तादिनो;
पल्लङ्को हि मया दिन्नो, सउत्तरसपच्छदो.
‘‘सत्तरतनसम्पन्नो ¶ , पल्लङ्को आसि सो तदा;
मम सङ्कप्पमञ्ञाय, निब्बत्तति सदा मम.
‘‘तिंसकप्पसहस्सम्हि, पल्लङ्कमददिं तदा;
दुग्गतिं नाभिजानामि, पल्लङ्कस्स इदं फलं.
‘‘वीसकप्पसहस्सम्हि, सुवण्णाभा तयो जना;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पल्लङ्कदायको थेरो इमा गाथायो अभासित्थाति.
पल्लङ्कदायकत्थेरस्सापदानं दसमं.
छत्तवग्गो पन्नरसमो.
तस्सुद्दानं –
छत्तं थम्भो च वेदि च, परिवारुमपुप्फियो;
अनुलेपो च मग्गो च, फलको च वटंसको;
पल्लङ्कदायी च गाथायो, छप्पञ्ञास पकित्तिताति.