📜

१६. बन्धुजीवकवग्गो

१. बन्धुजीवकत्थेरअपदानं

.

‘‘चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलं;

नन्दीभवपरिक्खीणं, तिण्णं लोके विसत्तिकं.

.

‘‘निब्बापयन्तं जनतं, तिण्णं [दिस्वा (?)] तारयतं वरं [तारयतं मुनिं (स्या.)];

मुनिं वनम्हि झायन्तं [वनस्मिं झायमानं तं (सी. स्या.)], एकग्गं सुसमाहितं.

.

‘‘बन्धुजीवकपुप्फानि, लगेत्वा सुत्तकेनहं;

बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो.

.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘इतो सत्तमके कप्पे, मनुजिन्दो महायसो;

समन्तचक्खु नामासि, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बन्धुजीवको थेरो इमा गाथायो अभासित्थाति.

बन्धुजीवकत्थेरस्सापदानं पठमं.

२. तम्बपुप्फियत्थेरअपदानं

.

‘‘परकम्मायने युत्तो, अपराधं अकासहं;

वनन्तं अभिधाविस्सं, भयवेरसमप्पितो.

.

‘‘पुप्फितं पादपं दिस्वा, पिण्डिबन्धं सुनिम्मितं;

तम्बपुप्फं गहेत्वान, बोधियं ओकिरिं अहं.

.

‘‘सम्मज्जित्वान तं बोधिं, पाटलिं पादपुत्तमं;

पल्लङ्कं आभुजित्वान, बोधिमूले उपाविसिं.

१०.

‘‘गतमग्गं गवेसन्ता, आगच्छुं मम सन्तिकं;

ते च दिस्वानहं तत्थ, आवज्जिं बोधिमुत्तमं.

११.

‘‘वन्दित्वान अहं बोधिं, विप्पसन्नेन चेतसा;

अनेकताले पपतिं, गिरिदुग्गे भयानके.

१२.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.

१३.

‘‘इतो च ततिये कप्पे, राजा सुसञ्ञतो अहं [संथुसितो अहुं (सी.)];

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति.

तम्बपुप्फियत्थेरस्सापदानं दुतियं.

३. वीथिसम्मज्जकत्थेरअपदानं

१५.

‘‘उदेन्तं सतरंसिंव, पीतरंसिंव [सितरंसिंव (सी. स्या.)] भाणुमं;

पन्नरसे यथा चन्दं, निय्यन्तं लोकनायकं.

१६.

‘‘अट्ठसट्ठिसहस्सानि, सब्बे खीणासवा अहुं;

परिवारिंसु सम्बुद्धं, द्विपदिन्दं नरासभं.

१७.

‘‘सम्मज्जित्वान तं वीथिं, निय्यन्ते लोकनायके;

उस्सापेसिं धजं तत्थ, विप्पसन्नेन चेतसा.

१८.

‘‘एकनवुतितो कप्पे, यं धजं अभिरोपयिं;

दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.

१९.

‘‘इतो चतुत्थके कप्पे, राजाहोसिं महब्बलो;

सब्बाकारेन सम्पन्नो, सुधजो इति विस्सुतो.

२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वीथिसम्मज्जको थेरो इमा गाथायो अभासित्थाति.

वीथिसम्मज्जकत्थेरस्सापदानं ततियं.

४. कक्कारुपुप्फपूजकत्थेरअपदानं

२१.

‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं;

कक्कारुपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.

२२.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२३.

‘‘इतो च नवमे कप्पे, राजा सत्तुत्तमो अहुं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कक्कारुपुप्फपूजको थेरो इमा गाथायो अभासित्थाति.

कक्कारुपुप्फपूजकत्थेरस्सापदानं चतुत्थं.

५. मन्दारवपुप्फपूजकत्थेरअपदानं

२५.

‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं;

मन्दारवेन पुप्फेन, बुद्धस्स अभिरोपयिं.

२६.

‘‘सत्ताहं छदनं आसि, दिब्बं मालं तथागते;

सब्बे जना समागन्त्वा, नमस्सिंसु तथागतं.

२७.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२८.

‘‘इतो च दसमे कप्पे, राजाहोसिं जुतिन्धरो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मन्दारवपुप्फपूजको थेरो इमा गाथायो अभासित्थाति.

मन्दारवपुप्फपूजकत्थेरस्सापदानं पञ्चमं.

६. कदम्बपुप्फियत्थेरअपदानं

३०.

‘‘हिमवन्तस्साविदूरे , कुक्कुटो नाम पब्बतो;

तम्हि पब्बतपादम्हि, सत्त बुद्धा वसन्ति ते.

३१.

‘‘कदम्बं पुप्फितं दिस्वा, दीपराजंव उग्गतं;

उभो हत्थेहि पग्गय्ह, सत्त बुद्धे समोकिरिं.

३२.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३३.

‘‘द्वेनवुते इतो कप्पे, सत्तासुं पुप्फनामका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कदम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति;

कदम्बपुप्फियत्थेरस्सापदानं छट्ठं.

७. तिणसूलकत्थेरअपदानं

३५.

‘‘हिमवन्तस्साविदूरे , भूतगणो नाम पब्बतो;

वसतेको जिनो तत्थ, सयम्भू लोकनिस्सटो.

३६.

‘‘तिणसूलं गहेत्वान, बुद्धस्स अभिरोपयिं;

एकूनसतसहस्सं, कप्पं न विनिपातिको.

३७.

‘‘इतो एकादसे कप्पे, एकोसिं धरणीरुहो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिणसूलको थेरो इमा गाथायो अभासित्थाति.

तिणसूलकत्थेरस्सापदानं सत्तमं.

८. नागपुप्फियत्थेरअपदानं

३९.

‘‘सुवच्छो नाम नामेन, ब्राह्मणो मन्तपारगू;

पुरक्खतो ससिस्सेहि, वसते पब्बतन्तरे.

४०.

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

४१.

‘‘वेहासम्हि चङ्कमति, धूपायति जलते तथा;

हासं ममं विदित्वान, पक्कामि पाचिनामुखो.

४२.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

नागपुप्फं गहेत्वान, गतमग्गम्हि ओकिरिं.

४३.

‘‘सतसहस्सितो कप्पे, यं पुप्फं ओकिरिं अहं;

तेन चित्तप्पसादेन, दुग्गतिं नुपपज्जहं.

४४.

‘‘एकत्तिंसे कप्पसते [एकतिंसे इतो कम्मे (स्या.)], राजा आसि महारहो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नागपुप्फियो थेरो इमा गाथायो अभासित्थाति.

नागपुप्फियत्थेरस्सापदानं अट्ठमं.

९. पुन्नागपुप्फियत्थेरअपदानं

४६.

‘‘काननं वनमोगय्ह, वसामि लुद्दको अहं;

पुन्नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.

४७.

‘‘तं पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभं;

थूपं करित्वा पुलिने, बुद्धस्स अभिरोपयिं.

४८.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४९.

‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुन्नागपुप्फियो थेरो इमा गाथायो अभासित्थाति.

पुन्नागपुप्फियत्थेरस्सापदानं नवमं.

१०. कुमुददायकत्थेरअपदानं

५१.

‘‘हिमवन्तस्साविदूरे, महाजातस्सरो अहु;

पदुमुप्पलसञ्छन्नो, पुण्डरीकसमोत्थटो.

५२.

‘‘कुकुत्थो नाम नामेन, तत्थासिं सकुणो तदा;

सीलवा बुद्धिसम्पन्नो, पुञ्ञापुञ्ञेसु कोविदो.

५३.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

जातस्सरस्साविदूरे, सञ्चरित्थ महामुनि.

५४.

‘‘जलजं कुमुदं छेत्वा, उपनेसिं महेसिनो;

मम सङ्कप्पमञ्ञाय, पटिग्गहि महामुनि.

५५.

‘‘तञ्च दानं ददित्वान, सुक्कमूलेन चोदितो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

५६.

‘‘सोळसेतो कप्पसते, आसुं वरुणनामका;

अट्ठ एते जनाधिपा, चक्कवत्ती महब्बला.

५७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुमुददायको थेरो इमा गाथायो अभासित्थाति.

कुमुददायकत्थेरस्सापदानं दसमं.

बन्धुजीवकवग्गो सोळसमो.

तस्सुद्दानं –

बन्धुजीवो तम्बपुप्फी, वीथिकक्कारुपुप्फियो;

मन्दारवो कदम्बी च, सूलको नागपुप्फियो;

पुन्नागो कोमुदी गाथा, छप्पञ्ञास पकित्तिताति.