📜
१६. बन्धुजीवकवग्गो
१. बन्धुजीवकत्थेरअपदानं
‘‘चन्दंव ¶ ¶ ¶ विमलं सुद्धं, विप्पसन्नमनाविलं;
नन्दीभवपरिक्खीणं, तिण्णं लोके विसत्तिकं.
‘‘निब्बापयन्तं जनतं, तिण्णं [दिस्वा (?)] तारयतं वरं [तारयतं मुनिं (स्या.)];
मुनिं वनम्हि झायन्तं [वनस्मिं झायमानं तं (सी. स्या.)], एकग्गं सुसमाहितं.
‘‘बन्धुजीवकपुप्फानि, लगेत्वा सुत्तकेनहं;
बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो सत्तमके कप्पे, मनुजिन्दो महायसो;
समन्तचक्खु नामासि, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बन्धुजीवको थेरो इमा गाथायो अभासित्थाति.
बन्धुजीवकत्थेरस्सापदानं पठमं.
२. तम्बपुप्फियत्थेरअपदानं
‘‘परकम्मायने ¶ युत्तो, अपराधं अकासहं;
वनन्तं अभिधाविस्सं, भयवेरसमप्पितो.
‘‘पुप्फितं पादपं दिस्वा, पिण्डिबन्धं सुनिम्मितं;
तम्बपुप्फं गहेत्वान, बोधियं ओकिरिं अहं.
‘‘सम्मज्जित्वान ¶ तं बोधिं, पाटलिं पादपुत्तमं;
पल्लङ्कं आभुजित्वान, बोधिमूले उपाविसिं.
‘‘गतमग्गं ¶ गवेसन्ता, आगच्छुं मम सन्तिकं;
ते च दिस्वानहं तत्थ, आवज्जिं बोधिमुत्तमं.
‘‘वन्दित्वान अहं बोधिं, विप्पसन्नेन चेतसा;
अनेकताले पपतिं, गिरिदुग्गे भयानके.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.
‘‘इतो च ततिये कप्पे, राजा सुसञ्ञतो अहं [संथुसितो अहुं (सी.)];
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति.
तम्बपुप्फियत्थेरस्सापदानं दुतियं.
३. वीथिसम्मज्जकत्थेरअपदानं
‘‘उदेन्तं ¶ ¶ सतरंसिंव, पीतरंसिंव [सितरंसिंव (सी. स्या.)] भाणुमं;
पन्नरसे यथा चन्दं, निय्यन्तं लोकनायकं.
‘‘अट्ठसट्ठिसहस्सानि, सब्बे खीणासवा अहुं;
परिवारिंसु सम्बुद्धं, द्विपदिन्दं नरासभं.
‘‘सम्मज्जित्वान तं वीथिं, निय्यन्ते लोकनायके;
उस्सापेसिं धजं तत्थ, विप्पसन्नेन चेतसा.
‘‘एकनवुतितो कप्पे, यं धजं अभिरोपयिं;
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.
‘‘इतो चतुत्थके कप्पे, राजाहोसिं महब्बलो;
सब्बाकारेन सम्पन्नो, सुधजो इति विस्सुतो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वीथिसम्मज्जको थेरो इमा गाथायो अभासित्थाति.
वीथिसम्मज्जकत्थेरस्सापदानं ततियं.
४. कक्कारुपुप्फपूजकत्थेरअपदानं
‘‘देवपुत्तो ¶ अहं सन्तो, पूजयिं सिखिनायकं;
कक्कारुपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो च नवमे कप्पे, राजा सत्तुत्तमो अहुं;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कक्कारुपुप्फपूजको थेरो इमा गाथायो अभासित्थाति.
कक्कारुपुप्फपूजकत्थेरस्सापदानं चतुत्थं.
५. मन्दारवपुप्फपूजकत्थेरअपदानं
‘‘देवपुत्तो ¶ अहं सन्तो, पूजयिं सिखिनायकं;
मन्दारवेन पुप्फेन, बुद्धस्स अभिरोपयिं.
‘‘सत्ताहं छदनं आसि, दिब्बं मालं तथागते;
सब्बे जना समागन्त्वा, नमस्सिंसु तथागतं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो च दसमे कप्पे, राजाहोसिं जुतिन्धरो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मन्दारवपुप्फपूजको थेरो इमा गाथायो अभासित्थाति.
मन्दारवपुप्फपूजकत्थेरस्सापदानं पञ्चमं.
६. कदम्बपुप्फियत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , कुक्कुटो नाम पब्बतो;
तम्हि पब्बतपादम्हि, सत्त बुद्धा वसन्ति ते.
‘‘कदम्बं पुप्फितं दिस्वा, दीपराजंव उग्गतं;
उभो हत्थेहि पग्गय्ह, सत्त बुद्धे समोकिरिं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘द्वेनवुते इतो कप्पे, सत्तासुं पुप्फनामका;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कदम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति;
कदम्बपुप्फियत्थेरस्सापदानं छट्ठं.
७. तिणसूलकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ , भूतगणो नाम पब्बतो;
वसतेको जिनो तत्थ, सयम्भू लोकनिस्सटो.
‘‘तिणसूलं गहेत्वान, बुद्धस्स अभिरोपयिं;
एकूनसतसहस्सं, कप्पं न विनिपातिको.
‘‘इतो एकादसे कप्पे, एकोसिं धरणीरुहो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणसूलको थेरो इमा गाथायो अभासित्थाति.
तिणसूलकत्थेरस्सापदानं सत्तमं.
८. नागपुप्फियत्थेरअपदानं
‘‘सुवच्छो ¶ नाम नामेन, ब्राह्मणो मन्तपारगू;
पुरक्खतो ससिस्सेहि, वसते पब्बतन्तरे.
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.
‘‘वेहासम्हि ¶ चङ्कमति, धूपायति जलते तथा;
हासं ममं विदित्वान, पक्कामि पाचिनामुखो.
‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
नागपुप्फं गहेत्वान, गतमग्गम्हि ओकिरिं.
‘‘सतसहस्सितो कप्पे, यं पुप्फं ओकिरिं अहं;
तेन चित्तप्पसादेन, दुग्गतिं नुपपज्जहं.
‘‘एकत्तिंसे कप्पसते [एकतिंसे इतो कम्मे (स्या.)], राजा आसि महारहो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नागपुप्फियो थेरो इमा गाथायो अभासित्थाति.
नागपुप्फियत्थेरस्सापदानं अट्ठमं.
९. पुन्नागपुप्फियत्थेरअपदानं
‘‘काननं ¶ वनमोगय्ह, वसामि लुद्दको अहं;
पुन्नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.
‘‘तं ¶ पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभं;
थूपं करित्वा पुलिने, बुद्धस्स अभिरोपयिं.
‘‘द्वेनवुते ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुन्नागपुप्फियो थेरो इमा गाथायो अभासित्थाति.
पुन्नागपुप्फियत्थेरस्सापदानं नवमं.
१०. कुमुददायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, महाजातस्सरो अहु;
पदुमुप्पलसञ्छन्नो, पुण्डरीकसमोत्थटो.
‘‘कुकुत्थो नाम नामेन, तत्थासिं सकुणो तदा;
सीलवा बुद्धिसम्पन्नो, पुञ्ञापुञ्ञेसु कोविदो.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
जातस्सरस्साविदूरे, सञ्चरित्थ महामुनि.
‘‘जलजं कुमुदं छेत्वा, उपनेसिं महेसिनो;
मम सङ्कप्पमञ्ञाय, पटिग्गहि महामुनि.
‘‘तञ्च ¶ दानं ददित्वान, सुक्कमूलेन चोदितो;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘सोळसेतो कप्पसते, आसुं वरुणनामका;
अट्ठ एते जनाधिपा, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुमुददायको थेरो इमा गाथायो अभासित्थाति.
कुमुददायकत्थेरस्सापदानं दसमं.
बन्धुजीवकवग्गो सोळसमो.
तस्सुद्दानं –
बन्धुजीवो तम्बपुप्फी, वीथिकक्कारुपुप्फियो;
मन्दारवो कदम्बी च, सूलको नागपुप्फियो;
पुन्नागो कोमुदी गाथा, छप्पञ्ञास पकित्तिताति.