📜
१७. सुपारिचरियवग्गो
१. सुपारिचरियत्थेरअपदानं
‘‘पदुमो ¶ ¶ ¶ नाम नामेन, द्विपदिन्दो नरासभो;
पवना अभिनिक्खम्म, धम्मं देसेति चक्खुमा.
‘‘यक्खानं समयो आसि, अविदूरे महेसिनो;
येन किच्चेन सम्पत्ता, अज्झापेक्खिंसु तावदे.
‘‘बुद्धस्स गिरमञ्ञाय, अमतस्स च देसनं;
पसन्नचित्तो सुमनो, अप्फोटेत्वा उपट्ठहिं.
‘‘सुचिण्णस्स फलं पस्स, उपट्ठानस्स सत्थुनो;
तिंसकप्पसहस्सेसु, दुग्गतिं नुपपज्जहं.
‘‘ऊनतिंसे कप्पसते, समलङ्कतनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुपारिचरियो थेरो इमा गाथायो अभासित्थाति.
सुपारिचरियत्थेरस्सापदानं पठमं.
२. कणवेरपुप्फियत्थेरअपदानं
‘‘सिद्धत्थो ¶ ¶ नाम भगवा, लोकजेट्ठो नरासभो;
पुरक्खतो सावकेहि, नगरं पटिपज्जथ.
‘‘रञ्ञो अन्तेपुरे आसिं, गोपको अभिसम्मतो;
पासादे उपविट्ठोहं, अद्दसं लोकनायकं.
‘‘कणवेरं ¶ [करवीरं (सक्कतानुलोमं), कणवीरं (पाकत)] गहेत्वान, भिक्खुसङ्घे समोकिरिं;
बुद्धस्स विसुं कत्वान, ततो भिय्यो समोकिरिं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं पुप्फमभिपूजयिं [रोपयिं (स्या.)];
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्तासीतिम्हितो कप्पे, चतुरासुं महिद्धिका;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कणवेरपुप्फियो थेरो इमा गाथायो अभासित्थाति.
कणवेरपुप्फियत्थेरस्सापदानं दुतियं.
३. खज्जकदायकत्थेरअपदानं
‘‘तिस्सस्स खो भगवतो, पुब्बे फलमदासहं;
नाळिकेरञ्च पादासिं, खज्जकं अभिसम्मतं.
‘‘बुद्धस्स ¶ तमहं दत्वा, तिस्सस्स तु महेसिनो;
मोदामहं कामकामी, उपपज्जिं [कामकारी, उपपज्जं (सी.)] यमिच्छकं [सब्बत्थपि एवमेव दिस्सति].
‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘इतो तेरसकप्पम्हि, राजा इन्दसमो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा खज्जकदायको थेरो इमा गाथायो अभासित्थाति.
खज्जकदायकत्थेरस्सापदानं ततियं.
४. देसपूजकत्थेरअपदानं
‘‘अत्थदस्सी ¶ तु भगवा, लोकजेट्ठो नरासभो;
अब्भुग्गन्त्वान वेहासं, गच्छते अनिलञ्जसे.
‘‘यम्हि ¶ ¶ देसे ठितो सत्था, अब्भुग्गच्छि महामुनि;
ताहं देसं अपूजेसिं, पसन्नो सेहि पाणिभि.
‘‘अट्ठारसे कप्पसते, अद्दसं यं महामुनिं;
दुग्गतिं नाभिजानामि, देसपूजायिदं फलं.
‘‘एकादसे ¶ कप्पसते, गोसुजातसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा देसपूजको थेरो इमा गाथायो अभासित्थाति.
देसपूजकत्थेरस्सापदानं चतुत्थं.
५. कणिकारछत्तियत्थेरअपदानं
‘‘वेस्सभू नाम सम्बुद्धो, लोकजेट्ठो नरासभो;
दिवाविहाराय मुनि, ओगाहयि महावनं.
‘‘कणिकारं ओचिनित्वा, छत्तं कत्वानहं तदा;
पुप्फच्छदनं कत्वान, बुद्धस्स अभिरोपयिं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो वीसतिकप्पम्हि, सोण्णाभा अट्ठ खत्तिया;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा कणिकारछत्तियो थेरो इमा गाथायो अभासित्थाति.
कणिकारछत्तियत्थेरस्सापदानं पञ्चमं.
६. सप्पिदायकत्थेरअपदानं
‘‘फुस्सो ¶ ¶ नामासि [नामाथ (सी.)] भगवा, आहुतीनं पटिग्गहो;
गच्छते वीथियं वीरो, निब्बापेन्तो महाजनं.
‘‘अनुपुब्बेन ¶ भगवा, आगच्छि मम सन्तिकं;
ततो तं [ततोहं (सी. स्या.)] पत्तं पग्गय्ह, सप्पितेलमदासहं.
‘‘द्वेनवुते इतो कप्पे, यं सप्पिमददिं तदा;
दुग्गतिं नाभिजानामि, सप्पिदानस्सिदं फलं.
‘‘छप्पञ्ञासे इतो कप्पे, एको आसि समोदको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सप्पिदायको थेरो इमा गाथायो अभासित्थाति.
सप्पिदायकत्थेरस्सापदानं छट्ठं.
७. यूथिकपुप्फियत्थेरअपदानं
‘‘चन्दभागानदीतीरे ¶ , अनुसोतं वजामहं;
सयम्भुं अद्दसं तत्थ, सालराजंव फुल्लितं.
‘‘पुप्फं यूथिकमादाय, उपगच्छिं महामुनिं;
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्तसट्ठिम्हितो कप्पे, एको सामुद्धरो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा यूथिकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
यूथिकपुप्फियत्थेरस्सापदानं सत्तमं.
८. दुस्सदायकत्थेरअपदानं
‘‘तिवरायं ¶ ¶ पुरे रम्मे, राजपुत्तोसहं [राजपुत्तो अहं (सी. स्या.)] तदा;
पण्णाकारं लभित्वान, उपसन्तस्सदासहं.
‘‘अधिवासेसि ¶ ¶ भगवा, वत्थं [नवं (क.)] हत्थेन आमसि;
सिद्धत्थो अधिवासेत्वा, वेहासं नभमुग्गमि.
‘‘बुद्धस्स गच्छमानस्स, दुस्सा धावन्ति पच्छतो;
तत्थ चित्तं पसादेसिं, बुद्धो नो अग्गपुग्गलो.
‘‘चतुन्नवुतितो कप्पे, यं दुस्समददिं तदा;
दुग्गतिं नाभिजानामि, दुस्सदानस्सिदं फलं.
‘‘सत्तसट्ठिम्हितो कप्पे, चक्कवत्ती तदा अहु;
परिसुद्धोति नामेन, मनुजिन्दो महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा दुस्सदायको थेरो इमा गाथायो अभासित्थाति.
दुस्सदायकत्थेरस्सापदानं अट्ठमं.
९. समादपकत्थेरअपदानं
‘‘नगरे बन्धुमतिया, महापूगगणो अहु;
तेसाहं पवरो आसिं, मम बद्धचरा [पट्ठचरा (स्या.)] च ते.
‘‘सब्बे ते सन्निपातेत्वा, पुञ्ञकम्मे समादयिं;
माळं कस्साम सङ्घस्स, पुञ्ञक्खेत्तं अनुत्तरं.
‘‘साधूति ¶ ते पटिस्सुत्वा, मम छन्दवसानुगा;
निट्ठापेत्वा च तं माळं, विपस्सिस्स अदम्हसे.
‘‘एकनवुतितो कप्पे, यं माळमददिं तदा;
दुग्गतिं नाभिजानामि, माळदानस्सिदं फलं.
‘‘एकूनसत्ततिकप्पे ¶ [एकूनसट्ठिकप्पम्हि (सी. स्या.)],
एको आसि जनाधिपो.
आदेय्यो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा समादपको थेरो इमा गाथायो अभासित्थाति.
समादपकत्थेरस्सापदानं नवमं.
१०. पञ्चङ्गुलियत्थेरअपदानं
‘‘तिस्सो ¶ ¶ नामासि भगवा, लोकजेट्ठो नरासभो;
पविसति गन्धकुटिं, विहारकुसलो मुनि.
‘‘सुगन्धमालमादाय, अगमासिं जिनन्तिकं;
अपसद्दो च सम्बुद्धे, पञ्चङ्गुलिमदासहं.
‘‘द्वेनवुते इतो कप्पे, यं गन्धमभिरोपयिं;
दुग्गतिं नाभिजानामि, पञ्चङ्गुलिस्सिदं [पञ्चङ्गुलियिदं (सी.)] फलं.
‘‘द्वेसत्ततिम्हितो ¶ कप्पे, राजा आसिं सयम्पभो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पञ्चङ्गुलियो थेरो इमा गाथायो अभासित्थाति;
पञ्चङ्गुलियत्थेरस्सापदानं दसमं.
सुपारिचरियवग्गो सत्तरसमो.
तस्सुद्दानं –
सुपारिचरि कणवेरी, खज्जको देसपूजको;
कणिकारो सप्पिददो, यूथिको दुस्सदायको;
माळो च पञ्चङ्गुलिको, चतुपञ्ञास गाथकाति.