📜

१७. सुपारिचरियवग्गो

१. सुपारिचरियत्थेरअपदानं

.

‘‘पदुमो नाम नामेन, द्विपदिन्दो नरासभो;

पवना अभिनिक्खम्म, धम्मं देसेति चक्खुमा.

.

‘‘यक्खानं समयो आसि, अविदूरे महेसिनो;

येन किच्चेन सम्पत्ता, अज्झापेक्खिंसु तावदे.

.

‘‘बुद्धस्स गिरमञ्ञाय, अमतस्स च देसनं;

पसन्नचित्तो सुमनो, अप्फोटेत्वा उपट्ठहिं.

.

‘‘सुचिण्णस्स फलं पस्स, उपट्ठानस्स सत्थुनो;

तिंसकप्पसहस्सेसु, दुग्गतिं नुपपज्जहं.

.

‘‘ऊनतिंसे कप्पसते, समलङ्कतनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुपारिचरियो थेरो इमा गाथायो अभासित्थाति.

सुपारिचरियत्थेरस्सापदानं पठमं.

२. कणवेरपुप्फियत्थेरअपदानं

.

‘‘सिद्धत्थो नाम भगवा, लोकजेट्ठो नरासभो;

पुरक्खतो सावकेहि, नगरं पटिपज्जथ.

.

‘‘रञ्ञो अन्तेपुरे आसिं, गोपको अभिसम्मतो;

पासादे उपविट्ठोहं, अद्दसं लोकनायकं.

.

‘‘कणवेरं [करवीरं (सक्कतानुलोमं), कणवीरं (पाकत)] गहेत्वान, भिक्खुसङ्घे समोकिरिं;

बुद्धस्स विसुं कत्वान, ततो भिय्यो समोकिरिं.

१०.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं [रोपयिं (स्या.)];

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

११.

‘‘सत्तासीतिम्हितो कप्पे, चतुरासुं महिद्धिका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कणवेरपुप्फियो थेरो इमा गाथायो अभासित्थाति.

कणवेरपुप्फियत्थेरस्सापदानं दुतियं.

३. खज्जकदायकत्थेरअपदानं

१३.

‘‘तिस्सस्स खो भगवतो, पुब्बे फलमदासहं;

नाळिकेरञ्च पादासिं, खज्जकं अभिसम्मतं.

१४.

‘‘बुद्धस्स तमहं दत्वा, तिस्सस्स तु महेसिनो;

मोदामहं कामकामी, उपपज्जिं [कामकारी, उपपज्जं (सी.)] यमिच्छकं [सब्बत्थपि एवमेव दिस्सति].

१५.

‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

१६.

‘‘इतो तेरसकप्पम्हि, राजा इन्दसमो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा खज्जकदायको थेरो इमा गाथायो अभासित्थाति.

खज्जकदायकत्थेरस्सापदानं ततियं.

४. देसपूजकत्थेरअपदानं

१८.

‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;

अब्भुग्गन्त्वान वेहासं, गच्छते अनिलञ्जसे.

१९.

‘‘यम्हि देसे ठितो सत्था, अब्भुग्गच्छि महामुनि;

ताहं देसं अपूजेसिं, पसन्नो सेहि पाणिभि.

२०.

‘‘अट्ठारसे कप्पसते, अद्दसं यं महामुनिं;

दुग्गतिं नाभिजानामि, देसपूजायिदं फलं.

२१.

‘‘एकादसे कप्पसते, गोसुजातसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा देसपूजको थेरो इमा गाथायो अभासित्थाति.

देसपूजकत्थेरस्सापदानं चतुत्थं.

५. कणिकारछत्तियत्थेरअपदानं

२३.

‘‘वेस्सभू नाम सम्बुद्धो, लोकजेट्ठो नरासभो;

दिवाविहाराय मुनि, ओगाहयि महावनं.

२४.

‘‘कणिकारं ओचिनित्वा, छत्तं कत्वानहं तदा;

पुप्फच्छदनं कत्वान, बुद्धस्स अभिरोपयिं.

२५.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२६.

‘‘इतो वीसतिकप्पम्हि, सोण्णाभा अट्ठ खत्तिया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

२७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कणिकारछत्तियो थेरो इमा गाथायो अभासित्थाति.

कणिकारछत्तियत्थेरस्सापदानं पञ्चमं.

६. सप्पिदायकत्थेरअपदानं

२८.

‘‘फुस्सो नामासि [नामाथ (सी.)] भगवा, आहुतीनं पटिग्गहो;

गच्छते वीथियं वीरो, निब्बापेन्तो महाजनं.

२९.

‘‘अनुपुब्बेन भगवा, आगच्छि मम सन्तिकं;

ततो तं [ततोहं (सी. स्या.)] पत्तं पग्गय्ह, सप्पितेलमदासहं.

३०.

‘‘द्वेनवुते इतो कप्पे, यं सप्पिमददिं तदा;

दुग्गतिं नाभिजानामि, सप्पिदानस्सिदं फलं.

३१.

‘‘छप्पञ्ञासे इतो कप्पे, एको आसि समोदको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सप्पिदायको थेरो इमा गाथायो अभासित्थाति.

सप्पिदायकत्थेरस्सापदानं छट्ठं.

७. यूथिकपुप्फियत्थेरअपदानं

३३.

‘‘चन्दभागानदीतीरे , अनुसोतं वजामहं;

सयम्भुं अद्दसं तत्थ, सालराजंव फुल्लितं.

३४.

‘‘पुप्फं यूथिकमादाय, उपगच्छिं महामुनिं;

पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.

३५.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३६.

‘‘सत्तसट्ठिम्हितो कप्पे, एको सामुद्धरो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा यूथिकपुप्फियो थेरो इमा गाथायो अभासित्थाति.

यूथिकपुप्फियत्थेरस्सापदानं सत्तमं.

८. दुस्सदायकत्थेरअपदानं

३८.

‘‘तिवरायं पुरे रम्मे, राजपुत्तोसहं [राजपुत्तो अहं (सी. स्या.)] तदा;

पण्णाकारं लभित्वान, उपसन्तस्सदासहं.

३९.

‘‘अधिवासेसि भगवा, वत्थं [नवं (क.)] हत्थेन आमसि;

सिद्धत्थो अधिवासेत्वा, वेहासं नभमुग्गमि.

४०.

‘‘बुद्धस्स गच्छमानस्स, दुस्सा धावन्ति पच्छतो;

तत्थ चित्तं पसादेसिं, बुद्धो नो अग्गपुग्गलो.

४१.

‘‘चतुन्नवुतितो कप्पे, यं दुस्समददिं तदा;

दुग्गतिं नाभिजानामि, दुस्सदानस्सिदं फलं.

४२.

‘‘सत्तसट्ठिम्हितो कप्पे, चक्कवत्ती तदा अहु;

परिसुद्धोति नामेन, मनुजिन्दो महब्बलो.

४३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा दुस्सदायको थेरो इमा गाथायो अभासित्थाति.

दुस्सदायकत्थेरस्सापदानं अट्ठमं.

९. समादपकत्थेरअपदानं

४४.

‘‘नगरे बन्धुमतिया, महापूगगणो अहु;

तेसाहं पवरो आसिं, मम बद्धचरा [पट्ठचरा (स्या.)] च ते.

४५.

‘‘सब्बे ते सन्निपातेत्वा, पुञ्ञकम्मे समादयिं;

माळं कस्साम सङ्घस्स, पुञ्ञक्खेत्तं अनुत्तरं.

४६.

‘‘साधूति ते पटिस्सुत्वा, मम छन्दवसानुगा;

निट्ठापेत्वा च तं माळं, विपस्सिस्स अदम्हसे.

४७.

‘‘एकनवुतितो कप्पे, यं माळमददिं तदा;

दुग्गतिं नाभिजानामि, माळदानस्सिदं फलं.

४८.

‘‘एकूनसत्ततिकप्पे [एकूनसट्ठिकप्पम्हि (सी. स्या.)],

एको आसि जनाधिपो.

आदेय्यो नाम नामेन, चक्कवत्ती महब्बलो.

४९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा समादपको थेरो इमा गाथायो अभासित्थाति.

समादपकत्थेरस्सापदानं नवमं.

१०. पञ्चङ्गुलियत्थेरअपदानं

५०.

‘‘तिस्सो नामासि भगवा, लोकजेट्ठो नरासभो;

पविसति गन्धकुटिं, विहारकुसलो मुनि.

५१.

‘‘सुगन्धमालमादाय, अगमासिं जिनन्तिकं;

अपसद्दो च सम्बुद्धे, पञ्चङ्गुलिमदासहं.

५२.

‘‘द्वेनवुते इतो कप्पे, यं गन्धमभिरोपयिं;

दुग्गतिं नाभिजानामि, पञ्चङ्गुलिस्सिदं [पञ्चङ्गुलियिदं (सी.)] फलं.

५३.

‘‘द्वेसत्ततिम्हितो कप्पे, राजा आसिं सयम्पभो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पञ्चङ्गुलियो थेरो इमा गाथायो अभासित्थाति;

पञ्चङ्गुलियत्थेरस्सापदानं दसमं.

सुपारिचरियवग्गो सत्तरसमो.

तस्सुद्दानं –

सुपारिचरि कणवेरी, खज्जको देसपूजको;

कणिकारो सप्पिददो, यूथिको दुस्सदायको;

माळो च पञ्चङ्गुलिको, चतुपञ्ञास गाथकाति.