📜

१८. कुमुदवग्गो

१. कुमुदमालियत्थेरअपदानं

.

‘‘पब्बते हिमवन्तम्हि, महाजातस्सरो अहु;

तत्थजो रक्खसो आसिं, घोररूपो महब्बलो.

.

‘‘कुमुदं पुप्फते तत्थ, चक्कमत्तानि जायरे;

ओचिनामि च तं पुप्फं, बलिनो समितिं तदा.

.

‘‘अत्थदस्सी तु भगवा, द्विपदिन्दो नरासभो;

पुप्फसङ्कोचितं [पुप्फं सङ्कोचितं (सी. स्या.), पुप्फं समोचितं (?)] दिस्वा, आगच्छि मम सन्तिकं.

.

‘‘उपागतञ्च सम्बुद्धं, देवदेवं नरासभं;

सब्बञ्च पुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.

.

‘‘यावता हिमवन्तन्ता, परिसा सा [हिमवन्तस्मिं, याव माला (स्या.)] तदा अहु;

तावच्छदनसम्पन्नो, अगमासि तथागतो.

.

‘‘अट्ठारसे कप्पसते, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘इतो पन्नरसे कप्पे, सत्ताहेसुं जनाधिपा;

सहस्सरथनामा ते, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुमुदमालियो थेरो इमा गाथायो अभासित्थाति.

कुमुदमालियत्थेरस्सापदानं पठमं.

२. निस्सेणिदायकत्थेरअपदानं

.

‘‘कोण्डञ्ञस्स भगवतो, लोकजेट्ठस्स तादिनो;

आरोहत्थाय पासादं, निस्सेणी कारिता मया.

१०.

‘‘तेन चित्तप्पसादेन, अनुभोत्वान सम्पदा;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

११.

‘‘एकत्तिंसम्हि कप्पानं, सहस्सम्हि तयो अहुं [महा (सी. स्या.)];

सम्बहुला नाम राजानो, चक्कवत्ती महब्बला.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा निस्सेणिदायको थेरो इमा गाथायो अभासित्थाति.

निस्सेणिदायकत्थेरस्सापदानं दुतियं.

३. रत्तिपुप्फियत्थेरअपदानं

१३.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

विपस्सिं अद्दसं बुद्धं, देवदेवं नरासभं.

१४.

‘‘रत्तिकं पुप्फितं दिस्वा, कुटजं धरणीरुहं;

समूलं पग्गहेत्वान, उपनेसिं महेसिनो.

१५.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

१६.

‘‘इतो च अट्ठमे कप्पे, सुप्पसन्नसनामको;

सत्तरतनसम्पन्नो, राजाहोसिं महब्बलो.

१७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रत्तिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

रत्तिपुप्फियत्थेरस्सापदानं ततियं.

४. उदपानदायकत्थेरअपदानं

१८.

‘‘विपस्सिनो भगवतो, उदपानो कतो मया;

पिण्डपातञ्च दत्वान [गहेत्वान (स्या.)], निय्यादेसिमहं तदा.

१९.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, उदपानस्सिदं फलं.

२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उदपानदायको थेरो इमा गाथायो अभासित्थाति.

उदपानदायकत्थेरस्सापदानं चतुत्थं.

५. सीहासनदायकत्थेरअपदानं

२१.

‘‘निब्बुते लोकनाथम्हि, पदुमुत्तरनायके;

पसन्नचित्तो सुमनो, सीहासनमदासहं.

२२.

‘‘बहूहि गन्धमालेहि, दिट्ठधम्मसुखावहे;

तत्थ पूजञ्च कत्वान, निब्बायति बहुज्जनो.

२३.

‘‘पसन्नचित्तो सुमनो, वन्दित्वा बोधिमुत्तमं;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

२४.

‘‘पन्नरससहस्सम्हि, कप्पानं अट्ठ आसु ते [अट्ठ आसयुं (क.)];

सिलुच्चयसनामा च, राजानो चक्कवत्तिनो.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सीहासनदायको थेरो इमा गाथायो अभासित्थाति;

सीहासनदायकत्थेरस्सापदानं पञ्चमं.

६. मग्गदत्तिकत्थेरअपदानं

२६.

‘‘अनोमदस्सी भगवा, द्विपदिन्दो नरासभो;

दिट्ठधम्मसुखत्थाय, अब्भोकासम्हि चङ्कमि.

२७.

‘‘उद्धते पादे पुप्फानि, सोभं मुद्धनि तिट्ठरे;

पसन्नचित्तो सुमनो, वन्दित्वा पुप्फमोकिरिं.

२८.

‘‘वीसकप्पसहस्सम्हि, इतो पञ्च जना अहुं;

पुप्फच्छदनिया नाम, चक्कवत्ती महब्बला.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मग्गदत्तिको थेरो इमा गाथायो अभासित्थाति.

मग्गदत्तिकत्थेरस्सापदानं छट्ठं.

७. एकदीपियत्थेरअपदानं

३०.

‘‘पदुमुत्तरस्स मुनिनो, सळले बोधिमुत्तमे;

पसन्नचित्तो सुमनो, एकदीपं अदासहं.

३१.

‘‘भवे निब्बत्तमानम्हि, निब्बत्ते पुञ्ञसञ्चये;

दुग्गतिं नाभिजानामि, दीपदानस्सिदं फलं.

३२.

‘‘सोळसे कप्पसहस्से, इतो ते चतुरो जना;

चन्दाभा नाम नामेन, चक्कवत्ती महब्बला.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकदीपियो थेरो इमा गाथायो अभासित्थाति.

एकदीपियत्थेरस्सापदानं सत्तमं.

नवमं भाणवारं.

८. मणिपूजकत्थेरअपदानं

३४.

‘‘ओरेन हिमवन्तस्स, नदिका सम्पवत्तथ;

तस्सा चानुपखेत्तम्हि, सयम्भू वसते तदा.

३५.

‘‘मणिं पग्गय्ह पल्लङ्कं, साधुचित्तं मनोरमं;

पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.

३६.

‘‘चतुन्नवुतितो कप्पे, यं मणिं अभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३७.

‘‘इतो च द्वादसे कप्पे, सतरंसीसनामका;

अट्ठ ते आसुं राजानो, चक्कवत्ती महब्बला.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मणिपूजको थेरो इमा गाथायो अभासित्थाति.

मणिपूजकत्थेरस्सापदानं अट्ठमं.

९. तिकिच्छकत्थेरअपदानं

३९.

‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो;

आतुरानं सदुक्खानं, महाजनसुखावहो.

४०.

‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिं;

पसन्नचित्तो सुमनो, भेसज्जमददिं तदा.

४१.

‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो;

असोको नाम नामेन, उपट्ठाको विपस्सिनो.

४२.

‘‘एकनवुतितो कप्पे, यं ओसधमदासहं;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

४३.

‘‘इतो च अट्ठमे कप्पे, सब्बोसधसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिकिच्छको थेरो इमा गाथायो अभासित्थाति.

तिकिच्छकत्थेरस्सापदानं नवमं.

१०. सङ्घुपट्ठाकत्थेरअपदानं

४५.

‘‘वेस्सभुम्हि भगवति, अहोसारामिको अहं;

पसन्नचित्तो सुमनो, उपट्ठिं सङ्घमुत्तमं.

४६.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.

४७.

‘‘इतो ते सत्तमे कप्पे, सत्तेवासुं समोदका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

४८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सङ्घुपट्ठाको थेरो इमा गाथायो अभासित्थाति.

सङ्घुपट्ठाकत्थेरस्सापदानं दसमं.

कुमुदवग्गो अट्ठारसमो.

तस्सुद्दानं –

कुमुदो अथ निस्सेणी, रत्तिको उदपानदो;

सीहासनी मग्गददो, एकदीपी मणिप्पदो;

तिकिच्छको उपट्ठाको, एकपञ्ञास गाथकाति.