📜
१८. कुमुदवग्गो
१. कुमुदमालियत्थेरअपदानं
‘‘पब्बते ¶ ¶ ¶ हिमवन्तम्हि, महाजातस्सरो अहु;
तत्थजो रक्खसो आसिं, घोररूपो महब्बलो.
‘‘कुमुदं पुप्फते तत्थ, चक्कमत्तानि जायरे;
ओचिनामि च तं पुप्फं, बलिनो समितिं तदा.
‘‘अत्थदस्सी ¶ तु भगवा, द्विपदिन्दो नरासभो;
पुप्फसङ्कोचितं [पुप्फं सङ्कोचितं (सी. स्या.), पुप्फं समोचितं (?)] दिस्वा, आगच्छि मम सन्तिकं.
‘‘उपागतञ्च सम्बुद्धं, देवदेवं नरासभं;
सब्बञ्च पुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘यावता हिमवन्तन्ता, परिसा सा [हिमवन्तस्मिं, याव माला (स्या.)] तदा अहु;
तावच्छदनसम्पन्नो, अगमासि तथागतो.
‘‘अट्ठारसे कप्पसते, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो पन्नरसे कप्पे, सत्ताहेसुं जनाधिपा;
सहस्सरथनामा ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा कुमुदमालियो थेरो इमा गाथायो अभासित्थाति.
कुमुदमालियत्थेरस्सापदानं पठमं.
२. निस्सेणिदायकत्थेरअपदानं
‘‘कोण्डञ्ञस्स ¶ भगवतो, लोकजेट्ठस्स तादिनो;
आरोहत्थाय पासादं, निस्सेणी कारिता मया.
‘‘तेन ¶ चित्तप्पसादेन, अनुभोत्वान सम्पदा;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘एकत्तिंसम्हि कप्पानं, सहस्सम्हि तयो अहुं [महा (सी. स्या.)];
सम्बहुला नाम राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा निस्सेणिदायको थेरो इमा गाथायो अभासित्थाति.
निस्सेणिदायकत्थेरस्सापदानं दुतियं.
३. रत्तिपुप्फियत्थेरअपदानं
‘‘मिगलुद्दो ¶ पुरे आसिं, अरञ्ञे कानने अहं;
विपस्सिं अद्दसं बुद्धं, देवदेवं नरासभं.
‘‘रत्तिकं ¶ पुप्फितं दिस्वा, कुटजं धरणीरुहं;
समूलं पग्गहेत्वान, उपनेसिं महेसिनो.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘इतो च अट्ठमे कप्पे, सुप्पसन्नसनामको;
सत्तरतनसम्पन्नो, राजाहोसिं महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रत्तिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
रत्तिपुप्फियत्थेरस्सापदानं ततियं.
४. उदपानदायकत्थेरअपदानं
‘‘विपस्सिनो ¶ भगवतो, उदपानो कतो मया;
पिण्डपातञ्च दत्वान [गहेत्वान (स्या.)], निय्यादेसिमहं तदा.
‘‘एकनवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, उदपानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा उदपानदायको थेरो इमा गाथायो अभासित्थाति.
उदपानदायकत्थेरस्सापदानं चतुत्थं.
५. सीहासनदायकत्थेरअपदानं
‘‘निब्बुते लोकनाथम्हि, पदुमुत्तरनायके;
पसन्नचित्तो सुमनो, सीहासनमदासहं.
‘‘बहूहि गन्धमालेहि, दिट्ठधम्मसुखावहे;
तत्थ पूजञ्च कत्वान, निब्बायति बहुज्जनो.
‘‘पसन्नचित्तो ¶ सुमनो, वन्दित्वा बोधिमुत्तमं;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘पन्नरससहस्सम्हि, कप्पानं अट्ठ आसु ते [अट्ठ आसयुं (क.)];
सिलुच्चयसनामा च, राजानो चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सीहासनदायको थेरो इमा गाथायो अभासित्थाति;
सीहासनदायकत्थेरस्सापदानं पञ्चमं.
६. मग्गदत्तिकत्थेरअपदानं
‘‘अनोमदस्सी ¶ भगवा, द्विपदिन्दो नरासभो;
दिट्ठधम्मसुखत्थाय, अब्भोकासम्हि चङ्कमि.
‘‘उद्धते ¶ ¶ पादे पुप्फानि, सोभं मुद्धनि तिट्ठरे;
पसन्नचित्तो सुमनो, वन्दित्वा पुप्फमोकिरिं.
‘‘वीसकप्पसहस्सम्हि, इतो पञ्च जना अहुं;
पुप्फच्छदनिया नाम, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मग्गदत्तिको थेरो इमा गाथायो अभासित्थाति.
मग्गदत्तिकत्थेरस्सापदानं छट्ठं.
७. एकदीपियत्थेरअपदानं
‘‘पदुमुत्तरस्स मुनिनो, सळले बोधिमुत्तमे;
पसन्नचित्तो सुमनो, एकदीपं अदासहं.
‘‘भवे निब्बत्तमानम्हि, निब्बत्ते पुञ्ञसञ्चये;
दुग्गतिं नाभिजानामि, दीपदानस्सिदं फलं.
‘‘सोळसे ¶ कप्पसहस्से, इतो ते चतुरो जना;
चन्दाभा नाम नामेन, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकदीपियो थेरो इमा गाथायो अभासित्थाति.
एकदीपियत्थेरस्सापदानं सत्तमं.
नवमं भाणवारं.
८. मणिपूजकत्थेरअपदानं
‘‘ओरेन ¶ हिमवन्तस्स, नदिका सम्पवत्तथ;
तस्सा चानुपखेत्तम्हि, सयम्भू वसते तदा.
‘‘मणिं ¶ पग्गय्ह पल्लङ्कं, साधुचित्तं मनोरमं;
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं मणिं अभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो च द्वादसे कप्पे, सतरंसीसनामका;
अट्ठ ते आसुं राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा मणिपूजको थेरो इमा गाथायो अभासित्थाति.
मणिपूजकत्थेरस्सापदानं अट्ठमं.
९. तिकिच्छकत्थेरअपदानं
‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो;
आतुरानं सदुक्खानं, महाजनसुखावहो.
‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिं;
पसन्नचित्तो सुमनो, भेसज्जमददिं तदा.
‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो;
असोको नाम नामेन, उपट्ठाको विपस्सिनो.
‘‘एकनवुतितो कप्पे, यं ओसधमदासहं;
दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.
‘‘इतो च अट्ठमे कप्पे, सब्बोसधसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिकिच्छको थेरो इमा गाथायो अभासित्थाति.
तिकिच्छकत्थेरस्सापदानं नवमं.
१०. सङ्घुपट्ठाकत्थेरअपदानं
‘‘वेस्सभुम्हि ¶ ¶ ¶ भगवति, अहोसारामिको अहं;
पसन्नचित्तो सुमनो, उपट्ठिं सङ्घमुत्तमं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.
‘‘इतो ते सत्तमे कप्पे, सत्तेवासुं समोदका;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सङ्घुपट्ठाको थेरो इमा गाथायो अभासित्थाति.
सङ्घुपट्ठाकत्थेरस्सापदानं दसमं.
कुमुदवग्गो अट्ठारसमो.
तस्सुद्दानं –
कुमुदो अथ निस्सेणी, रत्तिको उदपानदो;
सीहासनी मग्गददो, एकदीपी मणिप्पदो;
तिकिच्छको उपट्ठाको, एकपञ्ञास गाथकाति.