📜
१९. कुटजपुप्फियवग्गो
१. कुटजपुप्फियत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ ¶ ¶ सम्बुद्धं, सतरंसिंव उग्गतं;
दिसं अनुविलोकेन्तं, गच्छन्तं अनिलञ्जसे.
‘‘कुटजं पुप्फितं दिस्वा, संवित्थतसमोत्थतं;
रुक्खतो ओचिनित्वान, फुस्सस्स अभिरोपयिं.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो सत्तरसे कप्पे, तयो आसुं सुपुप्फिता;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुटजपुप्फियो थेरो इमा गाथायो अभासित्थाति.
कुटजपुप्फियत्थेरस्सापदानं पठमं.
२. बन्धुजीवकत्थेरअपदानं
‘‘सिद्धत्थो ¶ नाम सम्बुद्धो, सयम्भू सब्भि वण्णितो;
समाधिं सो समापन्नो, निसीदि पब्बतन्तरे.
‘‘जातस्सरे ¶ गवेसन्तो, दकजं पुप्फमुत्तमं;
बन्धुजीवकपुप्फानि, अद्दसं समनन्तरं.
‘‘उभो हत्थेहि पग्गय्ह, उपागच्छिं महामुनिं;
पसन्नचित्तो सुमनो, सिद्धत्थस्साभिरोपयिं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो ¶ चातुद्दसे कप्पे, एको आसिं जनाधिपो;
समुद्दकप्पो नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बन्धुजीवको थेरो इमा गाथायो अभासित्थाति.
बन्धुजीवकत्थेरस्सापदानं दुतियं.
३. कोटुम्बरियत्थेरअपदानं
‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;
अप्पमेय्यंव उदधिं, वित्थतं धरणिं यथा.
‘‘पूजितं [परेतं (सी.)] देवसङ्घेन, निसभाजानियं यथा;
हट्ठो हट्ठेन चित्तेन, उपागच्छिं नरुत्तमं.
‘‘सत्तपुप्फानि ¶ पग्गय्ह, कोटुम्बरसमाकुलं;
बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो वीसतिकप्पम्हि, महानेलसनामको;
एको आसि महातेजो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कोटुम्बरियो थेरो इमा गाथायो अभासित्थाति.
कोटुम्बरियत्थेरस्सापदानं ततियं.
४. पञ्चहत्थियत्थेरअपदानं
‘‘तिस्सो ¶ नामासि भगवा, लोकजेट्ठो नरासभो;
पुरक्खतो सावकेहि, रथियं पटिपज्जथ.
‘‘पञ्च ¶ ¶ उप्पलहत्था च, चातुरा ठपिता मया;
आहुतिं दातुकामोहं, पग्गण्हिं वतसिद्धिया [पुत्तोम्हि हितसिद्धिया (स्या.)].
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;
बुद्धरंसीहि फुट्ठोस्मि [बुद्धरंस्याभिफुट्ठोम्हि (सी.), बुद्धरंसाभिघुट्ठोस्मि (क.)], पूजेसिं द्विपदुत्तमं.
‘‘द्वेनवुते ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो तेरसकप्पम्हि, पञ्च सुसभसम्मता;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पञ्चहत्थियो थेरो इमा गाथायो अभासित्थाति.
पञ्चहत्थियत्थेरस्सापदानं चतुत्थं.
५. इसिमुग्गदायकत्थेरअपदानं
‘‘उदेन्तं सतरंसिंव, पीतरंसिंव [सितरंसिंव (सी.)] भाणुमं;
ककुधं विलसन्तंव, पदुमुत्तरनायकं.
‘‘इसिमुग्गानि पिसित्वा [इसिसुग्गानि पिंसेत्वा (सी.), इसिमुग्गं निमन्तेत्वा (स्या.)], मधुखुद्दे अनीळके;
पासादेव ठितो सन्तो, अदासिं लोकबन्धुनो.
‘‘अट्ठसतसहस्सानि, अहेसुं बुद्धसावका;
सब्बेसं पत्तपूरेन्तं [पत्तपूरं तं (सी.)], ततो चापि बहुत्तरं.
‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘चत्तालीसम्हि ¶ ¶ सहस्से, कप्पानं अट्ठतिंस ते;
इसिमुग्गसनामा [महिसमन्तनामा (स्या.)] ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा इसिमुग्गदायको थेरो इमा गाथायो अभासित्थाति.
इसिमुग्गदायकत्थेरस्सापदानं पञ्चमं.
६. बोधिउपट्ठाकत्थेरअपदानं
‘‘नगरे ¶ रम्मवतिया, आसिं मुरजवादको;
निच्चुपट्ठानयुत्तोम्हि, गतोहं बोधिमुत्तमं.
‘‘सायं पातं उपट्ठित्वा, सुक्कमूलेन चोदितो;
अट्ठारसकप्पसते, दुग्गतिं नुपपज्जहं.
‘‘पन्नरसे कप्पसते, इतो आसिं जनाधिपो;
मुरजो [दमथो (स्या.)] नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बोधिउपट्ठाको थेरो इमा गाथायो अभासित्थाति.
बोधिउपट्ठाकत्थेरस्सापदानं छट्ठं.
७. एकचिन्तिकत्थेरअपदानं
‘‘यदा ¶ देवो [देवा (क.)] देवकाया, चवते [चवन्ति (क.)] आयुसङ्खया;
तयो सद्दा निच्छरन्ति, देवानं अनुमोदतं.
‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतं;
मनुस्सभूतो सद्धम्मे, लभ सद्धं अनुत्तरं.
‘‘‘सा ते सद्धा निविट्ठास्स, मूलजाता पतिट्ठिता;
यावजीवं असंहीरा, सद्धम्मे सुप्पवेदिते.
‘‘‘कायेन ¶ ¶ कुसलं कत्वा, वाचाय कुसलं बहुं;
मनसा कुसलं कत्वा, अब्यापज्जं [अब्यापज्झं (स्या.), अप्पमाणं (इतिवुत्तके ८३)] निरूपधिं.
‘‘‘ततो ओपधिकं पुञ्ञं, कत्वा दानेन तं बहुं;
अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसय’.
‘‘इमाय अनुकम्पाय, देवा देवं यदा विदू;
चवन्तं अनुमोदन्ति, एहि देव पुनप्पुनं [देवपुरं पुन (स्या.)].
‘‘संवेगो मे [संविग्गोहं (स्या.)] तदा आसि, देवसङ्घे समागते;
कंसु नाम अहं योनिं, गमिस्सामि इतो चुतो.
‘‘मम ¶ संवेगमञ्ञाय, समणो भावितिन्द्रियो;
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.
‘‘सुमनो नाम नामेन, पदुमुत्तरसावको;
अत्थधम्मानुसासित्वा, संवेजेसि ममं तदा.
‘‘तस्साहं ¶ वचनं सुत्वा, बुद्धे चित्तं पसादयिं;
तं धीरं अभिवादेत्वा, तत्थ कालंकतो अहं.
‘‘उपपज्जिं स [उपपज्जिस्सं (सी.)] तत्थेव, सुक्कमूलेन चोदितो;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकचिन्तिको थेरो इमा गाथायो अभासित्थाति.
एकचिन्तिकत्थेरस्सापदानं सत्तमं.
८. तिकण्णिपुप्फियत्थेरअपदानं
‘‘देवभूतो अहं सन्तो, अच्छराहि पुरक्खतो;
पुब्बकम्मं सरित्वान, बुद्धसेट्ठं अनुस्सरिं.
‘‘तिकण्णिपुप्फं [किंकणिपुप्फं (क.)] पग्गय्ह, सकं चित्तं पसादयिं;
बुद्धम्हि अभिरोपेसिं, विपस्सिम्हि नरासभे.
‘‘एकनवुतितो ¶ कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘तेसत्ततिम्हितो कप्पे, चतुरासुं रमुत्तमा;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिकण्णिपुप्फियो [किंकणिकपुप्फियो (क.)] थेरो इमा गाथायो अभासित्थाति.
तिकण्णिपुप्फियत्थेरस्सापदानं अट्ठमं.
९. एकचारियत्थेरअपदानं
‘‘तावतिंसेसु ¶ ¶ देवेसु, महाघोसो तदा अहु;
बुद्धो च लोके निब्बाति, मयञ्चम्ह सरागिनो.
‘‘तेसं संवेगजातानं, सोकसल्लसमङ्गिनं;
सबलेन उपत्थद्धो, अगमं बुद्धसन्तिकं.
‘‘मन्दारवं गहेत्वान, सङ्गीति [सण्हितं (सी.), सङ्गितं (स्या.)] अभिनिम्मितं;
परिनिब्बुतकालम्हि, बुद्धस्स अभिरोपयिं.
‘‘सब्बे देवानुमोदिंसु, अच्छरायो च मे तदा;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘सट्ठिकप्पसहस्सम्हि, इतो सोळस ते जना;
महामल्लजना नाम, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा एकचारियो थेरो इमा गाथायो अभासित्थाति.
एकचारियत्थेरस्सापदानं नवमं.
१०. तिवण्टिपुप्फियत्थेरअपदानं
‘‘अभिभूतं ¶ पनिज्झन्ति [अभिभूतोपनिज्झन्ति (सी.)], सब्बे सङ्गम्म ते ममं [अभिभुं थेरं पनिज्झाम, सब्बे सङ्गम्म ते मयं (स्या.)];
तेसं निज्झायमानानं, परिळाहो अजायथ.
‘‘सुनन्दो नाम नामेन, बुद्धस्स सावको तदा;
धम्मदस्सिस्स मुनिनो, आगच्छि मम सन्तिकं.
‘‘ये मे बद्धचरा आसुं, ते मे पुप्फं अदुं तदा;
ताहं पुप्फं गहेत्वान, सावके अभिरोपयिं.
‘‘सोहं कालंकतो तत्थ, पुनापि उपपज्जहं;
अट्ठारसे कप्पसते, विनिपातं न गच्छहं.
‘‘तेरसेतो ¶ कप्पसते, अट्ठासुं धूमकेतुनो;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिवण्टिपुप्फियो थेरो इमा गाथायो अभासित्थाति;
तिवण्टिपुप्फियत्थेरस्सापदानं दसमं.
कुटजपुप्फियवग्गो एकूनवीसतिमो.
तस्सुद्दानं –
कुटजो ¶ बन्धुजीवी च, कोटुम्बरिकहत्थियो;
इसिमुग्गो च बोधि च, एकचिन्ती तिकण्णिको;
एकचारी तिवण्टि च, गाथा द्वासट्ठि कित्तिताति.