📜

१९. कुटजपुप्फियवग्गो

१. कुटजपुप्फियत्थेरअपदानं

.

‘‘सुवण्णवण्णं सम्बुद्धं, सतरंसिंव उग्गतं;

दिसं अनुविलोकेन्तं, गच्छन्तं अनिलञ्जसे.

.

‘‘कुटजं पुप्फितं दिस्वा, संवित्थतसमोत्थतं;

रुक्खतो ओचिनित्वान, फुस्सस्स अभिरोपयिं.

.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘इतो सत्तरसे कप्पे, तयो आसुं सुपुप्फिता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुटजपुप्फियो थेरो इमा गाथायो अभासित्थाति.

कुटजपुप्फियत्थेरस्सापदानं पठमं.

२. बन्धुजीवकत्थेरअपदानं

.

‘‘सिद्धत्थो नाम सम्बुद्धो, सयम्भू सब्भि वण्णितो;

समाधिं सो समापन्नो, निसीदि पब्बतन्तरे.

.

‘‘जातस्सरे गवेसन्तो, दकजं पुप्फमुत्तमं;

बन्धुजीवकपुप्फानि, अद्दसं समनन्तरं.

.

‘‘उभो हत्थेहि पग्गय्ह, उपागच्छिं महामुनिं;

पसन्नचित्तो सुमनो, सिद्धत्थस्साभिरोपयिं.

.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१०.

‘‘इतो चातुद्दसे कप्पे, एको आसिं जनाधिपो;

समुद्दकप्पो नामेन, चक्कवत्ती महब्बलो.

११.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बन्धुजीवको थेरो इमा गाथायो अभासित्थाति.

बन्धुजीवकत्थेरस्सापदानं दुतियं.

३. कोटुम्बरियत्थेरअपदानं

१२.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अप्पमेय्यंव उदधिं, वित्थतं धरणिं यथा.

१३.

‘‘पूजितं [परेतं (सी.)] देवसङ्घेन, निसभाजानियं यथा;

हट्ठो हट्ठेन चित्तेन, उपागच्छिं नरुत्तमं.

१४.

‘‘सत्तपुप्फानि पग्गय्ह, कोटुम्बरसमाकुलं;

बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.

१५.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१६.

‘‘इतो वीसतिकप्पम्हि, महानेलसनामको;

एको आसि महातेजो, चक्कवत्ती महब्बलो.

१७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कोटुम्बरियो थेरो इमा गाथायो अभासित्थाति.

कोटुम्बरियत्थेरस्सापदानं ततियं.

४. पञ्चहत्थियत्थेरअपदानं

१८.

‘‘तिस्सो नामासि भगवा, लोकजेट्ठो नरासभो;

पुरक्खतो सावकेहि, रथियं पटिपज्जथ.

१९.

‘‘पञ्च उप्पलहत्था च, चातुरा ठपिता मया;

आहुतिं दातुकामोहं, पग्गण्हिं वतसिद्धिया [पुत्तोम्हि हितसिद्धिया (स्या.)].

२०.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;

बुद्धरंसीहि फुट्ठोस्मि [बुद्धरंस्याभिफुट्ठोम्हि (सी.), बुद्धरंसाभिघुट्ठोस्मि (क.)], पूजेसिं द्विपदुत्तमं.

२१.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२२.

‘‘इतो तेरसकप्पम्हि, पञ्च सुसभसम्मता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

२३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पञ्चहत्थियो थेरो इमा गाथायो अभासित्थाति.

पञ्चहत्थियत्थेरस्सापदानं चतुत्थं.

५. इसिमुग्गदायकत्थेरअपदानं

२४.

‘‘उदेन्तं सतरंसिंव, पीतरंसिंव [सितरंसिंव (सी.)] भाणुमं;

ककुधं विलसन्तंव, पदुमुत्तरनायकं.

२५.

‘‘इसिमुग्गानि पिसित्वा [इसिसुग्गानि पिंसेत्वा (सी.), इसिमुग्गं निमन्तेत्वा (स्या.)], मधुखुद्दे अनीळके;

पासादेव ठितो सन्तो, अदासिं लोकबन्धुनो.

२६.

‘‘अट्ठसतसहस्सानि, अहेसुं बुद्धसावका;

सब्बेसं पत्तपूरेन्तं [पत्तपूरं तं (सी.)], ततो चापि बहुत्तरं.

२७.

‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

२८.

‘‘चत्तालीसम्हि सहस्से, कप्पानं अट्ठतिंस ते;

इसिमुग्गसनामा [महिसमन्तनामा (स्या.)] ते, चक्कवत्ती महब्बला.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा इसिमुग्गदायको थेरो इमा गाथायो अभासित्थाति.

इसिमुग्गदायकत्थेरस्सापदानं पञ्चमं.

६. बोधिउपट्ठाकत्थेरअपदानं

३०.

‘‘नगरे रम्मवतिया, आसिं मुरजवादको;

निच्चुपट्ठानयुत्तोम्हि, गतोहं बोधिमुत्तमं.

३१.

‘‘सायं पातं उपट्ठित्वा, सुक्कमूलेन चोदितो;

अट्ठारसकप्पसते, दुग्गतिं नुपपज्जहं.

३२.

‘‘पन्नरसे कप्पसते, इतो आसिं जनाधिपो;

मुरजो [दमथो (स्या.)] नाम नामेन, चक्कवत्ती महब्बलो.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बोधिउपट्ठाको थेरो इमा गाथायो अभासित्थाति.

बोधिउपट्ठाकत्थेरस्सापदानं छट्ठं.

७. एकचिन्तिकत्थेरअपदानं

३४.

‘‘यदा देवो [देवा (क.)] देवकाया, चवते [चवन्ति (क.)] आयुसङ्खया;

तयो सद्दा निच्छरन्ति, देवानं अनुमोदतं.

३५.

‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतं;

मनुस्सभूतो सद्धम्मे, लभ सद्धं अनुत्तरं.

३६.

‘‘‘सा ते सद्धा निविट्ठास्स, मूलजाता पतिट्ठिता;

यावजीवं असंहीरा, सद्धम्मे सुप्पवेदिते.

३७.

‘‘‘कायेन कुसलं कत्वा, वाचाय कुसलं बहुं;

मनसा कुसलं कत्वा, अब्यापज्जं [अब्यापज्झं (स्या.), अप्पमाणं (इतिवुत्तके ८३)] निरूपधिं.

३८.

‘‘‘ततो ओपधिकं पुञ्ञं, कत्वा दानेन तं बहुं;

अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसय’.

३९.

‘‘इमाय अनुकम्पाय, देवा देवं यदा विदू;

चवन्तं अनुमोदन्ति, एहि देव पुनप्पुनं [देवपुरं पुन (स्या.)].

४०.

‘‘संवेगो मे [संविग्गोहं (स्या.)] तदा आसि, देवसङ्घे समागते;

कंसु नाम अहं योनिं, गमिस्सामि इतो चुतो.

४१.

‘‘मम संवेगमञ्ञाय, समणो भावितिन्द्रियो;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

४२.

‘‘सुमनो नाम नामेन, पदुमुत्तरसावको;

अत्थधम्मानुसासित्वा, संवेजेसि ममं तदा.

४३.

‘‘तस्साहं वचनं सुत्वा, बुद्धे चित्तं पसादयिं;

तं धीरं अभिवादेत्वा, तत्थ कालंकतो अहं.

४४.

‘‘उपपज्जिं स [उपपज्जिस्सं (सी.)] तत्थेव, सुक्कमूलेन चोदितो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

४५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकचिन्तिको थेरो इमा गाथायो अभासित्थाति.

एकचिन्तिकत्थेरस्सापदानं सत्तमं.

८. तिकण्णिपुप्फियत्थेरअपदानं

४६.

‘‘देवभूतो अहं सन्तो, अच्छराहि पुरक्खतो;

पुब्बकम्मं सरित्वान, बुद्धसेट्ठं अनुस्सरिं.

४७.

‘‘तिकण्णिपुप्फं [किंकणिपुप्फं (क.)] पग्गय्ह, सकं चित्तं पसादयिं;

बुद्धम्हि अभिरोपेसिं, विपस्सिम्हि नरासभे.

४८.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४९.

‘‘तेसत्ततिम्हितो कप्पे, चतुरासुं रमुत्तमा;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिकण्णिपुप्फियो [किंकणिकपुप्फियो (क.)] थेरो इमा गाथायो अभासित्थाति.

तिकण्णिपुप्फियत्थेरस्सापदानं अट्ठमं.

९. एकचारियत्थेरअपदानं

५१.

‘‘तावतिंसेसु देवेसु, महाघोसो तदा अहु;

बुद्धो च लोके निब्बाति, मयञ्चम्ह सरागिनो.

५२.

‘‘तेसं संवेगजातानं, सोकसल्लसमङ्गिनं;

सबलेन उपत्थद्धो, अगमं बुद्धसन्तिकं.

५३.

‘‘मन्दारवं गहेत्वान, सङ्गीति [सण्हितं (सी.), सङ्गितं (स्या.)] अभिनिम्मितं;

परिनिब्बुतकालम्हि, बुद्धस्स अभिरोपयिं.

५४.

‘‘सब्बे देवानुमोदिंसु, अच्छरायो च मे तदा;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

५५.

‘‘सट्ठिकप्पसहस्सम्हि, इतो सोळस ते जना;

महामल्लजना नाम, चक्कवत्ती महब्बला.

५६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकचारियो थेरो इमा गाथायो अभासित्थाति.

एकचारियत्थेरस्सापदानं नवमं.

१०. तिवण्टिपुप्फियत्थेरअपदानं

५७.

‘‘अभिभूतं पनिज्झन्ति [अभिभूतोपनिज्झन्ति (सी.)], सब्बे सङ्गम्म ते ममं [अभिभुं थेरं पनिज्झाम, सब्बे सङ्गम्म ते मयं (स्या.)];

तेसं निज्झायमानानं, परिळाहो अजायथ.

५८.

‘‘सुनन्दो नाम नामेन, बुद्धस्स सावको तदा;

धम्मदस्सिस्स मुनिनो, आगच्छि मम सन्तिकं.

५९.

‘‘ये मे बद्धचरा आसुं, ते मे पुप्फं अदुं तदा;

ताहं पुप्फं गहेत्वान, सावके अभिरोपयिं.

६०.

‘‘सोहं कालंकतो तत्थ, पुनापि उपपज्जहं;

अट्ठारसे कप्पसते, विनिपातं न गच्छहं.

६१.

‘‘तेरसेतो कप्पसते, अट्ठासुं धूमकेतुनो;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

६२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिवण्टिपुप्फियो थेरो इमा गाथायो अभासित्थाति;

तिवण्टिपुप्फियत्थेरस्सापदानं दसमं.

कुटजपुप्फियवग्गो एकूनवीसतिमो.

तस्सुद्दानं –

कुटजो बन्धुजीवी च, कोटुम्बरिकहत्थियो;

इसिमुग्गो च बोधि च, एकचिन्ती तिकण्णिको;

एकचारी तिवण्टि च, गाथा द्वासट्ठि कित्तिताति.