📜

२०. तमालपुप्फियवग्गो

१. तमालपुप्फियत्थेरअपदानं

.

‘‘चुल्लासीतिसहस्सानि , थम्भा सोवण्णया अहू;

देवलट्ठिपटिभागं, विमानं मे सुनिम्मितं.

.

‘‘तमालपुप्फं पग्गय्ह, विप्पसन्नेन चेतसा;

बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो.

.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘इतो वीसतिमे कप्पे, चन्दतित्तोति एकको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तमालपुप्फियो थेरो इमा गाथायो अभासित्थाति.

तमालपुप्फियत्थेरस्सापदानं पठमं.

२. तिणसन्थारकत्थेरअपदानं

.

‘‘यदा वनवासी [यं दायवासिको (सी.)] इसि, तिणं लायति सत्थुनो;

सब्बे पदक्खिणावट्टा [पदक्खिणावत्ता (सी. स्या.)], पथब्या [पुथव्या (सी.)] निपतिंसु ते.

.

‘‘तमहं तिणमादाय, सन्थरिं धरणुत्तमे;

तीणेव तालपत्तानि, आहरित्वानहं तदा.

.

‘‘तिणेन छदनं कत्वा, सिद्धत्थस्स अदासहं;

सत्ताहं धारयुं तस्स [तत्थ (स्या.)], देवमानुससत्थुनो.

.

‘‘चतुन्नवुतितो कप्पे, यं तिणं अददिं तदा;

दुग्गतिं नाभिजानामि, तिणदानस्सिदं फलं.

१०.

‘‘पञ्चसट्ठिम्हितो कप्पे, चत्तारोसुं महद्धना;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

११.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिणसन्थारको थेरो इमा गाथायो अभासित्थाति.

तिणसन्थारकत्थेरस्सापदानं दुतियं.

३. खण्डपुल्लियत्थेरअपदानं

१२.

‘‘फुस्सस्स खो भगवतो, थूपो आसि महावने;

कुञ्जरेहि तदा भिन्नो, परूळ्हो पादपो [परूळ्हपादपो (सी.), संरूळ्हो पादपो (स्या.)] तहिं.

१३.

‘‘विसमञ्च समं कत्वा, सुधापिण्डं अदासहं;

तिलोकगरुनो तस्स, गुणेहि परितोसितो [परितो सुतो (क.)].

१४.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, सुधापिण्डस्सिदं फलं.

१५.

‘‘सत्तसत्ततिकप्पम्हि, जितसेनासुं सोळस;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा खण्डफुल्लियो थेरो इमा गाथायो अभासित्थाति.

खण्डपुल्लियत्थेरस्सापदानं ततियं.

४. असोकपूजकत्थेरअपदानं

१७.

‘‘तिवरायं [तिपुरायं (स्या.)] पुरे रम्मे, राजुय्यानं अहु तदा;

उय्यानपालो तत्थासिं, रञ्ञो बद्धचरो अहं.

१८.

‘‘पदुमो नाम नामेन, सयम्भू सप्पभो अहु;

निसिन्नं [निसिन्नो (क.)] पुण्डरीकम्हि, छाया न जहि तं मुनिं.

१९.

‘‘असोकं पुप्फितं दिस्वा, पिण्डिभारं सुदस्सनं;

बुद्धस्स अभिरोपेसिं, जलजुत्तमनामिनो.

२०.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२१.

‘‘सत्ततिंसम्हितो कप्पे, सोळस अरणञ्जहा [अरुणञ्जहा (सी.)];

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा असोकपूजको थेरो इमा गाथायो अभासित्थाति.

असोकपूजकत्थेरस्सापदानं चतुत्थं.

५. अङ्कोलकत्थेरअपदानं

२३.

‘‘अङ्कोलं पुप्फितं दिस्वा, मालावरं सकोसकं [समोगधं (स्या.)];

ओचिनित्वान तं पुप्फं, अगमं बुद्धसन्तिकं.

२४.

‘‘सिद्धत्थो तम्हि समये, पतिलीनो महामुनि;

मुहुत्तं पटिमानेत्वा, गुहायं पुप्फमोकिरिं.

२५.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं [बुद्धपूजायिदं (सी. स्या.)] फलं.

२६.

‘‘छत्तिंसम्हि इतो कप्पे, आसेको देवगज्जितो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अङ्कोलको थेरो इमा गाथायो अभासित्थाति.

अङ्कोलकत्थेरस्सापदानं पञ्चमं.

६. किसलयपूजकत्थेरअपदानं

२८.

‘‘नगरे द्वारवतिया, मालावच्छो ममं अहु;

उदपानो च तत्थेव, पादपानं विरोहनो.

२९.

‘‘सबलेन उपत्थद्धो, सिद्धत्थो अपराजितो;

ममानुकम्पमानो सो, गच्छते अनिलञ्जसे.

३०.

‘‘अञ्ञं किञ्चि न पस्सामि, पूजायोग्गं महेसिनो;

असोकं पल्लवं दिस्वा, आकासे उक्खिपिं अहं.

३१.

‘‘बुद्धस्स ते किसलया, गच्छतो यन्ति पच्छतो;

ताहं दिस्वान संविजिं [सोहं दिस्वान तं इद्धिं (सी. स्या.)], अहो बुद्धस्सुळारता.

३२.

‘‘चतुन्नवुतितो कप्पे, पल्लवं अभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३३.

‘‘सत्ततिंसे [सत्तवीसे (सी. स्या.)] इतो कप्पे, एको एकिस्सरो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा किसलयपूजको थेरो इमा गाथायो अभासित्थाति.

किसलयपूजकत्थेरस्सापदानं छट्ठं.

७. तिन्दुकदायकत्थेरअपदानं

३५.

‘‘गिरिदुग्गचरो आसिं, मक्कटो थामवेगिको;

फलिनं तिन्दुकं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.

३६.

‘‘निक्खमित्वा कतिपाहं, विचिनिं लोकनायकं;

पसन्नचित्तो सुमनो, सिद्धत्थं तिभवन्तगुं.

३७.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

खीणासवसहस्सेहि, आगच्छि मम सन्तिकं.

३८.

‘‘पामोज्जं जनयित्वान, फलहत्थो उपागमिं;

पटिग्गहेसि भगवा, सब्बञ्ञू वदतं वरो.

३९.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

४०.

‘‘सत्तपञ्ञासकप्पम्हि, उपनन्दसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिन्दुकदायको थेरो इमा गाथायो अभासित्थाति.

तिन्दुकदायकत्थेरस्सापदानं सत्तमं.

८. मुट्ठिपूजकत्थेरअपदानं

४२.

‘‘सुमेधो नाम भगवा, लोकजेट्ठो नरासभो;

पच्छिमे अनुकम्पाय, पधानं पदही जिनो.

४३.

‘‘तस्स चङ्कममानस्स, द्विपदिन्दस्स तादिनो;

गिरिनेलस्स पुप्फानं, मुट्ठिं बुद्धस्स रोपयिं.

४४.

‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;

तिंसकप्पसहस्सानि, दुग्गतिं नुपपज्जहं.

४५.

‘‘तेवीसतिकप्पसते, सुनेलो नाम खत्तियो;

सत्तरतनसम्पन्नो, एको आसिं महब्बलो.

४६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मुट्ठिपूजको थेरो इमा गाथायो अभासित्थाति.

मुट्ठिपूजकत्थेरस्सापदानं अट्ठमं.

९. किंकणिकपुप्फियत्थेरअपदानं

४७.

‘‘सुमङ्गलोति नामेन, सयम्भू अपराजितो;

पवना निक्खमित्वान, नगरं पाविसी जिनो.

४८.

‘‘पिण्डचारं चरित्वान, निक्खम्म नगरा मुनि;

कतकिच्चोव सम्बुद्धो, सो वसी वनमन्तरे.

४९.

‘‘किंकणिपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं;

पसन्नचित्तो सुमनो, सयम्भुस्स महेसिनो.

५०.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

५१.

‘‘छळासीतिम्हितो कप्पे, अपिलासिसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा किंकणिकपुप्फियो थेरो इमा गाथायो अभासित्थाति.

किंकणिकपुप्फियत्थेरस्सापदानं नवमं.

१०. यूथिकपुप्फियत्थेरअपदानं

५३.

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

पवना निक्खमित्वान, विहारं याति चक्खुमा.

५४.

‘‘उभो हत्थेहि पग्गय्ह, यूथिकं पुप्फमुत्तमं;

बुद्धस्स अभिरोपयिं, मेत्तचित्तस्स तादिनो.

५५.

‘‘तेन चित्तप्पसादेन, अनुभोत्वान सम्पदा;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

५६.

‘‘इतो पञ्ञासकप्पेसु, एको आसिं जनाधिपो;

समित्तनन्दनो नाम, चक्कवत्ती महब्बलो.

५७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा यूथिकपुप्फियो थेरो इमा गाथायो अभासित्थाति;

यूथिकपुप्फियत्थेरस्सापदानं दसमं.

तमालपुप्फियवग्गो वीसतिमो.

तस्सुद्दानं

तमालतिणसन्थारो , खण्डफुल्लि असोकियो;

अङ्कोलकी किसलयो, तिन्दुको नेलपुप्फियो;

किंकणिको यूथिको च, गाथा पञ्ञास अट्ठ चाति.

अथ वग्गुद्दानं –

भिक्खादायी परिवारो, सेरेय्यो सोभितो तथा;

छत्तञ्च बन्धुजीवी च, सुपारिचरियोपि च.

कुमुदो कुटजो चेव, तमालि दसमो कतो;

छसतानि च गाथानि, छसट्ठि च ततुत्तरि.

भिक्खावग्गदसकं.

दुतियसतकं समत्तं.