📜
२०. तमालपुप्फियवग्गो
१. तमालपुप्फियत्थेरअपदानं
‘‘चुल्लासीतिसहस्सानि ¶ ¶ , थम्भा सोवण्णया अहू;
देवलट्ठिपटिभागं, विमानं मे सुनिम्मितं.
‘‘तमालपुप्फं पग्गय्ह, विप्पसन्नेन चेतसा;
बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो वीसतिमे कप्पे, चन्दतित्तोति एकको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा तमालपुप्फियो थेरो इमा गाथायो अभासित्थाति.
तमालपुप्फियत्थेरस्सापदानं पठमं.
२. तिणसन्थारकत्थेरअपदानं
‘‘यदा ¶ वनवासी [यं दायवासिको (सी.)] इसि, तिणं लायति सत्थुनो;
सब्बे पदक्खिणावट्टा [पदक्खिणावत्ता (सी. स्या.)], पथब्या [पुथव्या (सी.)] निपतिंसु ते.
‘‘तमहं तिणमादाय, सन्थरिं धरणुत्तमे;
तीणेव तालपत्तानि, आहरित्वानहं तदा.
‘‘तिणेन ¶ छदनं कत्वा, सिद्धत्थस्स अदासहं;
सत्ताहं धारयुं तस्स [तत्थ (स्या.)], देवमानुससत्थुनो.
‘‘चतुन्नवुतितो कप्पे, यं तिणं अददिं तदा;
दुग्गतिं नाभिजानामि, तिणदानस्सिदं फलं.
‘‘पञ्चसट्ठिम्हितो ¶ कप्पे, चत्तारोसुं महद्धना;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणसन्थारको थेरो इमा गाथायो अभासित्थाति.
तिणसन्थारकत्थेरस्सापदानं दुतियं.
३. खण्डपुल्लियत्थेरअपदानं
‘‘फुस्सस्स ¶ खो भगवतो, थूपो आसि महावने;
कुञ्जरेहि तदा भिन्नो, परूळ्हो पादपो [परूळ्हपादपो (सी.), संरूळ्हो पादपो (स्या.)] तहिं.
‘‘विसमञ्च समं कत्वा, सुधापिण्डं अदासहं;
तिलोकगरुनो तस्स, गुणेहि परितोसितो [परितो सुतो (क.)].
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, सुधापिण्डस्सिदं फलं.
‘‘सत्तसत्ततिकप्पम्हि, जितसेनासुं सोळस;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा खण्डफुल्लियो थेरो इमा गाथायो अभासित्थाति.
खण्डपुल्लियत्थेरस्सापदानं ततियं.
४. असोकपूजकत्थेरअपदानं
‘‘तिवरायं ¶ [तिपुरायं (स्या.)] पुरे रम्मे, राजुय्यानं अहु तदा;
उय्यानपालो तत्थासिं, रञ्ञो बद्धचरो अहं.
‘‘पदुमो ¶ ¶ ¶ नाम नामेन, सयम्भू सप्पभो अहु;
निसिन्नं [निसिन्नो (क.)] पुण्डरीकम्हि, छाया न जहि तं मुनिं.
‘‘असोकं पुप्फितं दिस्वा, पिण्डिभारं सुदस्सनं;
बुद्धस्स अभिरोपेसिं, जलजुत्तमनामिनो.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्ततिंसम्हितो कप्पे, सोळस अरणञ्जहा [अरुणञ्जहा (सी.)];
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा असोकपूजको थेरो इमा गाथायो अभासित्थाति.
असोकपूजकत्थेरस्सापदानं चतुत्थं.
५. अङ्कोलकत्थेरअपदानं
‘‘अङ्कोलं पुप्फितं दिस्वा, मालावरं सकोसकं [समोगधं (स्या.)];
ओचिनित्वान तं पुप्फं, अगमं बुद्धसन्तिकं.
‘‘सिद्धत्थो तम्हि समये, पतिलीनो महामुनि;
मुहुत्तं पटिमानेत्वा, गुहायं पुप्फमोकिरिं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं [बुद्धपूजायिदं (सी. स्या.)] फलं.
‘‘छत्तिंसम्हि इतो कप्पे, आसेको देवगज्जितो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अङ्कोलको थेरो इमा गाथायो अभासित्थाति.
अङ्कोलकत्थेरस्सापदानं पञ्चमं.
६. किसलयपूजकत्थेरअपदानं
‘‘नगरे ¶ ¶ ¶ द्वारवतिया, मालावच्छो ममं अहु;
उदपानो च तत्थेव, पादपानं विरोहनो.
‘‘सबलेन उपत्थद्धो, सिद्धत्थो अपराजितो;
ममानुकम्पमानो सो, गच्छते अनिलञ्जसे.
‘‘अञ्ञं किञ्चि न पस्सामि, पूजायोग्गं महेसिनो;
असोकं पल्लवं दिस्वा, आकासे उक्खिपिं अहं.
‘‘बुद्धस्स ते किसलया, गच्छतो यन्ति पच्छतो;
ताहं दिस्वान संविजिं [सोहं दिस्वान तं इद्धिं (सी. स्या.)], अहो बुद्धस्सुळारता.
‘‘चतुन्नवुतितो ¶ कप्पे, पल्लवं अभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्ततिंसे [सत्तवीसे (सी. स्या.)] इतो कप्पे, एको एकिस्सरो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा किसलयपूजको थेरो इमा गाथायो अभासित्थाति.
किसलयपूजकत्थेरस्सापदानं छट्ठं.
७. तिन्दुकदायकत्थेरअपदानं
‘‘गिरिदुग्गचरो आसिं, मक्कटो थामवेगिको;
फलिनं तिन्दुकं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.
‘‘निक्खमित्वा कतिपाहं, विचिनिं लोकनायकं;
पसन्नचित्तो सुमनो, सिद्धत्थं तिभवन्तगुं.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
खीणासवसहस्सेहि, आगच्छि मम सन्तिकं.
‘‘पामोज्जं ¶ जनयित्वान, फलहत्थो उपागमिं;
पटिग्गहेसि भगवा, सब्बञ्ञू वदतं वरो.
‘‘चतुन्नवुतितो ¶ ¶ ¶ कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘सत्तपञ्ञासकप्पम्हि, उपनन्दसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिन्दुकदायको थेरो इमा गाथायो अभासित्थाति.
तिन्दुकदायकत्थेरस्सापदानं सत्तमं.
८. मुट्ठिपूजकत्थेरअपदानं
‘‘सुमेधो नाम भगवा, लोकजेट्ठो नरासभो;
पच्छिमे अनुकम्पाय, पधानं पदही जिनो.
‘‘तस्स चङ्कममानस्स, द्विपदिन्दस्स तादिनो;
गिरिनेलस्स पुप्फानं, मुट्ठिं बुद्धस्स रोपयिं.
‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;
तिंसकप्पसहस्सानि, दुग्गतिं नुपपज्जहं.
‘‘तेवीसतिकप्पसते, सुनेलो नाम खत्तियो;
सत्तरतनसम्पन्नो, एको आसिं महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मुट्ठिपूजको थेरो इमा गाथायो अभासित्थाति.
मुट्ठिपूजकत्थेरस्सापदानं अट्ठमं.
९. किंकणिकपुप्फियत्थेरअपदानं
‘‘सुमङ्गलोति नामेन, सयम्भू अपराजितो;
पवना निक्खमित्वान, नगरं पाविसी जिनो.
‘‘पिण्डचारं ¶ चरित्वान, निक्खम्म नगरा मुनि;
कतकिच्चोव सम्बुद्धो, सो वसी वनमन्तरे.
‘‘किंकणिपुप्फं ¶ ¶ पग्गय्ह, बुद्धस्स अभिरोपयिं;
पसन्नचित्तो सुमनो, सयम्भुस्स महेसिनो.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘छळासीतिम्हितो कप्पे, अपिलासिसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा किंकणिकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
किंकणिकपुप्फियत्थेरस्सापदानं नवमं.
१०. यूथिकपुप्फियत्थेरअपदानं
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;
पवना निक्खमित्वान, विहारं याति चक्खुमा.
‘‘उभो हत्थेहि पग्गय्ह, यूथिकं पुप्फमुत्तमं;
बुद्धस्स अभिरोपयिं, मेत्तचित्तस्स तादिनो.
‘‘तेन चित्तप्पसादेन, अनुभोत्वान सम्पदा;
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.
‘‘इतो पञ्ञासकप्पेसु, एको आसिं जनाधिपो;
समित्तनन्दनो नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा यूथिकपुप्फियो थेरो इमा गाथायो अभासित्थाति;
यूथिकपुप्फियत्थेरस्सापदानं दसमं.
तमालपुप्फियवग्गो वीसतिमो.
तस्सुद्दानं ¶ –
तमालतिणसन्थारो ¶ , खण्डफुल्लि असोकियो;
अङ्कोलकी किसलयो, तिन्दुको नेलपुप्फियो;
किंकणिको यूथिको च, गाथा पञ्ञास अट्ठ चाति.
अथ ¶ वग्गुद्दानं –
भिक्खादायी ¶ परिवारो, सेरेय्यो सोभितो तथा;
छत्तञ्च बन्धुजीवी च, सुपारिचरियोपि च.
कुमुदो कुटजो चेव, तमालि दसमो कतो;
छसतानि च गाथानि, छसट्ठि च ततुत्तरि.
भिक्खावग्गदसकं.
दुतियसतकं समत्तं.