📜

३. सुभूतिवग्गो

१. सुभूतित्थेरअपदानं

.

‘‘हिमवन्तस्साविदूरे , निसभो नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

.

‘‘कोसियो नाम नामेन, जटिलो उग्गतापनो;

एकाकियो [एकाकिको (क.)] अदुतियो, वसामि निसभे तदा.

.

‘‘फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदा;

पवत्तंव सुपाताहं [पवत्तपण्डुपत्तानि (सी.)], उपजीवामि तावदे.

.

‘‘नाहं कोपेमि आजीवं, चजमानोपि जीवितं;

आराधेमि सकं चित्तं, विवज्जेमि अनेसनं.

.

‘‘रागूपसंहितं चित्तं, यदा उप्पज्जते मम;

सयंव पच्चवेक्खामि, एकग्गो तं दमेमहं.

.

‘‘‘रज्जसे रज्जनीये च, दुस्सनीये च दुस्ससे;

मुय्हसे मोहनीये च, निक्खमस्सु वना तुवं.

.

‘‘‘विसुद्धानं अयं वासो, निम्मलानं तपस्सिनं;

मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुवं.

.

‘‘‘अगारिको भवित्वान, यदा पुत्तं [सदायुत्तं (सी.), यदायुत्तं (स्या.)], लभिस्ससि;

उभोपि मा विराधेसि, निक्खमस्सु वना तुवं.

.

‘‘‘छवालातं यथा कट्ठं, न क्वचि किच्चकारकं;

नेव गामे अरञ्ञे वा, न हि तं कट्ठसम्मतं.

१०.

‘‘‘छवालातूपमो त्वंसि, न गिही नापि सञ्ञतो;

उभतो मुत्तको अज्ज, निक्खमस्सु वना तुवं.

११.

‘‘‘सिया नु खो तव एतं, को पजानाति ते इदं;

सद्धाधुरं वहिसि [सद्धाधुरं जहसि (सी.), सीघं धुरं वहिसि (स्या.)] मे, कोसज्जबहुलाय च.

१२.

‘‘‘जिगुच्छिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;

आकड्ढित्वान इसयो, चोदयिस्सन्ति तं सदा.

१३.

‘‘‘तं विञ्ञू पवदिस्सन्ति, समतिक्कन्तसासनं;

संवासं अलभन्तो हि, कथं जीविहिसि [जीविस्ससि (सी.)] तुवं.

१४.

‘‘‘तिधापभिन्नं मातङ्गं, कुञ्जरं सट्ठिहायनं;

बली नागो उपगन्त्वा, यूथा नीहरते गजं.

१५.

‘‘‘यूथा विनिस्सटो सन्तो, सुखं सातं न विन्दति;

दुक्खितो विमनो होति, पज्झायन्तो पवेधति.

१६.

‘‘‘तथेव जटिला तम्पि, नीहरिस्सन्ति दुम्मतिं;

तेहि त्वं निस्सटो सन्तो, सुखं सातं न लच्छसि.

१७.

‘‘‘दिवा वा यदि वा रत्तिं, सोकसल्लसमप्पितो;

डय्हसि परिळाहेन, गजो यूथाव निस्सटो.

१८.

‘‘‘जातरूपं यथा कूटं, नेव झायति [यायति (स्या.)] कत्थचि;

तथा सीलविहीनो त्वं, न झायिस्ससि [यारिस्सति (स्या.)] कत्थचि.

१९.

‘‘‘अगारं वसमानोपि, कथं जीविहिसि तुवं;

मत्तिकं पेत्तिकञ्चापि, नत्थि ते निहितं धनं.

२०.

‘‘‘सयं कम्मं करित्वान, गत्ते सेदं पमोचयं;

एवं जीविहिसि गेहे, साधु ते तं न रुच्चति.

२१.

‘‘‘एवाहं तत्थ वारेमि, संकिलेसगतं मनं;

नानाधम्मकथं कत्वा, पापा चित्तं निवारयिं’.

२२.

‘‘एवं मे विहरन्तस्स, अप्पमादविहारिनो;

तिंसवस्ससहस्सानि, विपिने मे अतिक्कमुं.

२३.

‘‘अप्पमादरतं दिस्वा, उत्तमत्थं गवेसकं;

पदुमुत्तरसम्बुद्धो, आगच्छि मम सन्तिकं.

२४.

‘‘तिम्बरूसकवण्णाभो , अप्पमेय्यो अनूपमो;

रूपेनासदिसो बुद्धो, आकासे चङ्कमी तदा.

२५.

‘‘सुफुल्लो सालराजाव, विज्जूवब्भघनन्तरे;

ञाणेनासदिसो बुद्धो, आकासे चङ्कमी तदा.

२६.

‘‘सीहराजा वसम्भीतो [छम्भितो (क.)],

गजराजाव दप्पितो [दम्मितो (क.)].

लासितो [अभीतो (स्या.)] ब्यग्घराजाव, आकासे चङ्कमी तदा.

२७.

‘‘सिङ्गीनिक्खसवण्णाभो, खदिरङ्गारसन्निभो;

मणि यथा जोतिरसो, आकासे चङ्कमी तदा.

२८.

‘‘विसुद्धकेलासनिभो , पुण्णमायेव चन्दिमा;

मज्झन्हिकेव [मज्झन्तिकेव (सब्बत्थ)] सूरियो, आकासे चङ्कमी तदा.

२९.

‘‘दिस्वा नभे चङ्कमन्तं, एवं चिन्तेसहं तदा;

‘देवो नु खो अयं सत्तो, उदाहु मनुजो अयं.

३०.

‘‘‘न मे सुतो वा दिट्ठो वा, महिया एदिसो नरो;

अपि मन्तपदं अत्थि, अयं सत्था भविस्सति’.

३१.

‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;

नानापुप्फञ्च गन्धञ्च, सन्निपातेसहं [सन्निपातेत्वाहं (सी.)] तदा.

३२.

‘‘पुप्फासनं पञ्ञपेत्वा, साधुचित्तं मनोरमं;

नरसारथिनं अग्गं, इदं वचनमब्रविं.

३३.

‘‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छवं;

हासयन्तो ममं चित्तं, निसीद कुसुमासने’.

३४.

‘‘निसीदि तत्थ भगवा, असम्भीतोव [अछम्भितोव (क.)] केसरी;

सत्तरत्तिन्दिवं बुद्धो, पवरे कुसुमासने.

३५.

‘‘नमस्समानो अट्ठासिं, सत्तरत्तिन्दिवं अहं;

वुट्ठहित्वा समाधिम्हा, सत्था लोके अनुत्तरो;

मम कम्मं पकित्तेन्तो, इदं वचनमब्रवि.

३६.

‘‘‘भावेहि बुद्धानुस्सतिं, भावनानमनुत्तरं;

इमं सतिं भावयित्वा, पूरयिस्ससि मानसं.

३७.

‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;

असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;

सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि.

३८.

‘‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोस्ससि तं सब्बं, बुद्धानुस्सतिया फलं.

३९.

‘‘‘भवाभवे संसरन्तो, महाभोगं लभिस्ससि;

भोगे ते ऊनता नत्थि, बुद्धानुस्सतिया फलं.

४०.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

४१.

‘‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;

गोतमस्स भगवतो, सासने पब्बजिस्ससि.

४२.

‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

सुभूति नाम नामेन, हेस्सति सत्थु सावको.

४३.

‘‘‘भिक्खुसङ्घे निसीदित्वा, दक्खिणेय्यगुणम्हि तं;

तथारणविहारे च, द्वीसु अग्गे ठपेस्सति’.

४४.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.

४५.

‘‘सासितो लोकनाथेन, नमस्सित्वा तथागतं;

सदा भावेमि मुदितो, बुद्धानुस्सतिमुत्तमं.

४६.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

४७.

‘‘असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं;

सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं.

४८.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सुसम्पत्तिं, बुद्धानुस्सतिया फलं.

४९.

‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;

भोगे मे ऊनता नत्थि, बुद्धानुस्सतिया फलं.

५०.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धानुस्सतिया फलं.

५१.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुभूति थेरो इमा गाथायो अभासित्थाति.

सुभूतित्थेरस्सापदानं पठमं.

२. उपवानत्थेरअपदानं

५२.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.

५३.

‘‘महाजना समागम्म, पूजयित्वा तथागतं;

चितं कत्वान सुकतं, सरीरं अभिरोपयुं.

५४.

‘‘सरीरकिच्चं कत्वान, धातुं तत्थ समानयुं;

सदेवमानुसा सब्बे, बुद्धथूपं अकंसु ते.

५५.

‘‘पठमा कञ्चनमया, दुतियासि मणीमया;

ततिया रूपियमया, चतुत्थी फलिकामया.

५६.

‘‘तथा [तत्थ (स्या. क.)] पञ्चमिया भूमि [नेमि (सी.)], लोहितङ्गमया अहु;

छट्ठा मसारगल्लस्स, सब्बरतनमयूपरि.

५७.

‘‘जङ्घा मणिमया आसि, वेदिका रतनमया;

सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो.

५८.

‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;

मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.

५९.

‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितं;

इमम्हि बुद्धथूपम्हि, कस्साम कञ्चुकं मयं.

६०.

‘‘देवा सत्तहि रत्नेहि [सत्तरतनेहि (सी.)], अञ्ञं वड्ढेसु योजनं;

थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो.

६१.

‘‘नागा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;

मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते.

६२.

‘‘मा नो पमत्ता अस्सुम्ह [अस्सुम्हा (सी. स्या.), आसिम्हा (?)], अप्पमत्ता सदेवका;

मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.

६३.

‘‘इन्दनीलं महानीलं, अथो जोतिरसं मणिं;

एकतो सन्निपातेत्वा, बुद्धथूपं अछादयुं.

६४.

‘‘सब्बं मणिमयं आसि, तावता बुद्धचेतियं;

तियोजनसमुब्बिद्धं [तीणि योजनमुब्बिद्धं (सी. क.)], आलोककरणं तदा.

६५.

‘‘गरुळा च समागन्त्वा, एकतो मन्तयुं तदा;

मनुस्सा देवा नागा च, बुद्धथूपं अकंसु ते.

६६.

‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;

मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.

६७.

‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्चुकं [सब्बमणिमयं थूपे, अकरुत्तरकञ्चुकं (सी.)];

योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं.

६८.

‘‘चतुयोजनमुब्बिद्धो, बुद्धथूपो विरोचति;

ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.

६९.

‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा;

मनुस्सा चेव देवा च, नागा च गरुळा तथा.

पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं.

७०.

‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;

मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो;

रतनेहि छादेस्साम, आयतं बुद्धचेतियं’.

७१.

‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;

पञ्चयोजनमुब्बिद्धो, थूपो ओभासते तदा.

७२.

‘‘यक्खा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;

मनुस्सा देवा नागा च, गरुळा कुम्भअण्डका.

७३.

‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं;

‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका.

७४.

‘‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो;

फलिकाहि छादेस्साम, आयतं बुद्धचेतियं’.

७५.

‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;

छ योजनानि उब्बिद्धो, थूपो ओभासते तदा.

७६.

‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा;

‘मनुजा देवता नागा, गरुळा कुम्भयक्खका.

७७.

‘‘‘सब्बेकंसु बुद्धथूपं, मयमेत्थ अकारका;

मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.

७८.

‘‘वेदियो सत्त कत्वान, छत्तमारोपयिंसु ते;

सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा.

७९.

‘‘सत्तयोजनमुब्बिद्धो, थूपो ओभासते तदा;

रत्तिन्दिवा न ञायन्ति, आलोको होति [आलोका होन्ति (स्या. क.)] सब्बदा.

८०.

‘‘अभिभोन्ति न तस्साभा, चन्दसूरा सतारका;

समन्ता योजनसते, पदीपोपि न पज्जलि.

८१.

‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा;

न ते थूपमारुहन्ति, अम्बरे उक्खिपन्ति ते.

८२.

‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको;

धजं वा पुप्फदामं वा, अभिरोपेति उत्तरि.

८३.

‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो;

एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं.

८४.

‘‘विरुद्धा [विसद्धा (सी.)] ये पावचने, पसन्ना ये च सासने;

पाटिहेरं दट्ठुकामा, थूपं पूजेन्ति मानुसा.

८५.

‘‘नगरे हंसवतिया, अहोसिं भतको [वरको (स्या. क.)] तदा;

आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा.

८६.

‘‘‘उळारो भगवा हेसो, यस्स धातुधरेदिसं;

इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे [कुब्बन्तनप्पकं (सी.)].

८७.

‘‘‘अहम्पि कारं कस्सामि, लोकनाथस्स तादिनो;

तस्स धम्मेसु दायादो, भविस्सामि अनागते’.

८८.

‘‘सुधोतं रजकेनाहं, उत्तरेय्यपटं मम;

वेळग्गे आलगेत्वान, धजं उक्खिपिमम्बरे.

८९.

‘‘अभिसम्मतको गय्ह, अम्बरेहासि मे धजं;

वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं.

९०.

‘‘तत्थ चित्तं पसादेत्वा, समणं उपसङ्कमिं;

तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे.

९१.

‘‘सो मे कथेसि आनन्द, पीतिसञ्जननं मम;

‘तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा.

९२.

‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.

९३.

‘‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;

परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.

९४.

‘‘‘छळासीतिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

९५.

‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.

९६.

‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;

असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि.

९७.

‘‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्ससि;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

९८.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

९९.

‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

पुञ्ञकम्मेन संयुत्तो, ब्रह्मबन्धु भविस्ससि.

१००.

‘‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;

गोतमस्स भगवतो, सासने पब्बजिस्ससि.

१०१.

‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

उपवानोति नामेन, हेस्ससि सत्थु सावको’.

१०२.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव किलेसे झापयी मम.

१०३.

‘‘चक्कवत्तिस्स सन्तस्स, चतुदीपिस्सरस्स मे;

तियोजनानि समन्ता, उस्सीसन्ति धजा सदा.

१०४.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.

१०५.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपवानो थेरो इमा गाथायो अभासित्थाति.

उपवानत्थेरस्सापदानं दुतियं.

३. तिसरणगमनियत्थेरअपदानं

१०६.

‘‘नगरे चन्दवतिया [बन्धुमतिया (अट्ठ.)], मातुउपट्ठाको [मातुपट्ठायको (सी.), मातुपट्ठानको (स्या.)] अहुं;

अन्धा माता पिता मय्हं, ते पोसेमि अहं तदा.

१०७.

‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

पोसेन्तो मातापितरो, पब्बज्जं न लभामहं.

१०८.

‘‘महन्धकारपिहिता [तमन्धकारपिहिता (स्या.)], तिविधग्गीहि डय्हरे;

एतादिसे भवे [भये (सी.)] जाते, नत्थि कोचि विनायको.

१०९.

‘‘बुद्धो लोके समुप्पन्नो, दिप्पति [दिब्बति (क.)][जिनसासनं (सी.)] दानि सासनं;

सक्का उद्धरितुं अत्ता, पुञ्ञकामेन जन्तुना.

११०.

‘‘उग्गय्ह तीणि सरणे, परिपुण्णानि गोपयिं;

तेन कम्मेन सुकतेन, पटिमोक्खामि दुग्गतिं.

१११.

‘‘निसभो नाम समणो, बुद्धस्स अग्गसावको;

तमहं उपगन्त्वान, सरणगमनं गहिं.

११२.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता सरणगमनं, परिपुण्णं अगोपयिं.

११३.

‘‘चरिमे वत्तमानम्हि, सरणं तं अनुस्सरिं;

तेन कम्मेन सुकतेन, तावतिंसं अगच्छहं.

११४.

‘‘देवलोकगतो सन्तो, पुञ्ञकम्मसमाहितो;

यं देसं [यं यं देसं (स्या.)] उपपज्जामि [उपगच्छामि (सी.)], अट्ठ हेतू लभामहं.

११५.

‘‘दिसासु पूजितो होमि, तिक्खपञ्ञो भवामहं;

सब्बे देवानुवत्तन्ति, अमितभोगं लभामहं.

११६.

‘‘सुवण्णवण्णो सब्बत्थ, पटिकन्तो भवामहं;

मित्तानं अचलो होमि, यसो अब्भुग्गतो ममं.

११७.

‘‘असीतिक्खत्तु देविन्दो, देवरज्जमकारयिं;

दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो.

११८.

‘‘पञ्चसत्ततिक्खत्तुञ्च , चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

११९.

‘‘पच्छिमे भवे सम्पत्ते, पुञ्ञकम्मसमाहितो;

पुरे सावत्थियं जातो, महासाले सुअड्ढके.

१२०.

‘‘नगरा निक्खमित्वान, दारकेहि पुरक्खतो;

हसखिड्डसमङ्गीहं [साहं खिड्डसमङ्गी (स्या.)], सङ्घारामं उपागमिं.

१२१.

‘‘तत्थद्दसासिं [तत्थद्दसाहं (क.)] समणं, विप्पमुत्तं निरूपधिं;

सो मे धम्ममदेसेसि, सरणञ्च अदासि मे.

१२२.

‘‘सोहं सुत्वान सरणं, सरणं मे अनुस्सरिं;

एकासने निसीदित्वा, अरहत्तमपापुणिं.

१२३.

‘‘जातिया सत्तमे वस्से, अरहत्तमपापुणिं;

उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा.

१२४.

‘‘अपरिमेय्ये इतो कप्पे, सरणानि अगच्छहं;

ततो मे सुकतं कम्मं, फलं दस्सेसि मे इध.

१२५.

‘‘सुगोपितं मे सरणं, मानसं सुप्पणीहितं;

अनुभोत्वा यसं सब्बं, पत्तोम्हि अचलं पदं.

१२६.

‘‘येसं सोतावधानत्थि, सुणोथ मम भासतो;

अहं [अत्थं (स्या.)] वो कथयिस्सामि, सामं दिट्ठं पदं मम.

१२७.

‘‘‘बुद्धो लोके समुप्पन्नो, वत्तते जिनसासनं;

अमता वादिता भेरी, सोकसल्लविनोदना.

१२८.

‘‘‘यथासकेन थामेन, पुञ्ञक्खेत्ते अनुत्तरे;

अधिकारं करेय्याथ, पस्सयिस्सथ निब्बुतिं.

१२९.

‘‘‘पग्गय्ह तीणि सरणे, पञ्चसीलानि गोपिय;

बुद्धे चित्तं पसादेत्वा, दुक्खस्सन्तं करिस्सथ.

१३०.

‘‘‘सम्मा धम्मं भावेत्वान [ममोपमं करित्वान (सी. स्या.)], सीलानि परिगोपिय;

अचिरं अरहत्तं वो, सब्बेपि पापुणिस्सथ.

१३१.

‘‘‘तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो;

सावको ते महावीर, सरणो [चरणे (सी. स्या.)] वन्दति सत्थुनो’.

१३२.

‘‘अपरिमेय्ये इतो कप्पे, सरणं बुद्धस्स गच्छहं;

दुग्गतिं नाभिजानामि, सरणं गमने फलं.

१३३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिसरणगमनियो थेरो इमा गाथायो अभासित्थाति.

तिसरणगमनियत्थेरस्सापदानं ततियं.

४. पञ्चसीलसमादानियत्थेरअपदानं

१३४.

‘‘नगरे चन्दवतिया, भतको आसहं तदा;

परकम्मायने युत्तो, पब्बज्जं न लभामहं.

१३५.

‘‘महन्धकारपिहिता , तिविधग्गीहि डय्हरे;

केन नु खो उपायेन, विसंयुत्तो भवे अहं.

१३६.

‘‘देय्यधम्मो च मे नत्थि, वराको भतको अहं;

यंनूनाहं पञ्चसीलं, रक्खेय्यं परिपूरयं.

१३७.

‘‘अनोमदस्सिस्स मुनिनो, निसभो नाम सावको;

तमहं उपसङ्कम्म, पञ्चसिक्खापदग्गहिं.

१३८.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता पञ्चसीलानि, परिपुण्णानि गोपयिं.

१३९.

‘‘मच्चुकाले च सम्पत्ते, देवा अस्सासयन्ति मं;

‘रथो सहस्सयुत्तो ते, मारिसायं [मारिसस्स (क.)] उपट्ठितो’.

१४०.

‘‘वत्तन्ते चरिमे चित्ते, मम सीलं अनुस्सरिं;

तेन कम्मेन सुकतेन, तावतिंसं अगच्छहं.

१४१.

‘‘तिंसक्खत्तुञ्च देविन्दो, देवरज्जमकारयिं;

दिब्बसुखं [दिब्बं सुखं (सी.)] अनुभविं, अच्छराहि पुरक्खतो.

१४२.

‘‘पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

१४३.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

पुरे वेसालियं जातो, महासाले सुअड्ढके.

१४४.

‘‘वस्सूपनायिके काले, दिप्पन्ते [दिब्बन्ति (क.)] जिनसासने;

माता च मे पिता चेव, पञ्चसिक्खापदग्गहुं.

१४५.

‘‘सह सुत्वानहं सीलं, मम सीलं अनुस्सरिं;

एकासने निसीदित्वा, अरहत्तमपापुणिं.

१४६.

‘‘जातिया पञ्चवस्सेन, अरहत्तमपापुणिं;

उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा.

१४७.

‘‘परिपुण्णानि गोपेत्वा, पञ्चसिक्खापदानहं;

अपरिमेय्ये इतो कप्पे, विनिपातं न गच्छहं.

१४८.

‘‘स्वाहं यसमनुभविं, तेसं सीलान वाहसा;

कप्पकोटिम्पि कित्तेन्तो, कित्तये एकदेसकं.

१४९.

‘‘पञ्चसीलानि गोपेत्वा, तयो हेतू लभामहं;

दीघायुको महाभोगो, तिक्खपञ्ञो भवामहं.

१५०.

‘‘संकित्तेन्तो च [पकित्तेन्तोव (सी.), पकित्तेन्ते च (स्या.)] सब्बेसं, अभिमत्तञ्च पोरिसं;

भवाभवे संसरित्वा, एते ठाने लभामहं.

१५१.

‘‘अपरिमेय्यसीलेसु, वत्तन्ता जिनसावका;

भवेसु यदि रज्जेय्युं, विपाको कीदिसो भवे.

१५२.

‘‘सुचिण्णं मे पञ्चसीलं, भतकेन तपस्सिना [विपस्सिना (सी.)];

तेन सीलेनहं अज्ज, मोचयिं सब्बबन्धना.

१५३.

‘‘अपरिमेय्ये इतो कप्पे, पञ्चसीलानि गोपयिं;

दुग्गतिं नाभिजानामि, पञ्चसीलानिदं फलं.

१५४.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पञ्चसीलसमादानियो थेरो इमा गाथायो अभासित्थाति.

पञ्चसीलसमादानियत्थेरस्सापदानं चतुत्थं.

५. अन्नसंसावकत्थेरअपदानं

१५५.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;

कञ्चनग्घियसंकासं, बात्तिंसवरलक्खणं.

१५६.

‘‘सिद्धत्थं लोकपज्जोतं, अप्पमेय्यं अनोपमं;

अलत्थं परमं पीतिं, दिस्वा दन्तं जुतिन्धरं.

१५७.

‘‘सम्बुद्धं अभिनामेत्वा, भोजयिं तं महामुनिं;

महाकारुणिको लोके [नाथो (सी.)], अनुमोदि ममं तदा.

१५८.

‘‘तस्मिं महाकारुणिके, परमस्सासकारके;

बुद्धे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.

१५९.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.

१६०.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अन्नसंसावको थेरो इमा गाथायो अभासित्थाति.

अन्नसंसावकत्थेरस्सापदानं पञ्चमं.

६. धूपदायकत्थेरअपदानं

१६१.

‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो;

कुटिधूपं मया दिन्नं, विप्पसन्नेन चेतसा.

१६२.

यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बेसम्पि पियो होमि, धूपदानस्सिदं फलं.

१६३.

‘‘चतुन्नवुतितो कप्पे, यं धूपमददिं तदा [यं धूपनमदासहं (क.)];

दुग्गतिं नाभिजानामि, धूपदानस्सिदं फलं.

१६४.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धूपदायको थेरो इमा गाथायो अभासित्थाति.

धूपदायकत्थेरस्सापदानं छट्ठं.

७. पुलिनपूजकत्थेरअपदानं

१६५.

‘‘विपस्सिस्स भगवतो, बोधिया पादपुत्तमे;

पुराणपुलिनं हित्वा [छड्डेत्वा (सी. स्या.)], सुद्धपुलिनमाकिरिं.

१६६.

‘‘एकनवुतितो कप्पे, यं पुलिनमदासहं;

दुग्गतिं नाभिजानामि, पुलिनदानस्सिदं फलं.

१६७.

‘‘तिंसतिमे [तिपञ्ञासे (सी. स्या.)] इतो कप्पे, राजा आसिं जनाधिभू;

महापुलिननामेन, चक्कवत्ती महब्बलो.

१६८.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुलिनपूजको थेरो इमा गाथायो अभासित्थाति.

पुलिनपूजकत्थेरस्सापदानं सत्तमं.

८. उत्तियत्थेरअपदानं

१६९.

‘‘चन्दभागानदीतीरे, सुसुमारो अहं तदा;

सगोचरप्पसुतोहं [सभोजनपसुताहं (स्या. क.)], नदीतित्थं अगच्छहं.

१७०.

‘‘सिद्धत्थो तम्हि समये, सयम्भू अग्गपुग्गलो;

नदिं तरितुकामो सो, नदीतित्थं उपागमि.

१७१.

‘‘उपागते च [उपागतम्हि (स्या. क.)] सम्बुद्धे, अहम्पि तत्थुपागमिं;

उपगन्त्वान सम्बुद्धं, इमं वाचं उदीरयिं.

१७२.

‘‘‘अभिरूह महावीर, तारेस्सामि अहं तुवं;

पेत्तिकं विसयं मय्हं, अनुकम्प महामुनि’.

१७३.

‘‘मम उग्गज्जनं सुत्वा, अभिरूहि महामुनि;

हट्ठो हट्ठेन चित्तेन, तारेसिं लोकनायकं.

१७४.

‘‘नदिया पारिमे तीरे, सिद्धत्थो लोकनायको;

अस्सासेसि ममं तत्थ, अमतं पापुणिस्ससि.

१७५.

‘‘तम्हा काया चवित्वान, देवलोकं आगच्छहं;

दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो.

१७६.

‘‘सत्तक्खत्तुञ्च देविन्दो, देवरज्जमकासहं;

तीणिक्खत्तुं चक्कवत्ती, महिया इस्सरो अहुं.

१७७.

‘‘विवेकमनुयुत्तोहं , निपको च सुसंवुतो;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

१७८.

‘‘चतुन्नवुतितो कप्पे, तारेसिं यं नरासभं;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

१७९.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उत्तियो [उत्तिरियो (सी.)] थेरो इमा गाथायो अभासित्थाति.

उत्तियत्थेरस्सापदानं अट्ठमं.

९. एकञ्जलिकत्थेरअपदानं

१८०.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;

विपस्सिं सत्थवाहग्गं, नरवरं विनायकं.

१८१.

‘‘अदन्तदमनं तादिं, महावादिं महामतिं;

दिस्वा पसन्नो सुमनो, एकञ्जलिमकासहं.

१८२.

‘‘एकनवुतितो कप्पे, यमञ्जलिं करिं [यं अञ्जलिमकरिं (स्या.), अञ्जलिमकरिं (क.)] तदा;

दुग्गतिं नाभिजानामि, अञ्जलिस्स इदं फलं.

१८३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकञ्जलिको थेरो इमा गाथायो अभासित्थाति.

एकञ्जलिकत्थेरस्सापदानं नवमं.

१०. खोमदायकत्थेरअपदानं

१८४.

‘‘नगरे बन्धुमतिया, अहोसिं वाणिजो तदा;

तेनेव दारं पोसेमि, रोपेमि बीजसम्पदं.

१८५.

‘‘रथियं पटिपन्नस्स, विपस्सिस्स महेसिनो;

एकं खोमं मया दिन्नं, कुसलत्थाय सत्थुनो.

१८६.

‘‘एकनवुतितो कप्पे, यं खोममददिं तदा;

दुग्गतिं नाभिजानामि, खोमदानस्सिदं फलं.

१८७.

‘‘सत्तरसे [सत्तवीसे (सी. स्या.)] इतो कप्पे, एको सिन्धवसन्धनो;

सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो.

१८८.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा खोमदायको थेरो इमा गाथायो अभासित्थाति.

खोमदायकत्थेरस्सापदानं दसमं.

तस्सुद्दानं –

सुसूति उपवानो च, सरणो सीलगाहको;

अन्नसंसावको खोमदायी च, दसेव ततिये गणे;

अञ्जली खोमदायी च, दसेव ततिये गणे;

पञ्चालीसीतिसतं वुत्ता, गाथायो सब्बपिण्डिता.

सुभूतिवग्गो ततियो.

चतुत्थभाणवारं.