📜
३. सुभूतिवग्गो
१. सुभूतित्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ ¶ , निसभो नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘कोसियो नाम नामेन, जटिलो उग्गतापनो;
एकाकियो [एकाकिको (क.)] अदुतियो, वसामि निसभे तदा.
‘‘फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदा;
पवत्तंव सुपाताहं [पवत्तपण्डुपत्तानि (सी.)], उपजीवामि तावदे.
‘‘नाहं ¶ कोपेमि आजीवं, चजमानोपि जीवितं;
आराधेमि सकं चित्तं, विवज्जेमि अनेसनं.
‘‘रागूपसंहितं चित्तं, यदा उप्पज्जते मम;
सयंव पच्चवेक्खामि, एकग्गो तं दमेमहं.
‘‘‘रज्जसे रज्जनीये च, दुस्सनीये च दुस्ससे;
मुय्हसे मोहनीये च, निक्खमस्सु वना तुवं.
‘‘‘विसुद्धानं अयं वासो, निम्मलानं तपस्सिनं;
मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुवं.
‘‘‘अगारिको भवित्वान, यदा पुत्तं [सदायुत्तं (सी.), यदायुत्तं (स्या.)], लभिस्ससि;
उभोपि मा विराधेसि, निक्खमस्सु वना तुवं.
‘‘‘छवालातं यथा कट्ठं, न क्वचि किच्चकारकं;
नेव गामे अरञ्ञे वा, न हि तं कट्ठसम्मतं.
‘‘‘छवालातूपमो त्वंसि, न गिही नापि सञ्ञतो;
उभतो मुत्तको अज्ज, निक्खमस्सु वना तुवं.
‘‘‘सिया नु खो तव एतं, को पजानाति ते इदं;
सद्धाधुरं वहिसि [सद्धाधुरं जहसि (सी.), सीघं धुरं वहिसि (स्या.)] मे, कोसज्जबहुलाय च.
‘‘‘जिगुच्छिस्सन्ति ¶ ¶ तं विञ्ञू, असुचिं नागरिको यथा;
आकड्ढित्वान इसयो, चोदयिस्सन्ति तं सदा.
‘‘‘तं विञ्ञू पवदिस्सन्ति, समतिक्कन्तसासनं;
संवासं अलभन्तो हि, कथं जीविहिसि [जीविस्ससि (सी.)] तुवं.
‘‘‘तिधापभिन्नं ¶ ¶ मातङ्गं, कुञ्जरं सट्ठिहायनं;
बली नागो उपगन्त्वा, यूथा नीहरते गजं.
‘‘‘यूथा विनिस्सटो सन्तो, सुखं सातं न विन्दति;
दुक्खितो विमनो होति, पज्झायन्तो पवेधति.
‘‘‘तथेव जटिला तम्पि, नीहरिस्सन्ति दुम्मतिं;
तेहि त्वं निस्सटो सन्तो, सुखं सातं न लच्छसि.
‘‘‘दिवा वा यदि वा रत्तिं, सोकसल्लसमप्पितो;
डय्हसि परिळाहेन, गजो यूथाव निस्सटो.
‘‘‘जातरूपं यथा कूटं, नेव झायति [यायति (स्या.)] कत्थचि;
तथा सीलविहीनो त्वं, न झायिस्ससि [यारिस्सति (स्या.)] कत्थचि.
‘‘‘अगारं वसमानोपि, कथं जीविहिसि तुवं;
मत्तिकं पेत्तिकञ्चापि, नत्थि ते निहितं धनं.
‘‘‘सयं कम्मं करित्वान, गत्ते सेदं पमोचयं;
एवं जीविहिसि गेहे, साधु ते तं न रुच्चति.
‘‘‘एवाहं तत्थ वारेमि, संकिलेसगतं मनं;
नानाधम्मकथं कत्वा, पापा चित्तं निवारयिं’.
‘‘एवं मे विहरन्तस्स, अप्पमादविहारिनो;
तिंसवस्ससहस्सानि, विपिने मे अतिक्कमुं.
‘‘अप्पमादरतं दिस्वा, उत्तमत्थं गवेसकं;
पदुमुत्तरसम्बुद्धो, आगच्छि मम सन्तिकं.
‘‘तिम्बरूसकवण्णाभो ¶ , अप्पमेय्यो अनूपमो;
रूपेनासदिसो बुद्धो, आकासे चङ्कमी तदा.
‘‘सुफुल्लो ¶ सालराजाव, विज्जूवब्भघनन्तरे;
ञाणेनासदिसो बुद्धो, आकासे चङ्कमी तदा.
‘‘सीहराजा ¶ वसम्भीतो [छम्भितो (क.)],
गजराजाव दप्पितो [दम्मितो (क.)].
लासितो [अभीतो (स्या.)] ब्यग्घराजाव, आकासे चङ्कमी तदा.
‘‘सिङ्गीनिक्खसवण्णाभो, खदिरङ्गारसन्निभो;
मणि यथा जोतिरसो, आकासे चङ्कमी तदा.
‘‘विसुद्धकेलासनिभो ¶ , पुण्णमायेव चन्दिमा;
मज्झन्हिकेव [मज्झन्तिकेव (सब्बत्थ)] सूरियो, आकासे चङ्कमी तदा.
‘‘दिस्वा नभे चङ्कमन्तं, एवं चिन्तेसहं तदा;
‘देवो नु खो अयं सत्तो, उदाहु मनुजो अयं.
‘‘‘न मे सुतो वा दिट्ठो वा, महिया एदिसो नरो;
अपि मन्तपदं अत्थि, अयं सत्था भविस्सति’.
‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;
नानापुप्फञ्च गन्धञ्च, सन्निपातेसहं [सन्निपातेत्वाहं (सी.)] तदा.
‘‘पुप्फासनं पञ्ञपेत्वा, साधुचित्तं मनोरमं;
नरसारथिनं अग्गं, इदं वचनमब्रविं.
‘‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छवं;
हासयन्तो ममं चित्तं, निसीद कुसुमासने’.
‘‘निसीदि ¶ तत्थ भगवा, असम्भीतोव [अछम्भितोव (क.)] केसरी;
सत्तरत्तिन्दिवं बुद्धो, पवरे कुसुमासने.
‘‘नमस्समानो अट्ठासिं, सत्तरत्तिन्दिवं अहं;
वुट्ठहित्वा समाधिम्हा, सत्था लोके अनुत्तरो;
मम कम्मं पकित्तेन्तो, इदं वचनमब्रवि.
‘‘‘भावेहि बुद्धानुस्सतिं, भावनानमनुत्तरं;
इमं सतिं भावयित्वा, पूरयिस्ससि मानसं.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;
सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि.
‘‘‘पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं;
अनुभोस्ससि तं सब्बं, बुद्धानुस्सतिया फलं.
‘‘‘भवाभवे ¶ संसरन्तो, महाभोगं लभिस्ससि;
भोगे ते ऊनता नत्थि, बुद्धानुस्सतिया फलं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;
गोतमस्स भगवतो, सासने पब्बजिस्ससि.
‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;
सुभूति नाम नामेन, हेस्सति सत्थु सावको.
‘‘‘भिक्खुसङ्घे ¶ ¶ निसीदित्वा, दक्खिणेय्यगुणम्हि तं;
तथारणविहारे च, द्वीसु अग्गे ठपेस्सति’.
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.
‘‘सासितो लोकनाथेन, नमस्सित्वा तथागतं;
सदा भावेमि मुदितो, बुद्धानुस्सतिमुत्तमं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.
‘‘असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं;
सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोमि सुसम्पत्तिं, बुद्धानुस्सतिया फलं.
‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;
भोगे मे ऊनता नत्थि, बुद्धानुस्सतिया फलं.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धानुस्सतिया फलं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुभूति थेरो इमा गाथायो अभासित्थाति.
सुभूतित्थेरस्सापदानं पठमं.
२. उपवानत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, सब्बधम्मान पारगू;
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.
‘‘महाजना समागम्म, पूजयित्वा तथागतं;
चितं कत्वान सुकतं, सरीरं अभिरोपयुं.
‘‘सरीरकिच्चं कत्वान, धातुं तत्थ समानयुं;
सदेवमानुसा सब्बे, बुद्धथूपं अकंसु ते.
‘‘पठमा ¶ कञ्चनमया, दुतियासि मणीमया;
ततिया रूपियमया, चतुत्थी फलिकामया.
‘‘तथा [तत्थ (स्या. क.)] पञ्चमिया भूमि [नेमि (सी.)], लोहितङ्गमया अहु;
छट्ठा मसारगल्लस्स, सब्बरतनमयूपरि.
‘‘जङ्घा मणिमया आसि, वेदिका रतनमया;
सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो.
‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितं;
इमम्हि बुद्धथूपम्हि, कस्साम कञ्चुकं मयं.
‘‘देवा सत्तहि रत्नेहि [सत्तरतनेहि (सी.)], अञ्ञं वड्ढेसु योजनं;
थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो.
‘‘नागा ¶ तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते.
‘‘मा ¶ नो पमत्ता अस्सुम्ह [अस्सुम्हा (सी. स्या.), आसिम्हा (?)], अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘इन्दनीलं महानीलं, अथो जोतिरसं मणिं;
एकतो सन्निपातेत्वा, बुद्धथूपं अछादयुं.
‘‘सब्बं मणिमयं आसि, तावता बुद्धचेतियं;
तियोजनसमुब्बिद्धं [तीणि योजनमुब्बिद्धं (सी. क.)], आलोककरणं तदा.
‘‘गरुळा ¶ च समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा देवा नागा च, बुद्धथूपं अकंसु ते.
‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.
‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्चुकं [सब्बमणिमयं थूपे, अकरुत्तरकञ्चुकं (सी.)];
योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं.
‘‘चतुयोजनमुब्बिद्धो, बुद्धथूपो विरोचति;
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.
‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा चेव देवा च, नागा च गरुळा तथा.
पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं.
‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो;
रतनेहि छादेस्साम, आयतं बुद्धचेतियं’.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;
पञ्चयोजनमुब्बिद्धो, थूपो ओभासते तदा.
‘‘यक्खा ¶ तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा देवा नागा च, गरुळा कुम्भअण्डका.
‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं;
‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका.
‘‘‘मयम्पि ¶ ¶ थूपं कस्साम, लोकनाथस्स तादिनो;
फलिकाहि छादेस्साम, आयतं बुद्धचेतियं’.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;
छ योजनानि उब्बिद्धो, थूपो ओभासते तदा.
‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा;
‘मनुजा देवता नागा, गरुळा कुम्भयक्खका.
‘‘‘सब्बेकंसु बुद्धथूपं, मयमेत्थ अकारका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.
‘‘वेदियो ¶ सत्त कत्वान, छत्तमारोपयिंसु ते;
सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा.
‘‘सत्तयोजनमुब्बिद्धो, थूपो ओभासते तदा;
रत्तिन्दिवा न ञायन्ति, आलोको होति [आलोका होन्ति (स्या. क.)] सब्बदा.
‘‘अभिभोन्ति ¶ न तस्साभा, चन्दसूरा सतारका;
समन्ता योजनसते, पदीपोपि न पज्जलि.
‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा;
न ते थूपमारुहन्ति, अम्बरे उक्खिपन्ति ते.
‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको;
धजं वा पुप्फदामं वा, अभिरोपेति उत्तरि.
‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो;
एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं.
‘‘विरुद्धा [विसद्धा (सी.)] ये पावचने, पसन्ना ये च सासने;
पाटिहेरं दट्ठुकामा, थूपं पूजेन्ति मानुसा.
‘‘नगरे हंसवतिया, अहोसिं भतको [वरको (स्या. क.)] तदा;
आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा.
‘‘‘उळारो भगवा हेसो, यस्स धातुधरेदिसं;
इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे [कुब्बन्तनप्पकं (सी.)].
‘‘‘अहम्पि ¶ कारं कस्सामि, लोकनाथस्स तादिनो;
तस्स धम्मेसु दायादो, भविस्सामि अनागते’.
‘‘सुधोतं ¶ रजकेनाहं, उत्तरेय्यपटं मम;
वेळग्गे आलगेत्वान, धजं उक्खिपिमम्बरे.
‘‘अभिसम्मतको गय्ह, अम्बरेहासि मे धजं;
वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं.
‘‘तत्थ ¶ चित्तं पसादेत्वा, समणं उपसङ्कमिं;
तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे.
‘‘सो मे कथेसि आनन्द, पीतिसञ्जननं मम;
‘तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा.
‘‘‘हत्थी ¶ अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘‘छळासीतिसहस्सानि, नारियो समलङ्कता;
विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.
‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि.
‘‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्ससि;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
पुञ्ञकम्मेन संयुत्तो, ब्रह्मबन्धु भविस्ससि.
‘‘‘असीतिकोटिं ¶ छड्डेत्वा, दासे कम्मकरे बहू;
गोतमस्स भगवतो, सासने पब्बजिस्ससि.
‘‘‘आराधयित्वा ¶ सम्बुद्धं, गोतमं सक्यपुङ्गवं;
उपवानोति नामेन, हेस्ससि सत्थु सावको’.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;
सुमुत्तो सरवेगोव किलेसे झापयी मम.
‘‘चक्कवत्तिस्स सन्तस्स, चतुदीपिस्सरस्स मे;
तियोजनानि समन्ता, उस्सीसन्ति धजा सदा.
‘‘सतसहस्सितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा उपवानो थेरो इमा गाथायो अभासित्थाति.
उपवानत्थेरस्सापदानं दुतियं.
३. तिसरणगमनियत्थेरअपदानं
‘‘नगरे चन्दवतिया [बन्धुमतिया (अट्ठ.)], मातुउपट्ठाको [मातुपट्ठायको (सी.), मातुपट्ठानको (स्या.)] अहुं;
अन्धा माता पिता मय्हं, ते पोसेमि अहं तदा.
‘‘रहोगतो ¶ निसीदित्वा, एवं चिन्तेसहं तदा;
पोसेन्तो मातापितरो, पब्बज्जं न लभामहं.
‘‘महन्धकारपिहिता [तमन्धकारपिहिता (स्या.)], तिविधग्गीहि डय्हरे;
एतादिसे भवे [भये (सी.)] जाते, नत्थि कोचि विनायको.
‘‘बुद्धो लोके समुप्पन्नो, दिप्पति [दिब्बति (क.)][जिनसासनं (सी.)] दानि सासनं;
सक्का उद्धरितुं अत्ता, पुञ्ञकामेन जन्तुना.
‘‘उग्गय्ह तीणि सरणे, परिपुण्णानि गोपयिं;
तेन कम्मेन सुकतेन, पटिमोक्खामि दुग्गतिं.
‘‘निसभो ¶ नाम समणो, बुद्धस्स अग्गसावको;
तमहं उपगन्त्वान, सरणगमनं गहिं.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता सरणगमनं, परिपुण्णं अगोपयिं.
‘‘चरिमे वत्तमानम्हि, सरणं तं अनुस्सरिं;
तेन कम्मेन सुकतेन, तावतिंसं अगच्छहं.
‘‘देवलोकगतो सन्तो, पुञ्ञकम्मसमाहितो;
यं देसं [यं यं देसं (स्या.)] उपपज्जामि [उपगच्छामि (सी.)], अट्ठ हेतू लभामहं.
‘‘दिसासु ¶ पूजितो होमि, तिक्खपञ्ञो भवामहं;
सब्बे देवानुवत्तन्ति, अमितभोगं लभामहं.
‘‘सुवण्णवण्णो सब्बत्थ, पटिकन्तो भवामहं;
मित्तानं अचलो होमि, यसो अब्भुग्गतो ममं.
‘‘असीतिक्खत्तु ¶ देविन्दो, देवरज्जमकारयिं;
दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो.
‘‘पञ्चसत्ततिक्खत्तुञ्च ¶ , चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘पच्छिमे भवे सम्पत्ते, पुञ्ञकम्मसमाहितो;
पुरे सावत्थियं जातो, महासाले सुअड्ढके.
‘‘नगरा निक्खमित्वान, दारकेहि पुरक्खतो;
हसखिड्डसमङ्गीहं [साहं खिड्डसमङ्गी (स्या.)], सङ्घारामं उपागमिं.
‘‘तत्थद्दसासिं [तत्थद्दसाहं (क.)] समणं, विप्पमुत्तं निरूपधिं;
सो मे धम्ममदेसेसि, सरणञ्च अदासि मे.
‘‘सोहं सुत्वान सरणं, सरणं मे अनुस्सरिं;
एकासने निसीदित्वा, अरहत्तमपापुणिं.
‘‘जातिया सत्तमे वस्से, अरहत्तमपापुणिं;
उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा.
‘‘अपरिमेय्ये ¶ इतो कप्पे, सरणानि अगच्छहं;
ततो मे सुकतं कम्मं, फलं दस्सेसि मे इध.
‘‘सुगोपितं मे सरणं, मानसं सुप्पणीहितं;
अनुभोत्वा यसं सब्बं, पत्तोम्हि अचलं पदं.
‘‘येसं सोतावधानत्थि, सुणोथ मम भासतो;
अहं [अत्थं (स्या.)] वो कथयिस्सामि, सामं दिट्ठं पदं मम.
‘‘‘बुद्धो ¶ लोके समुप्पन्नो, वत्तते जिनसासनं;
अमता वादिता भेरी, सोकसल्लविनोदना.
‘‘‘यथासकेन थामेन, पुञ्ञक्खेत्ते अनुत्तरे;
अधिकारं करेय्याथ, पस्सयिस्सथ निब्बुतिं.
‘‘‘पग्गय्ह तीणि सरणे, पञ्चसीलानि गोपिय;
बुद्धे चित्तं पसादेत्वा, दुक्खस्सन्तं करिस्सथ.
‘‘‘सम्मा धम्मं भावेत्वान [ममोपमं करित्वान (सी. स्या.)], सीलानि ¶ परिगोपिय;
अचिरं अरहत्तं वो, सब्बेपि पापुणिस्सथ.
‘‘‘तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो;
सावको ते महावीर, सरणो [चरणे (सी. स्या.)] वन्दति सत्थुनो’.
‘‘अपरिमेय्ये ¶ इतो कप्पे, सरणं बुद्धस्स गच्छहं;
दुग्गतिं नाभिजानामि, सरणं गमने फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिसरणगमनियो थेरो इमा गाथायो अभासित्थाति.
तिसरणगमनियत्थेरस्सापदानं ततियं.
४. पञ्चसीलसमादानियत्थेरअपदानं
‘‘नगरे चन्दवतिया, भतको आसहं तदा;
परकम्मायने युत्तो, पब्बज्जं न लभामहं.
‘‘महन्धकारपिहिता ¶ ¶ , तिविधग्गीहि डय्हरे;
केन नु खो उपायेन, विसंयुत्तो भवे अहं.
‘‘देय्यधम्मो च मे नत्थि, वराको भतको अहं;
यंनूनाहं पञ्चसीलं, रक्खेय्यं परिपूरयं.
‘‘अनोमदस्सिस्स मुनिनो, निसभो नाम सावको;
तमहं उपसङ्कम्म, पञ्चसिक्खापदग्गहिं.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता पञ्चसीलानि, परिपुण्णानि गोपयिं.
‘‘मच्चुकाले च सम्पत्ते, देवा अस्सासयन्ति मं;
‘रथो सहस्सयुत्तो ते, मारिसायं [मारिसस्स (क.)] उपट्ठितो’.
‘‘वत्तन्ते चरिमे चित्ते, मम सीलं अनुस्सरिं;
तेन कम्मेन सुकतेन, तावतिंसं अगच्छहं.
‘‘तिंसक्खत्तुञ्च ¶ देविन्दो, देवरज्जमकारयिं;
दिब्बसुखं [दिब्बं सुखं (सी.)] अनुभविं, अच्छराहि पुरक्खतो.
‘‘पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
पुरे वेसालियं जातो, महासाले सुअड्ढके.
‘‘वस्सूपनायिके ¶ काले, दिप्पन्ते [दिब्बन्ति (क.)] जिनसासने;
माता च मे पिता चेव, पञ्चसिक्खापदग्गहुं.
‘‘सह ¶ सुत्वानहं सीलं, मम सीलं अनुस्सरिं;
एकासने निसीदित्वा, अरहत्तमपापुणिं.
‘‘जातिया पञ्चवस्सेन, अरहत्तमपापुणिं;
उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा.
‘‘परिपुण्णानि गोपेत्वा, पञ्चसिक्खापदानहं;
अपरिमेय्ये इतो कप्पे, विनिपातं न गच्छहं.
‘‘स्वाहं ¶ यसमनुभविं, तेसं सीलान वाहसा;
कप्पकोटिम्पि कित्तेन्तो, कित्तये एकदेसकं.
‘‘पञ्चसीलानि गोपेत्वा, तयो हेतू लभामहं;
दीघायुको महाभोगो, तिक्खपञ्ञो भवामहं.
‘‘संकित्तेन्तो च [पकित्तेन्तोव (सी.), पकित्तेन्ते च (स्या.)] सब्बेसं, अभिमत्तञ्च पोरिसं;
भवाभवे संसरित्वा, एते ठाने लभामहं.
‘‘अपरिमेय्यसीलेसु, वत्तन्ता जिनसावका;
भवेसु यदि रज्जेय्युं, विपाको कीदिसो भवे.
‘‘सुचिण्णं मे पञ्चसीलं, भतकेन तपस्सिना [विपस्सिना (सी.)];
तेन सीलेनहं अज्ज, मोचयिं सब्बबन्धना.
‘‘अपरिमेय्ये इतो कप्पे, पञ्चसीलानि गोपयिं;
दुग्गतिं नाभिजानामि, पञ्चसीलानिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा पञ्चसीलसमादानियो थेरो इमा गाथायो अभासित्थाति.
पञ्चसीलसमादानियत्थेरस्सापदानं चतुत्थं.
५. अन्नसंसावकत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ सम्बुद्धं, गच्छन्तं अन्तरापणे;
कञ्चनग्घियसंकासं, बात्तिंसवरलक्खणं.
‘‘सिद्धत्थं ¶ लोकपज्जोतं, अप्पमेय्यं अनोपमं;
अलत्थं परमं पीतिं, दिस्वा दन्तं जुतिन्धरं.
‘‘सम्बुद्धं अभिनामेत्वा, भोजयिं तं महामुनिं;
महाकारुणिको लोके [नाथो (सी.)], अनुमोदि ममं तदा.
‘‘तस्मिं ¶ महाकारुणिके, परमस्सासकारके;
बुद्धे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अन्नसंसावको थेरो इमा गाथायो अभासित्थाति.
अन्नसंसावकत्थेरस्सापदानं पञ्चमं.
६. धूपदायकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ भगवतो, लोकजेट्ठस्स तादिनो;
कुटिधूपं मया दिन्नं, विप्पसन्नेन चेतसा.
यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बेसम्पि पियो होमि, धूपदानस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं धूपमददिं तदा [यं धूपनमदासहं (क.)];
दुग्गतिं नाभिजानामि, धूपदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धूपदायको थेरो इमा गाथायो अभासित्थाति.
धूपदायकत्थेरस्सापदानं छट्ठं.
७. पुलिनपूजकत्थेरअपदानं
‘‘विपस्सिस्स ¶ ¶ भगवतो, बोधिया पादपुत्तमे;
पुराणपुलिनं हित्वा [छड्डेत्वा (सी. स्या.)], सुद्धपुलिनमाकिरिं.
‘‘एकनवुतितो ¶ कप्पे, यं पुलिनमदासहं;
दुग्गतिं नाभिजानामि, पुलिनदानस्सिदं फलं.
‘‘तिंसतिमे ¶ [तिपञ्ञासे (सी. स्या.)] इतो कप्पे, राजा आसिं जनाधिभू;
महापुलिननामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुलिनपूजको थेरो इमा गाथायो अभासित्थाति.
पुलिनपूजकत्थेरस्सापदानं सत्तमं.
८. उत्तियत्थेरअपदानं
‘‘चन्दभागानदीतीरे, सुसुमारो अहं तदा;
सगोचरप्पसुतोहं [सभोजनपसुताहं (स्या. क.)], नदीतित्थं अगच्छहं.
‘‘सिद्धत्थो तम्हि समये, सयम्भू अग्गपुग्गलो;
नदिं तरितुकामो सो, नदीतित्थं उपागमि.
‘‘उपागते च [उपागतम्हि (स्या. क.)] सम्बुद्धे, अहम्पि तत्थुपागमिं;
उपगन्त्वान सम्बुद्धं, इमं वाचं उदीरयिं.
‘‘‘अभिरूह महावीर, तारेस्सामि अहं तुवं;
पेत्तिकं विसयं मय्हं, अनुकम्प महामुनि’.
‘‘मम उग्गज्जनं सुत्वा, अभिरूहि महामुनि;
हट्ठो हट्ठेन चित्तेन, तारेसिं लोकनायकं.
‘‘नदिया ¶ पारिमे तीरे, सिद्धत्थो लोकनायको;
अस्सासेसि ममं तत्थ, अमतं पापुणिस्ससि.
‘‘तम्हा ¶ काया चवित्वान, देवलोकं आगच्छहं;
दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो.
‘‘सत्तक्खत्तुञ्च ¶ देविन्दो, देवरज्जमकासहं;
तीणिक्खत्तुं चक्कवत्ती, महिया इस्सरो अहुं.
‘‘विवेकमनुयुत्तोहं ¶ , निपको च सुसंवुतो;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘चतुन्नवुतितो कप्पे, तारेसिं यं नरासभं;
दुग्गतिं नाभिजानामि, तरणाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उत्तियो [उत्तिरियो (सी.)] थेरो इमा गाथायो अभासित्थाति.
उत्तियत्थेरस्सापदानं अट्ठमं.
९. एकञ्जलिकत्थेरअपदानं
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;
विपस्सिं सत्थवाहग्गं, नरवरं विनायकं.
‘‘अदन्तदमनं ¶ तादिं, महावादिं महामतिं;
दिस्वा पसन्नो सुमनो, एकञ्जलिमकासहं.
‘‘एकनवुतितो कप्पे, यमञ्जलिं करिं [यं अञ्जलिमकरिं (स्या.), अञ्जलिमकरिं (क.)] तदा;
दुग्गतिं नाभिजानामि, अञ्जलिस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकञ्जलिको थेरो इमा गाथायो अभासित्थाति.
एकञ्जलिकत्थेरस्सापदानं नवमं.
१०. खोमदायकत्थेरअपदानं
‘‘नगरे ¶ ¶ बन्धुमतिया, अहोसिं वाणिजो तदा;
तेनेव दारं पोसेमि, रोपेमि बीजसम्पदं.
‘‘रथियं पटिपन्नस्स, विपस्सिस्स महेसिनो;
एकं खोमं मया दिन्नं, कुसलत्थाय सत्थुनो.
‘‘एकनवुतितो ¶ कप्पे, यं खोममददिं तदा;
दुग्गतिं नाभिजानामि, खोमदानस्सिदं फलं.
‘‘सत्तरसे [सत्तवीसे (सी. स्या.)] इतो कप्पे, एको सिन्धवसन्धनो;
सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा खोमदायको थेरो इमा गाथायो अभासित्थाति.
खोमदायकत्थेरस्सापदानं दसमं.
तस्सुद्दानं –
सुसूति उपवानो च, सरणो सीलगाहको;
अन्नसंसावको खोमदायी च, दसेव ततिये गणे;
अञ्जली खोमदायी च, दसेव ततिये गणे;
पञ्चालीसीतिसतं वुत्ता, गाथायो सब्बपिण्डिता.
सुभूतिवग्गो ततियो.
चतुत्थभाणवारं.