📜
२१. कणिकारपुप्फियवग्गो
१. कणिकारपुप्फियत्थेरअपदानं
‘‘कणिकारं ¶ ¶ ¶ पुप्फितं दिस्वा, ओचिनित्वानहं तदा;
तिस्सस्स अभिरोपेसिं, ओघतिण्णस्स तादिनो.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पञ्चत्तिंसे इतो कप्पे, अरुणपाणीति विस्सुतो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कणिकारपुप्फियो थेरो इमा गाथायो अभासित्थाति.
कणिकारपुप्फियत्थेरस्सापदानं पठमं.
२. मिनेलपुप्फियत्थेरअपदानं
‘‘सुवण्णवण्णो भगवा, सतरंसी पतापवा;
चङ्कमनं समारूळ्हो, मेत्तचित्तो सिखीसभो.
‘‘पसन्नचित्तो सुमनो, वन्दित्वा [थोमेत्वा (स्या.)] ञाणमुत्तमं;
मिनेलपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘एकत्तिंसे ¶ ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकूनतिंसकप्पम्हि, सुमेघघननामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मिनेलपुप्फियो थेरो इमा गाथायो अभासित्थाति.
मिनेलपुप्फियत्थेरस्सापदानं दुतियं.
३. किङ्कणिपुप्फियत्थेरअपदानं
‘‘कञ्चनग्घियसङ्कासो, सब्बञ्ञू लोकनायको;
ओदकं दहमोग्गय्ह, सिनायि लोकनायको.
‘‘पग्गय्ह किङ्कणिं [किङ्किणिं (सी.)] पुप्फं, विपस्सिस्साभिरोपयिं;
उदग्गचित्तो सुमनो, द्विपदिन्दस्स तादिनो.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्तवीसतिकप्पम्हि, राजा भीमरथो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा किङ्कणिपुप्फियो [किङ्किणिकपुप्फियो (सी.)] थेरो इमा गाथायो अभासित्थाति.
किङ्कणिपुप्फियत्थेरस्सापदानं ततियं.
४. तरणियत्थेरअपदानं
‘‘अत्थदस्सी तु भगवा, द्विपदिन्दो नरासभो;
पुरक्खतो सावकेहि, गङ्गातीरमुपागमि.
‘‘समतित्ति काकपेय्या, गङ्गा आसि दुरुत्तरा;
उत्तारयिं भिक्खुसङ्घं, बुद्धञ्च द्विपदुत्तमं.
‘‘अट्ठारसे ¶ कप्पसते, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तरणाय इदं फलं.
‘‘तेरसेतो ¶ कप्पसते, पञ्च सब्बोभवा [सब्भोगवा (सी.)] अहुं;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पच्छिमे ¶ च भवे अस्मिं, जातोहं ब्राह्मणे कुले;
सद्धिं तीहि सहायेहि, पब्बजिं सत्थु सासने.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तरणियो थेरो इमा गाथायो अभासित्थाति;
तरणियत्थेरस्सापदानं चतुत्थं.
५. निग्गुण्डिपुप्फियत्थेरअपदानं
‘‘विपस्सिस्स ¶ भगवतो, आसिमारामिको अहं;
निग्गुण्डिपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पञ्चवीसे [पञ्चतिंसे (सी. स्या.)] इतो कप्पे, एको आसिं जनाधिपो;
महापतापनामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा निग्गुण्डिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
निग्गुण्डिपुप्फियत्थेरस्सापदानं पञ्चमं.
६. उदकदायकत्थेरअपदानं
‘‘भुञ्जन्तं समणं दिस्वा, विप्पसन्नमनाविलं;
घटेनोदकमादाय, सिद्धत्थस्स अदासहं.
‘‘निम्मलो ¶ होमहं अज्ज, विमलो खीणसंसयो;
भवे निब्बत्तमानम्हि, फलं निब्बत्तते मम [सुभं (सी.)].
‘‘चतुन्नवुतितो ¶ कप्पे, उदकं यमदासहं [यं तदा अदं (सी.), अददिं तदा (स्या.)];
दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं.
‘‘एकसट्ठिम्हितो कप्पे, एकोव विमलो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उदकदायको थेरो इमा गाथायो अभासित्थाति.
उदकदायकत्थेरस्सापदानं छट्ठं.
७. सललमालियत्थेरअपदानं
‘‘कणिकारंव ¶ ¶ जोतन्तं, निसिन्नं पब्बतन्तरे;
ओभासेन्तं दिसा सब्बा, सिद्धत्थं नरसारथिं.
‘‘धनुं अद्वेज्झं कत्वान, उसुं सन्नय्हहं तदा;
पुप्फं सवण्टं छेत्वान, बुद्धस्स अभिरोपयिं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकपञ्ञासितो कप्पे, एको आसिं जुतिन्धरो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सललमालियो थेरो इमा गाथायो अभासित्थाति.
सललमालियत्थेरस्सापदानं सत्तमं.
८. कोरण्डपुप्फियत्थेरअपदानं
‘‘अक्कन्तञ्च ¶ पदं दिस्वा, चक्कालङ्कारभूसितं;
पदेनानुपदं यन्तो, विपस्सिस्स महेसिनो.
‘‘कोरण्डं पुप्फितं दिस्वा, समूलं पूजितं मया;
हट्ठो हट्ठेन चित्तेन, अवन्दिं पदमुत्तमं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्तपञ्ञासकप्पम्हि, एको वीतमलो अहुं;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा कोरण्डपुप्फियो थेरो इमा गाथायो अभासित्थाति.
कोरण्डपुप्फियत्थेरस्सापदानं अट्ठमं.
९. आधारदायकत्थेरअपदानं
‘‘आधारकं ¶ ¶ मया दिन्नं, सिखिनो लोकबन्धुनो;
धारेमि पथविं सब्बं, केवलं वसुधं इमं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘सत्तवीसे इतो कप्पे, अहेसुं चतुरो जना;
समन्तवरणा नाम, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आधारदायको [परियादानियो (क.)] थेरो इमा गाथायो अभासित्थाति.
आधारदायकत्थेरस्सापदानं नवमं.
१०. पापनिवारियत्थेरअपदानं
‘‘तिस्सस्स ¶ तु भगवतो, देवदेवस्स तादिनो;
एकच्छत्तं मया दिन्नं, विप्पसन्नेन चेतसा.
‘‘निवुतं होति मे पापं, कुसलस्सुपसम्पदा;
आकासे छत्तं धारेन्ति, पुब्बकम्मस्सिदं फलं.
‘‘चरिमं ¶ वत्तते मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘द्वेनवुते इतो कप्पे, यं छत्तमददिं तदा;
दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.
‘‘द्वेसत्ततिम्हितो कप्पे, अट्ठासिंसु जनाधिपा;
महानिदाननामेन, राजानो चक्कवत्तिनो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पापनिवारियो [वातातपनिवारियो (सी.)] थेरो इमा गाथायो अभासित्थाति;
पापनिवारियत्थेरस्सापदानं दसमं.
कणिकारपुप्फियवग्गो एकवीसतिमो.
तस्सुद्दानं ¶ –
कणिकारो मिनेलञ्च, किङ्कणि तरणेन च;
निग्गुण्डिपुप्फी दकदो, सललो च कुरण्डको;
आधारको पापवारी, अट्ठतालीस गाथकाति.