📜
२२. हत्थिवग्गो
१. हत्थिदायकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ ¶ ¶ भगवतो, द्विपदिन्दस्स तादिनो;
नागसेट्ठो मया दिन्नो, ईसादन्तो उरूळ्हवा.
‘‘उत्तमत्थं अनुभोमि, सन्तिपदमनुत्तरं;
नागदानं [अग्गदानं (सी. क.)] मया दिन्नं, सब्बलोकहितेसिनो.
‘‘चतुन्नवुतितो कप्पे, यं नाग [दान (सी. क.)] मददिं तदा;
दुग्गतिं नाभिजानामि, नागदानस्सिदं फलं.
‘‘अट्ठसत्ततिकप्पम्हि, सोळसासिंसु खत्तिया;
समन्तपासादिका नाम, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा हत्थिदायको थेरो इमा गाथायो अभासित्थाति.
हत्थिदायकत्थेरस्सापदानं पठमं.
२. पानधिदायकत्थेरअपदानं
‘‘आरञ्ञिकस्स इसिनो, चिररत्ततपस्सिनो [झायिनो, मेत्तचित्ततपस्सिनो (स्या.)];
बुद्धस्स [धम्मस्स (स्या. क.)] भावितत्तस्स, अदासिं पानधिं अहं.
‘‘तेन ¶ कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
दिब्बयानं [सब्बं यानं (सी.)] अनुभोमि, पुब्बकम्मस्सिदं फलं.
‘‘चतुन्नवुते ¶ इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पानधिस्स इदं फलं.
‘‘सत्तसत्ततितो ¶ ¶ कप्पे, अट्ठ आसिंसु खत्तिया;
सुयाना नाम नामेन, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पानधिदायको थेरो इमा गाथायो अभासित्थाति.
पानधिदायकत्थेरस्सापदानं दुतियं.
३. सच्चसञ्ञकत्थेरअपदानं
‘‘वेस्सभू तम्हि समये, भिक्खुसङ्घपुरक्खतो;
देसेति अरियसच्चानि, निब्बापेन्तो महाजनं.
‘‘परमकारुञ्ञपत्तोम्हि, समितिं अगमासहं;
सोहं निसिन्नको सन्तो, धम्ममस्सोसि सत्थुनो.
‘‘तस्साहं धम्मं सुत्वान, देवलोकं अगच्छहं;
तिंसकप्पानि देवेसु, अवसिं तत्थहं पुरे.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, सच्चसञ्ञायिदं फलं.
‘‘छब्बीसम्हि इतो कप्पे, एको आसिं जनाधिपो;
एकफुसितनामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सच्चसञ्ञको थेरो इमा गाथायो अभासित्थाति.
सच्चसञ्ञकत्थेरस्सापदानं ततियं.
४. एकसञ्ञकत्थेरअपदानं
‘‘दुमग्गे पंसुकूलिकं [पंसुकूलकं (?)], लग्गं दिस्वान सत्थुनो;
अञ्जलिं पग्गहेत्वान, पंसुकूलं अवन्दहं.
‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पञ्चवीसे ¶ ¶ ¶ इतो कप्पे, एको आसिं जनाधिपो;
अमिताभोति नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा एकसञ्ञको थेरो इमा गाथायो अभासित्थाति.
एकसञ्ञकत्थेरस्सापदानं चतुत्थं.
५. रंसिसञ्ञकत्थेरअपदानं
‘‘उदेन्तं सतरंसिंव, पीतरंसिंव [सितरंसिं व (सी. स्या.)] भाणुमं;
ब्यग्घूसभंव पवरं, सुजातं पब्बतन्तरे.
‘‘बुद्धस्स आनुभावो सो, जलते पब्बतन्तरे;
रंसे [रंस्या (?)] चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.
‘‘अवसेसेसु कप्पेसु, कुसलं चरितं मया;
तेन चित्तप्पसादेन, बुद्धानुस्सतियापि च.
‘‘तिंसकप्पसहस्सेतो, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो;
सुजातो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति.
रंसिसञ्ञकत्थेरस्सापदानं पञ्चमं.
६. सन्धितत्थेरअपदानं
‘‘अस्सत्थे ¶ हरितोभासे, संविरूळ्हम्हि पादपे;
एकं बुद्धगतं सञ्ञं, अलभिंहं [अलभिस्सं (सी.)] पतिस्सतो.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं सञ्ञमलभिं तदा;
तस्सा सञ्ञाय वाहसा, पत्तो मे आसवक्खयो.
‘‘इतो ¶ तेरसकप्पम्हि, धनिट्ठो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सन्धितो [सण्ठितो (सी.)] थेरो इमा गाथायो अभासित्थाति.
सन्धितत्थेरस्सापदानं छट्ठं.
७. तालवण्टदायकत्थेरअपदानं
‘‘तालवण्टं मया दिन्नं, तिस्सस्सादिच्चबन्धुनो;
गिम्हनिब्बापनत्थाय, परिळाहोपसन्तिया.
‘‘सन्निब्बापेमि रागग्गिं, दोसग्गिञ्च तदुत्तरिं;
निब्बापेमि च मोहग्गिं, तालवण्टस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तालवण्टस्सिदं फलं.
‘‘तेसट्ठिम्हि इतो कप्पे, महानामसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तालवण्टदायको थेरो इमा गाथायो अभासित्थाति.
तालवण्टदायकत्थेरस्सापदानं सत्तमं.
८. अक्कन्तसञ्ञकत्थेरअपदानं
‘‘कुसाटकं ¶ गहेत्वान, उपज्झायस्सहं पुरे;
मन्तञ्च अनुसिक्खामि, गन्थादोसस्स [कण्डभेदस्स (सी.), गण्डभेदस्स (स्या.)] पत्तिया.
‘‘अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं;
उसभं पवरं अग्गं, तिस्सं बुद्धं गणुत्तमं [गजुत्तमं (स्या.)].
‘‘कुसाटकं ¶ पत्थरितं, अक्कमन्तं नरुत्तमं;
समुग्गतं महावीरं, लोकजेट्ठं नरासभं.
‘‘दिस्वा ¶ ¶ तं लोकपज्जोतं, विमलं चन्दसन्निभं;
अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.
‘‘चतुन्नवुतितो कप्पे, यं अदासिं कुसाटकं;
दुग्गतिं नाभिजानामि, कुसाटकस्सिदं फलं.
‘‘सत्ततिंसे इतो कप्पे, एको आसिं जनाधिपो;
सुनन्दो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अक्कन्तसञ्ञको थेरो इमा गाथायो अभासित्थाति;
अक्कन्तसञ्ञकत्थेरस्सापदानं अट्ठमं.
९. सप्पिदायकत्थेरअपदानं
‘‘निसिन्नो पासादवरे, नारीगणपुरक्खतो;
ब्याधितं समणं दिस्वा, अभिनामेसहं घरं.
‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;
सप्पितेलं मया दिन्नं, सिद्धत्थस्स महेसिनो.
‘‘पस्सद्धदरथं दिस्वा, विप्पसन्नमुखिन्द्रियं;
वन्दित्वा सत्थुनो पादे, अनुसंसावयिं पुरे.
‘‘दिस्वा ¶ ¶ मं सुप्पसन्नत्तं [सुप्पसन्नन्तं (स्या. क.) सुप्पसन्नचित्तन्ति अत्थो], इद्धिया पारमिङ्गतो;
नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, सप्पितेलस्सिदं फलं.
‘‘इतो सत्तरसे कप्पे, जुतिदेव [दुतिदेव (स्या.), तुतिदेव (क.)] सनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सप्पिदायको थेरो इमा गाथायो अभासित्थाति.
सप्पिदायकत्थेरस्सापदानं नवमं.
१०. पापनिवारियत्थेरअपदानं
‘‘पियदस्सिस्स ¶ भगवतो, चङ्कमं सोधितं मया;
नळकेहि पटिच्छन्नं, वातातपनिवारणं.
‘‘पापं विवज्जनत्थाय, कुसलस्सुपसम्पदा;
किलेसानं पहानाय, पदहिं सत्थु सासने.
‘‘इतो ¶ एकादसे कप्पे, अग्गिदेवोति विस्सुतो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पापनिवारियो [वातातपनिवारियो (?)] थेरो इमा गाथायो अभासित्थाति.
पापनिवारियत्थेरस्सापदानं दसमं.
हत्थिवग्गो बावीसतिमो.
तस्सुद्दानं –
हत्थि पानधि सच्चञ्च, एकसञ्ञि च रंसिको;
सन्धितो तालवण्टञ्च, तथा अक्कन्तसञ्ञको;
सप्पि पापनिवारी च, चतुप्पञ्ञास गाथकाति.