📜

२२. हत्थिवग्गो

१. हत्थिदायकत्थेरअपदानं

.

‘‘सिद्धत्थस्स भगवतो, द्विपदिन्दस्स तादिनो;

नागसेट्ठो मया दिन्नो, ईसादन्तो उरूळ्हवा.

.

‘‘उत्तमत्थं अनुभोमि, सन्तिपदमनुत्तरं;

नागदानं [अग्गदानं (सी. क.)] मया दिन्नं, सब्बलोकहितेसिनो.

.

‘‘चतुन्नवुतितो कप्पे, यं नाग [दान (सी. क.)] मददिं तदा;

दुग्गतिं नाभिजानामि, नागदानस्सिदं फलं.

.

‘‘अट्ठसत्ततिकप्पम्हि, सोळसासिंसु खत्तिया;

समन्तपासादिका नाम, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा हत्थिदायको थेरो इमा गाथायो अभासित्थाति.

हत्थिदायकत्थेरस्सापदानं पठमं.

२. पानधिदायकत्थेरअपदानं

.

‘‘आरञ्ञिकस्स इसिनो, चिररत्ततपस्सिनो [झायिनो, मेत्तचित्ततपस्सिनो (स्या.)];

बुद्धस्स [धम्मस्स (स्या. क.)] भावितत्तस्स, अदासिं पानधिं अहं.

.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

दिब्बयानं [सब्बं यानं (सी.)] अनुभोमि, पुब्बकम्मस्सिदं फलं.

.

‘‘चतुन्नवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पानधिस्स इदं फलं.

.

‘‘सत्तसत्ततितो कप्पे, अट्ठ आसिंसु खत्तिया;

सुयाना नाम नामेन, चक्कवत्ती महब्बला.

१०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पानधिदायको थेरो इमा गाथायो अभासित्थाति.

पानधिदायकत्थेरस्सापदानं दुतियं.

३. सच्चसञ्ञकत्थेरअपदानं

११.

‘‘वेस्सभू तम्हि समये, भिक्खुसङ्घपुरक्खतो;

देसेति अरियसच्चानि, निब्बापेन्तो महाजनं.

१२.

‘‘परमकारुञ्ञपत्तोम्हि, समितिं अगमासहं;

सोहं निसिन्नको सन्तो, धम्ममस्सोसि सत्थुनो.

१३.

‘‘तस्साहं धम्मं सुत्वान, देवलोकं अगच्छहं;

तिंसकप्पानि देवेसु, अवसिं तत्थहं पुरे.

१४.

‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, सच्चसञ्ञायिदं फलं.

१५.

‘‘छब्बीसम्हि इतो कप्पे, एको आसिं जनाधिपो;

एकफुसितनामेन, चक्कवत्ती महब्बलो.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सच्चसञ्ञको थेरो इमा गाथायो अभासित्थाति.

सच्चसञ्ञकत्थेरस्सापदानं ततियं.

४. एकसञ्ञकत्थेरअपदानं

१७.

‘‘दुमग्गे पंसुकूलिकं [पंसुकूलकं (?)], लग्गं दिस्वान सत्थुनो;

अञ्जलिं पग्गहेत्वान, पंसुकूलं अवन्दहं.

१८.

‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१९.

‘‘पञ्चवीसे इतो कप्पे, एको आसिं जनाधिपो;

अमिताभोति नामेन, चक्कवत्ती महब्बलो.

२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकसञ्ञको थेरो इमा गाथायो अभासित्थाति.

एकसञ्ञकत्थेरस्सापदानं चतुत्थं.

५. रंसिसञ्ञकत्थेरअपदानं

२१.

‘‘उदेन्तं सतरंसिंव, पीतरंसिंव [सितरंसिं व (सी. स्या.)] भाणुमं;

ब्यग्घूसभंव पवरं, सुजातं पब्बतन्तरे.

२२.

‘‘बुद्धस्स आनुभावो सो, जलते पब्बतन्तरे;

रंसे [रंस्या (?)] चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.

२३.

‘‘अवसेसेसु कप्पेसु, कुसलं चरितं मया;

तेन चित्तप्पसादेन, बुद्धानुस्सतियापि च.

२४.

‘‘तिंसकप्पसहस्सेतो, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

२५.

‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो;

सुजातो नाम नामेन, चक्कवत्ती महब्बलो.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति.

रंसिसञ्ञकत्थेरस्सापदानं पञ्चमं.

६. सन्धितत्थेरअपदानं

२७.

‘‘अस्सत्थे हरितोभासे, संविरूळ्हम्हि पादपे;

एकं बुद्धगतं सञ्ञं, अलभिंहं [अलभिस्सं (सी.)] पतिस्सतो.

२८.

‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

तस्सा सञ्ञाय वाहसा, पत्तो मे आसवक्खयो.

२९.

‘‘इतो तेरसकप्पम्हि, धनिट्ठो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सन्धितो [सण्ठितो (सी.)] थेरो इमा गाथायो अभासित्थाति.

सन्धितत्थेरस्सापदानं छट्ठं.

७. तालवण्टदायकत्थेरअपदानं

३१.

‘‘तालवण्टं मया दिन्नं, तिस्सस्सादिच्चबन्धुनो;

गिम्हनिब्बापनत्थाय, परिळाहोपसन्तिया.

३२.

‘‘सन्निब्बापेमि रागग्गिं, दोसग्गिञ्च तदुत्तरिं;

निब्बापेमि च मोहग्गिं, तालवण्टस्सिदं फलं.

३३.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

३४.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तालवण्टस्सिदं फलं.

३५.

‘‘तेसट्ठिम्हि इतो कप्पे, महानामसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तालवण्टदायको थेरो इमा गाथायो अभासित्थाति.

तालवण्टदायकत्थेरस्सापदानं सत्तमं.

८. अक्कन्तसञ्ञकत्थेरअपदानं

३७.

‘‘कुसाटकं गहेत्वान, उपज्झायस्सहं पुरे;

मन्तञ्च अनुसिक्खामि, गन्थादोसस्स [कण्डभेदस्स (सी.), गण्डभेदस्स (स्या.)] पत्तिया.

३८.

‘‘अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं;

उसभं पवरं अग्गं, तिस्सं बुद्धं गणुत्तमं [गजुत्तमं (स्या.)].

३९.

‘‘कुसाटकं पत्थरितं, अक्कमन्तं नरुत्तमं;

समुग्गतं महावीरं, लोकजेट्ठं नरासभं.

४०.

‘‘दिस्वा तं लोकपज्जोतं, विमलं चन्दसन्निभं;

अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.

४१.

‘‘चतुन्नवुतितो कप्पे, यं अदासिं कुसाटकं;

दुग्गतिं नाभिजानामि, कुसाटकस्सिदं फलं.

४२.

‘‘सत्ततिंसे इतो कप्पे, एको आसिं जनाधिपो;

सुनन्दो नाम नामेन, चक्कवत्ती महब्बलो.

४३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अक्कन्तसञ्ञको थेरो इमा गाथायो अभासित्थाति;

अक्कन्तसञ्ञकत्थेरस्सापदानं अट्ठमं.

९. सप्पिदायकत्थेरअपदानं

४४.

‘‘निसिन्नो पासादवरे, नारीगणपुरक्खतो;

ब्याधितं समणं दिस्वा, अभिनामेसहं घरं.

४५.

‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;

सप्पितेलं मया दिन्नं, सिद्धत्थस्स महेसिनो.

४६.

‘‘पस्सद्धदरथं दिस्वा, विप्पसन्नमुखिन्द्रियं;

वन्दित्वा सत्थुनो पादे, अनुसंसावयिं पुरे.

४७.

‘‘दिस्वा मं सुप्पसन्नत्तं [सुप्पसन्नन्तं (स्या. क.) सुप्पसन्नचित्तन्ति अत्थो], इद्धिया पारमिङ्गतो;

नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.

४८.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, सप्पितेलस्सिदं फलं.

४९.

‘‘इतो सत्तरसे कप्पे, जुतिदेव [दुतिदेव (स्या.), तुतिदेव (क.)] सनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सप्पिदायको थेरो इमा गाथायो अभासित्थाति.

सप्पिदायकत्थेरस्सापदानं नवमं.

१०. पापनिवारियत्थेरअपदानं

५१.

‘‘पियदस्सिस्स भगवतो, चङ्कमं सोधितं मया;

नळकेहि पटिच्छन्नं, वातातपनिवारणं.

५२.

‘‘पापं विवज्जनत्थाय, कुसलस्सुपसम्पदा;

किलेसानं पहानाय, पदहिं सत्थु सासने.

५३.

‘‘इतो एकादसे कप्पे, अग्गिदेवोति विस्सुतो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पापनिवारियो [वातातपनिवारियो (?)] थेरो इमा गाथायो अभासित्थाति.

पापनिवारियत्थेरस्सापदानं दसमं.

हत्थिवग्गो बावीसतिमो.

तस्सुद्दानं –

हत्थि पानधि सच्चञ्च, एकसञ्ञि च रंसिको;

सन्धितो तालवण्टञ्च, तथा अक्कन्तसञ्ञको;

सप्पि पापनिवारी च, चतुप्पञ्ञास गाथकाति.