📜
२३. आलम्बणदायकवग्गो
१. आलम्बणदायकत्थेरअपदानं
‘‘अत्थदस्सिस्स ¶ ¶ ¶ भगवतो, लोकजेट्ठस्स तादिनो;
आलम्बणं मया दिन्नं, द्विपदिन्दस्स तादिनो.
‘‘धरणिं पटिपज्जामि, विपुलं सागरप्परं;
पाणेसु च इस्सरियं, वत्तेमि वसुधाय च.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘इतो द्वेसट्ठिकप्पम्हि, तयो आसिंसु खत्तिया;
एकापस्सितनामा ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आलम्बणदायको थेरो इमा गाथायो अभासित्थाति.
आलम्बणदायकत्थेरस्सापदानं पठमं.
२. अजिनदायकत्थेरअपदानं
‘‘एकत्तिंसे इतो कप्पे, गणसत्थारको अहं;
अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं.
‘‘चम्मखण्डं ¶ मया दिन्नं, सिखिनो लोकबन्धुनो;
तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ.
‘‘सम्पत्तिं ¶ अनुभोत्वान, किलेसे झापयिं अहं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘एकत्तिंसे ¶ इतो कप्पे, अजिनं यं अदासहं;
दुग्गतिं नाभिजानामि, अजिनस्स इदं फलं.
‘‘इतो पञ्चमके कप्पे, राजा आसिं सुदायको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अजिनदायको थेरो इमा गाथायो अभासित्थाति.
अजिनदायकत्थेरस्सापदानं दुतियं.
३. द्वेरतनियत्थेरअपदानं
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;
अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं.
‘‘मंसपेसि मया दिन्ना, विपस्सिस्स महेसिनो;
सदेवकस्मिं लोकस्मिं, इस्सरं कारयामहं.
‘‘इमिना ¶ मंसदानेन, रतनं निब्बत्तते मम;
दुवेमे रतना लोके, दिट्ठधम्मस्स पत्तिया.
‘‘तेहं सब्बे अनुभोमि, मंसदानस्स सत्तिया;
गत्तञ्च मुदुकं मय्हं, पञ्ञा निपुणवेदनी.
‘‘एकनवुतितो कप्पे, यं मंसमददिं तदा;
दुग्गतिं नाभिजानामि, मंसदानस्सिदं फलं.
‘‘इतो चतुत्थके कप्पे, एको आसिं जनाधिपो;
महारोहितनामो सो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा द्वेरतनियो [द्विरतनियो (सी.)] थेरो इमा गाथायो अभासित्थाति.
द्वेरतनियत्थेरस्सापदानं ततियं.
दसमं भाणवारं.
४. आरक्खदायकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ भगवतो, वेदि कारापिता [वेदिका कारिता (स्या.)] मया;
आरक्खो च मया दिन्नो, सुगतस्स महेसिनो.
‘‘तेन ¶ कम्मविसेसेन, न पस्सिं भयभेरवं;
कुहिञ्चि उपपन्नस्स, तासो मय्हं न विज्जति.
‘‘चतुन्नवुतितो ¶ ¶ कप्पे, यं वेदिं कारयिं पुरे;
दुग्गतिं नाभिजानामि, वेदिकाय इदं फलं.
‘‘इतो छट्ठम्हि कप्पम्हि, अपस्सेनसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आरक्खदायको थेरो इमा गाथायो अभासित्थाति.
आरक्खदायकत्थेरस्सापदानं चतुत्थं.
५. अब्याधिकत्थेरअपदानं
‘‘विपस्सिस्स भगवतो, अग्गिसालं अदासहं;
ब्याधिकानञ्च आवासं, उण्होदकपटिग्गहं.
‘‘तेन कम्मेनयं मय्हं, अत्तभावो सुनिम्मितो;
ब्याधाहं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.
‘‘एकनवुतितो कप्पे, यं सालमददिं तदा;
दुग्गतिं नाभिजानामि, अग्गिसालायिदं फलं.
‘‘इतो च सत्तमे कप्पे, एकोसिं अपराजितो [एको आसिं नराधिपो (स्या.)];
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अब्याधिको थेरो इमा गाथायो अभासित्थाति.
अब्याधिकत्थेरस्सापदानं पञ्चमं.
६. अङ्कोलपुप्फियत्थेरअपदानं
‘‘नारदो ¶ ¶ [वरदो (क.)] इति मे नामं, कस्सपो इति मं विदू;
अद्दसं समणानग्गं, विपस्सिं देवसक्कतं.
‘‘अनुब्यञ्जनधरं बुद्धं, आहुतीनं पटिग्गहं;
अङ्कोलपुप्फं [वकुलपुप्फं (स्या.), बकोलपुप्फं (क.)] पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘चतुसत्ततितो कप्पे, रोमसो नाम खत्तियो;
आमुक्कमालाभरणो, सयोग्गबलवाहनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अङ्कोलपुप्फियो [वकुलपुप्फियो (स्या.), बकोलपुप्फियो (क.)] थेरो इमा गाथायो अभासित्थाति.
अङ्कोलपुप्फियत्थेरस्सापदानं छट्ठं.
७. सोवण्णवटंसकियत्थेरअपदानं
‘‘उय्यानभूमिं ¶ निय्यन्तो, अद्दसं लोकनायकं;
वटंसकं गहेत्वान, सोवण्णं साधुनिम्मितं.
‘‘सीघं ततो समारुय्ह, हत्थिक्खन्धगतो अहं;
बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘सत्तवीसे इतो कप्पे, एको आसिं जनाधिपो;
महापतापनामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सोवण्णवटंसकियो थेरो इमा गाथायो अभासित्थाति.
सोवण्णवटंसकियत्थेरस्सापदानं सत्तमं.
८. मिञ्जवटंसकियत्थेरअपदानं
‘‘निब्बुते ¶ लोकनाथम्हि, सिखिम्हि वदतं वरे;
वटंसकेहि आकिण्णं, बोधिपूजं अकासहं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पूजमकरिं तदा;
दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.
‘‘इतो छब्बीसतिकप्पे, अहुं मेघब्भनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मिञ्जवटंसकियो थेरो इमा गाथायो अभासित्थाति.
मिञ्जवटंसकियत्थेरस्सापदानं अट्ठमं.
९. सुकतावेळियत्थेरअपदानं
‘‘असितो ¶ नाम नामेन, मालाकारो अहं [अहुं (?)] तदा;
आवेळं पग्गहेत्वान, रञ्ञो दातुं वजामहं.
‘‘असम्पत्तोम्हि [असम्पत्तम्हि (सी.), असम्पत्तोव (?)] राजानं, अद्दसं सिखिनायकं;
हट्ठो हट्ठेन चित्तेन, बुद्धस्स अभिरोपयिं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पञ्चवीसे ¶ इतो कप्पे, राजाहोसिं महब्बलो;
वेभारो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुकतावेळियो थेरो इमा गाथायो अभासित्थाति.
सुकतावेळियत्थेरस्सापदानं नवमं.
१०. एकवन्दनियत्थेरअपदानं
‘‘उसभं ¶ पवरं वीरं, वेस्सभुं विजिताविनं;
पसन्नचित्तो सुमनो, बुद्धसेट्ठमवन्दहं.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.
‘‘चतुवीसतिकप्पम्हि, विकतानन्दनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकवन्दनियो थेरो इमा गाथायो अभासित्थाति.
एकवन्दनियत्थेरस्सापदानं दसमं.
आलम्बणदायकवग्गो तेवीसतिमो.
तस्सुद्दानं –
आलम्बणञ्च ¶ अजिनं, मंसदारक्खदायको;
अब्याधि अङ्कोलं [वकुलं (स्या.), बकुळं (क.)] सोण्णं, मिञ्जआवेळवन्दनं;
पञ्चपञ्ञास गाथायो, गणिता अत्थदस्सिभि.