📜

२४. उदकासनवग्गो

१. उदकासनदायकत्थेरअपदानं

.

‘‘आरामद्वारा निक्खम्म, फलकं सन्थरिं अहं;

उदकञ्च उपट्ठासिं, उत्तमत्थस्स पत्तिया.

.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, आसने चोदके फलं.

.

‘‘इतो पन्नरसे कप्पे, अभिसामसमव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उदकासनदायको थेरो इमा गाथायो अभासित्थाति.

उदकासनदायकत्थेरस्सापदानं पठमं.

२. भाजनपालकत्थेरअपदानं

.

‘‘नगरे बन्धुमतिया, कुम्भकारो अहं तदा;

भाजनं अनुपालेसिं, भिक्खुसङ्घस्स तावदे.

.

‘‘एकनवुतितो कप्पे, भाजनं अनुपालयिं;

दुग्गतिं नाभिजानामि, भाजनस्स इदं फलं.

.

‘‘तेपञ्ञासे इतो कप्पे, अनन्तजालिनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भाजनपालको [भाजनदायको (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.

भाजनपालकत्थेरस्सापदानं दुतियं.

३. सालपुप्फियत्थेरअपदानं

.

‘‘अरुणवतिया नगरे, अहोसिं पूपिको तदा;

मम द्वारेन गच्छन्तं, सिखिनं अद्दसं जिनं.

१०.

‘‘बुद्धस्स पत्तं पग्गय्ह, सालपुप्फं अदासहं;

सम्मग्गतस्स बुद्धस्स, विप्पसन्नेन चेतसा.

११.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिदासहं [यं खज्जकमदासहं (सी.), यं खज्जमभिदासहं (क.) सालपुप्फनामकं खज्जकं वा भवेय्य];

दुग्गतिं नाभिजानामि, सालपुप्फस्सिदं फलं.

१२.

‘‘इतो चुद्दसकप्पम्हि, अहोसिं अमितञ्जलो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सालपुप्फियो थेरो इमा गाथायो अभासित्थाति.

सालपुप्फियत्थेरस्सापदानं ततियं.

४. किलञ्जदायकत्थेरअपदानं

१४.

‘‘तिवरायं पुरे रम्मे, नळकारो अहं तदा;

सिद्धत्थे लोकपज्जोते, पसन्ना जनता तहिं.

१५.

‘‘पूजत्थं लोकनाथस्स, किलञ्जं परियेसति;

बुद्धपूजं करोन्तानं, किलञ्जं अददिं अहं.

१६.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, किलञ्जस्स इदं फलं.

१७.

‘‘सत्तसत्ततिकप्पम्हि, राजा आसिं जलद्धरो [जुतिन्धरो (सी.)];

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा किलञ्जदायको थेरो इमा गाथायो अभासित्थाति.

किलञ्जदायकत्थेरस्सापदानं चतुत्थं.

५. वेदिकारकत्थेरअपदानं

१९.

‘‘विपस्सिनो भगवतो, बोधिया पादपुत्तमे;

पसन्नचित्तो सुमनो, कारेसिं वेदिकं अहं.

२०.

‘‘एकनवुतितो कप्पे, कारेसिं वेदिकं अहं;

दुग्गतिं नाभिजानामि, वेदिकाय इदं फलं.

२१.

‘‘इतो एकादसे कप्पे, अहोसिं सूरियस्समो;

सत्तरत्तनसम्पन्नो, चक्कवत्ती महब्बलो.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वेदिकारको थेरो इमा गाथायो अभासित्थाति.

वेदिकारकत्थेरस्सापदानं पञ्चमं.

६. वण्णकारत्थेरअपदानं

२३.

‘‘नगरे अरुणवतिया, वण्णकारो अहं तदा;

चेतिये दुस्सभण्डानि, नानावण्णं रजेसहं [रजिं अहं (क.), रजेमहं (स्या.)].

२४.

‘‘एकत्तिंसे इतो कप्पे, यं वण्णं रजयिं तदा;

दुग्गतिं नाभिजानामि, वण्णदानस्सिदं फलं.

२५.

‘‘इतो तेवीसतिकप्पे, वण्णसम [चन्दुपम (सी.), चन्दसम (स्या.)] सनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वण्णकारो थेरो इमा गाथायो अभासित्थाति.

वण्णकारत्थेरस्सापदानं छट्ठं.

७. पियालपुप्फियत्थेरअपदानं

२७.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

पियालं पुप्फितं दिस्वा, गतमग्गे खिपिं अहं.

२८.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पियालपुप्फियो थेरो इमा गाथायो अभासित्थाति.

पियालपुप्फियत्थेरस्सापदानं सत्तमं.

८. अम्बयागदायकत्थेरअपदानं

३०.

‘‘सके सिप्पे अपत्थद्धो, अगमं काननं अहं;

सम्बुद्धं यन्तं दिस्वान, अम्बयागं अदासहं.

३१.

‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अम्बयागस्सिदं फलं.

३२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बयागदायको थेरो इमा गाथायो अभासित्थाति.

अम्बयागदायकत्थेरस्सापदानं अट्ठमं.

९. जगतिकारकत्थेरअपदानं

३३.

‘‘निब्बुते लोकनाथम्हि, अत्थदस्सि नरुत्तमे;

जगती कारिता मय्हं, बुद्धस्स थूपमुत्तमे.

३४.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, जगतिया इदं फलं.

३५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा जगतिकारको थेरो इमा गाथायो अभासित्थाति.

जगतिकारकत्थेरस्सापदानं नवमं.

१०. वासिदायकत्थेरअपदानं

३६.

‘‘कम्मारोहं पुरे आसिं, तिवरायं पुरुत्तमे;

एका वासि मया दिन्ना, सयम्भुं अपराजितं [सयम्भुम्हिपराजिते (?)].

३७.

‘‘चतुन्नवुतितो कप्पे, यं वासिमददिं तदा;

दुग्गतिं नाभिजानामि, वासिदानस्सिदं फलं.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वासिदायको थेरो इमा गाथायो अभासित्थाति.

वासिदायकत्थेरस्सापदानं दसमं.

उदकासनवग्गो चतुवीसतिमो.

तस्सुद्दानं

उदकासनभाजनं, सालपुप्फी किलञ्जको;

वेदिका वण्णकारो च, पियालअम्बयागदो;

जगती वासिदाता च, गाथा तिंस च अट्ठ च.