📜
२४. उदकासनवग्गो
१. उदकासनदायकत्थेरअपदानं
‘‘आरामद्वारा ¶ ¶ ¶ निक्खम्म, फलकं सन्थरिं अहं;
उदकञ्च उपट्ठासिं, उत्तमत्थस्स पत्तिया.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, आसने चोदके फलं.
‘‘इतो पन्नरसे कप्पे, अभिसामसमव्हयो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उदकासनदायको थेरो इमा गाथायो अभासित्थाति.
उदकासनदायकत्थेरस्सापदानं पठमं.
२. भाजनपालकत्थेरअपदानं
‘‘नगरे ¶ बन्धुमतिया, कुम्भकारो अहं तदा;
भाजनं अनुपालेसिं, भिक्खुसङ्घस्स तावदे.
‘‘एकनवुतितो कप्पे, भाजनं अनुपालयिं;
दुग्गतिं नाभिजानामि, भाजनस्स इदं फलं.
‘‘तेपञ्ञासे इतो कप्पे, अनन्तजालिनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा भाजनपालको [भाजनदायको (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.
भाजनपालकत्थेरस्सापदानं दुतियं.
३. सालपुप्फियत्थेरअपदानं
‘‘अरुणवतिया ¶ ¶ नगरे, अहोसिं पूपिको तदा;
मम द्वारेन गच्छन्तं, सिखिनं अद्दसं जिनं.
‘‘बुद्धस्स पत्तं पग्गय्ह, सालपुप्फं अदासहं;
सम्मग्गतस्स बुद्धस्स, विप्पसन्नेन चेतसा.
‘‘एकत्तिंसे ¶ ¶ इतो कप्पे, यं पुप्फमभिदासहं [यं खज्जकमदासहं (सी.), यं खज्जमभिदासहं (क.) सालपुप्फनामकं खज्जकं वा भवेय्य];
दुग्गतिं नाभिजानामि, सालपुप्फस्सिदं फलं.
‘‘इतो चुद्दसकप्पम्हि, अहोसिं अमितञ्जलो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सालपुप्फियो थेरो इमा गाथायो अभासित्थाति.
सालपुप्फियत्थेरस्सापदानं ततियं.
४. किलञ्जदायकत्थेरअपदानं
‘‘तिवरायं पुरे रम्मे, नळकारो अहं तदा;
सिद्धत्थे लोकपज्जोते, पसन्ना जनता तहिं.
‘‘पूजत्थं लोकनाथस्स, किलञ्जं परियेसति;
बुद्धपूजं करोन्तानं, किलञ्जं अददिं अहं.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, किलञ्जस्स इदं फलं.
‘‘सत्तसत्ततिकप्पम्हि, राजा आसिं जलद्धरो [जुतिन्धरो (सी.)];
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा किलञ्जदायको थेरो इमा गाथायो अभासित्थाति.
किलञ्जदायकत्थेरस्सापदानं चतुत्थं.
५. वेदिकारकत्थेरअपदानं
‘‘विपस्सिनो ¶ ¶ भगवतो, बोधिया पादपुत्तमे;
पसन्नचित्तो सुमनो, कारेसिं वेदिकं अहं.
‘‘एकनवुतितो कप्पे, कारेसिं वेदिकं अहं;
दुग्गतिं नाभिजानामि, वेदिकाय इदं फलं.
‘‘इतो ¶ एकादसे कप्पे, अहोसिं सूरियस्समो;
सत्तरत्तनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वेदिकारको थेरो इमा गाथायो अभासित्थाति.
वेदिकारकत्थेरस्सापदानं पञ्चमं.
६. वण्णकारत्थेरअपदानं
‘‘नगरे ¶ अरुणवतिया, वण्णकारो अहं तदा;
चेतिये दुस्सभण्डानि, नानावण्णं रजेसहं [रजिं अहं (क.), रजेमहं (स्या.)].
‘‘एकत्तिंसे इतो कप्पे, यं वण्णं रजयिं तदा;
दुग्गतिं नाभिजानामि, वण्णदानस्सिदं फलं.
‘‘इतो तेवीसतिकप्पे, वण्णसम [चन्दुपम (सी.), चन्दसम (स्या.)] सनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वण्णकारो थेरो इमा गाथायो अभासित्थाति.
वण्णकारत्थेरस्सापदानं छट्ठं.
७. पियालपुप्फियत्थेरअपदानं
‘‘मिगलुद्दो ¶ पुरे आसिं, अरञ्ञे कानने अहं;
पियालं पुप्फितं दिस्वा, गतमग्गे खिपिं अहं.
‘‘एकनवुतितो ¶ ¶ कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पियालपुप्फियो थेरो इमा गाथायो अभासित्थाति.
पियालपुप्फियत्थेरस्सापदानं सत्तमं.
८. अम्बयागदायकत्थेरअपदानं
‘‘सके ¶ सिप्पे अपत्थद्धो, अगमं काननं अहं;
सम्बुद्धं यन्तं दिस्वान, अम्बयागं अदासहं.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, अम्बयागस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अम्बयागदायको थेरो इमा गाथायो अभासित्थाति.
अम्बयागदायकत्थेरस्सापदानं अट्ठमं.
९. जगतिकारकत्थेरअपदानं
‘‘निब्बुते ¶ लोकनाथम्हि, अत्थदस्सि नरुत्तमे;
जगती कारिता मय्हं, बुद्धस्स थूपमुत्तमे.
‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, जगतिया इदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा जगतिकारको थेरो इमा गाथायो अभासित्थाति.
जगतिकारकत्थेरस्सापदानं नवमं.
१०. वासिदायकत्थेरअपदानं
‘‘कम्मारोहं ¶ पुरे आसिं, तिवरायं पुरुत्तमे;
एका वासि मया दिन्ना, सयम्भुं अपराजितं [सयम्भुम्हिपराजिते (?)].
‘‘चतुन्नवुतितो कप्पे, यं वासिमददिं तदा;
दुग्गतिं नाभिजानामि, वासिदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा वासिदायको थेरो इमा गाथायो अभासित्थाति.
वासिदायकत्थेरस्सापदानं दसमं.
उदकासनवग्गो चतुवीसतिमो.
तस्सुद्दानं ¶ –
उदकासनभाजनं, सालपुप्फी किलञ्जको;
वेदिका वण्णकारो च, पियालअम्बयागदो;
जगती वासिदाता च, गाथा तिंस च अट्ठ च.