📜
२५. तुवरदायकवग्गो
१. तुवरदायकत्थेरअपदानं
‘‘मिगलुद्दो ¶ ¶ ¶ पुरे आसिं, अरञ्ञे कानने अहं;
भरित्वा तुवरमादाय [भरित्वा तुरवमादाय (क.), भज्जितं तुवरमादाय (?) एत्थ तुवरन्ति मुग्गकलायसदिसं तुवरट्ठिन्ति तदट्ठकथा; तुवरो धञ्ञभेदेति सक्कताभिधाने], सङ्घस्स अददिं अहं.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, तुवरस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तुवरदायको थेरो इमा गाथायो अभासित्थाति.
तुवरदायकत्थेरस्सापदानं पठमं.
२. नागकेसरियत्थेरअपदानं
‘‘धनुं अद्वेज्झं कत्वान, वनमज्झोगहिं अहं;
केसरं ओगतं [ओसरं (स्या.), ओसटं (सी.)] दिस्वा, पतपत्तं समुट्ठितं.
‘‘उभो हत्थेहि पग्गय्ह, सिरे कत्वान अञ्जलिं;
बुद्धस्स अभिरोपेसिं, तिस्सस्स लोकबन्धुनो.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘तेसत्ततिम्हि ¶ कप्पम्हि [सत्तसत्ततिमे कप्पे (स्या.)], सत्त केसरनामका;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नागकेसरियो थेरो इमा गाथायो अभासित्थाति.
नागकेसरियत्थेरस्सापदानं दुतियं.
३. नळिनकेसरियत्थेरअपदानं
‘‘जातस्सरस्स ¶ ¶ ¶ वेमज्झे, वसामि जलकुक्कुटो;
अद्दसाहं [अथद्दसं (सी. स्या.)] देवदेवं, गच्छन्तं अनिलञ्जसे.
‘‘तुण्डेन केसरिं [केसरं (स्या.)] गय्ह, विप्पसन्नेन चेतसा;
बुद्धस्स अभिरोपेसिं, तिस्सस्स लोकबन्धुनो.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘तेसत्ततिम्हि कप्पम्हि, सत्त केसरनामका [सतपत्तसनामको (सी. स्या.)];
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा नळिनकेसरियो थेरो इमा गाथायो अभासित्थाति.
नळिनकेसरियत्थेरस्सापदानं ततियं.
४. विरवपुप्फियत्थेरअपदानं
‘‘खीणासवसहस्सेहि, निय्याति लोकनायको;
विरवपुप्फमादाय [विरविपुप्फं पग्गय्ह (सी.)], बुद्धस्स अभिरोपयिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा विरवपुप्फियो थेरो इमा गाथायो अभासित्थाति.
विरवपुप्फियत्थेरस्सापदानं चतुत्थं.
५. कुटिधूपकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ भगवतो, अहोसिं कुटिगोपको;
कालेन कालं धूपेसिं, पसन्नो सेहि पाणिभि.
‘‘चतुन्नवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, धूपदानस्सिदं [बुद्धपूजायिदं (सी.)] फलं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुटिधूपको थेरो इमा गाथायो अभासित्थाति.
कुटिधूपकत्थेरस्सापदानं पञ्चमं.
६. पत्तदायकत्थेरअपदानं
‘‘परमेन दमथेन, सिद्धत्थस्स महेसिनो;
पत्तदानं मया दिन्नं, उजुभूतस्स तादिनो.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पत्तदायको थेरो इमा गाथायो अभासित्थाति.
पत्तदायकत्थेरस्सापदानं छट्ठं.
७. धातुपूजकत्थेरअपदानं
‘‘निब्बुते लोकनाथम्हि, सिद्धत्थम्हि नरुत्तमे;
एका धातु मया लद्धा, द्विपदिन्दस्स तादिनो.
‘‘ताहं ¶ धातुं गहेत्वान, बुद्धस्सादिच्चबन्धुनो;
पञ्चवस्से परिचरिं, तिट्ठन्तंव नरुत्तमं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं धातुं पूजयिं तदा;
दुग्गतिं नाभिजानामि, धातुपट्ठहने फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धातुपूजको थेरो इमा गाथायो अभासित्थाति.
धातुपूजकत्थेरस्सापदानं सत्तमं.
८. सत्तलिपुप्फपूजकत्थेरअपदानं
‘‘सत्त ¶ सत्तलिपुप्फानि, सीसे कत्वानहं तदा;
बुद्धस्स अभिरोपेसिं, वेस्सभुम्हि नरुत्तमे [विभत्तिविपल्लासो चिन्तेतब्बो].
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सत्तलिपुप्फपूजको थेरो इमा गाथायो अभासित्थाति.
सत्तलिपुप्फपूजकत्थेरस्सापदानं अट्ठमं.
९. बिम्बिजालियत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सयम्भू अग्गपुग्गलो;
चतुसच्चं पकासेति, दीपेति अमतं पदं.
‘‘बिम्बिजालकपुप्फानि [बिम्बजालकपुप्फानि (क.)], पुथु कत्वानहं तदा;
बुद्धस्स अभिरोपेसिं, द्विपदिन्दस्स तादिनो.
‘‘अट्ठसट्ठिम्हितो कप्पे, चतुरो किञ्जकेसरा;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बिम्बिजालियो थेरो इमा गाथायो अभासित्थाति.
बिम्बिजालियत्थेरस्सापदानं नवमं.
१०. उद्दालकदायकत्थेरअपदानं
‘‘ककुधो नाम नामेन, सयम्भू अपराजितो;
पवना निक्खमित्वान, अनुप्पत्तो महानदिं.
‘‘उद्दालकं ¶ गहेत्वान, सयम्भुस्स अदासहं;
संयतस्सुजुभूतस्स, पसन्नमानसो अहं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उद्दालकदायको थेरो इमा गाथायो अभासित्थाति.
उद्दालकदायकत्थेरस्सापदानं दसमं.
तुवरदायकवग्गो पञ्चवीसतिमो.
तस्सुद्दानं ¶ –
तुवरनागनळिना, विरवी कुटिधूपको;
पत्तो धातुसत्तलियो, बिम्बि उद्दालकेन च;
सत्ततिंसति गाथायो, गणितायो विभाविभि.