📜

२५. तुवरदायकवग्गो

१. तुवरदायकत्थेरअपदानं

.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

भरित्वा तुवरमादाय [भरित्वा तुरवमादाय (क.), भज्जितं तुवरमादाय (?) एत्थ तुवरन्ति मुग्गकलायसदिसं तुवरट्ठिन्ति तदट्ठकथा; तुवरो धञ्ञभेदेति सक्कताभिधाने], सङ्घस्स अददिं अहं.

.

‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, तुवरस्स इदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तुवरदायको थेरो इमा गाथायो अभासित्थाति.

तुवरदायकत्थेरस्सापदानं पठमं.

२. नागकेसरियत्थेरअपदानं

.

‘‘धनुं अद्वेज्झं कत्वान, वनमज्झोगहिं अहं;

केसरं ओगतं [ओसरं (स्या.), ओसटं (सी.)] दिस्वा, पतपत्तं समुट्ठितं.

.

‘‘उभो हत्थेहि पग्गय्ह, सिरे कत्वान अञ्जलिं;

बुद्धस्स अभिरोपेसिं, तिस्सस्स लोकबन्धुनो.

.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘तेसत्ततिम्हि कप्पम्हि [सत्तसत्ततिमे कप्पे (स्या.)], सत्त केसरनामका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नागकेसरियो थेरो इमा गाथायो अभासित्थाति.

नागकेसरियत्थेरस्सापदानं दुतियं.

३. नळिनकेसरियत्थेरअपदानं

.

‘‘जातस्सरस्स वेमज्झे, वसामि जलकुक्कुटो;

अद्दसाहं [अथद्दसं (सी. स्या.)] देवदेवं, गच्छन्तं अनिलञ्जसे.

१०.

‘‘तुण्डेन केसरिं [केसरं (स्या.)] गय्ह, विप्पसन्नेन चेतसा;

बुद्धस्स अभिरोपेसिं, तिस्सस्स लोकबन्धुनो.

११.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१२.

‘‘तेसत्ततिम्हि कप्पम्हि, सत्त केसरनामका [सतपत्तसनामको (सी. स्या.)];

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नळिनकेसरियो थेरो इमा गाथायो अभासित्थाति.

नळिनकेसरियत्थेरस्सापदानं ततियं.

४. विरवपुप्फियत्थेरअपदानं

१४.

‘‘खीणासवसहस्सेहि, निय्याति लोकनायको;

विरवपुप्फमादाय [विरविपुप्फं पग्गय्ह (सी.)], बुद्धस्स अभिरोपयिं.

१५.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा विरवपुप्फियो थेरो इमा गाथायो अभासित्थाति.

विरवपुप्फियत्थेरस्सापदानं चतुत्थं.

५. कुटिधूपकत्थेरअपदानं

१७.

‘‘सिद्धत्थस्स भगवतो, अहोसिं कुटिगोपको;

कालेन कालं धूपेसिं, पसन्नो सेहि पाणिभि.

१८.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, धूपदानस्सिदं [बुद्धपूजायिदं (सी.)] फलं.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुटिधूपको थेरो इमा गाथायो अभासित्थाति.

कुटिधूपकत्थेरस्सापदानं पञ्चमं.

६. पत्तदायकत्थेरअपदानं

२०.

‘‘परमेन दमथेन, सिद्धत्थस्स महेसिनो;

पत्तदानं मया दिन्नं, उजुभूतस्स तादिनो.

२१.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पत्तदायको थेरो इमा गाथायो अभासित्थाति.

पत्तदायकत्थेरस्सापदानं छट्ठं.

७. धातुपूजकत्थेरअपदानं

२३.

‘‘निब्बुते लोकनाथम्हि, सिद्धत्थम्हि नरुत्तमे;

एका धातु मया लद्धा, द्विपदिन्दस्स तादिनो.

२४.

‘‘ताहं धातुं गहेत्वान, बुद्धस्सादिच्चबन्धुनो;

पञ्चवस्से परिचरिं, तिट्ठन्तंव नरुत्तमं.

२५.

‘‘चतुन्नवुतितो कप्पे, यं धातुं पूजयिं तदा;

दुग्गतिं नाभिजानामि, धातुपट्ठहने फलं.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धातुपूजको थेरो इमा गाथायो अभासित्थाति.

धातुपूजकत्थेरस्सापदानं सत्तमं.

८. सत्तलिपुप्फपूजकत्थेरअपदानं

२७.

‘‘सत्त सत्तलिपुप्फानि, सीसे कत्वानहं तदा;

बुद्धस्स अभिरोपेसिं, वेस्सभुम्हि नरुत्तमे [विभत्तिविपल्लासो चिन्तेतब्बो].

२८.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सत्तलिपुप्फपूजको थेरो इमा गाथायो अभासित्थाति.

सत्तलिपुप्फपूजकत्थेरस्सापदानं अट्ठमं.

९. बिम्बिजालियत्थेरअपदानं

३०.

‘‘पदुमुत्तरो नाम जिनो, सयम्भू अग्गपुग्गलो;

चतुसच्चं पकासेति, दीपेति अमतं पदं.

३१.

‘‘बिम्बिजालकपुप्फानि [बिम्बजालकपुप्फानि (क.)], पुथु कत्वानहं तदा;

बुद्धस्स अभिरोपेसिं, द्विपदिन्दस्स तादिनो.

३२.

‘‘अट्ठसट्ठिम्हितो कप्पे, चतुरो किञ्जकेसरा;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बिम्बिजालियो थेरो इमा गाथायो अभासित्थाति.

बिम्बिजालियत्थेरस्सापदानं नवमं.

१०. उद्दालकदायकत्थेरअपदानं

३४.

‘‘ककुधो नाम नामेन, सयम्भू अपराजितो;

पवना निक्खमित्वान, अनुप्पत्तो महानदिं.

३५.

‘‘उद्दालकं गहेत्वान, सयम्भुस्स अदासहं;

संयतस्सुजुभूतस्स, पसन्नमानसो अहं.

३६.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

३७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उद्दालकदायको थेरो इमा गाथायो अभासित्थाति.

उद्दालकदायकत्थेरस्सापदानं दसमं.

तुवरदायकवग्गो पञ्चवीसतिमो.

तस्सुद्दानं

तुवरनागनळिना, विरवी कुटिधूपको;

पत्तो धातुसत्तलियो, बिम्बि उद्दालकेन च;

सत्ततिंसति गाथायो, गणितायो विभाविभि.