📜

२६. थोमकवग्गो

१. थोमकत्थेरअपदानं

.

‘‘देवलोके ठितो सन्तो, विपस्सिस्स महेसिनो;

धम्मं सुणित्वा मुदितो, इमं वाचं अभासहं.

.

‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

बहुज्जनं [बहुं जनं (सी.)] तारयसि, देसेन्तो अमतं पदं’.

.

‘‘एकनवुतितो कप्पे, यं वाचमभणिं तदा;

दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा थोमको थेरो इमा गाथायो अभासित्थाति.

थोमकत्थेरस्सापदानं पठमं.

२. एकासनदायकत्थेरअपदानं

.

‘‘विजहित्वा देववण्णं, सभरियो इधागमिं;

अधिकारं कत्तुकामो, बुद्धसेट्ठस्स सासने.

.

‘‘देवलो नाम नामेन, पदुमुत्तरसावको;

तस्स भिक्खा मया दिन्ना, विप्पसन्नेन चेतसा.

.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकासनदायको थेरो इमा गाथायो अभासित्थाति.

एकासनदायकत्थेरस्सापदानं दुतियं.

३. चितकपूजकत्थेरअपदानं

.

‘‘आनन्दो नाम सम्बुद्धो, सयम्भू अपराजितो;

अरञ्ञे परिनिब्बायि, अमनुस्सम्हि कानने.

१०.

‘‘देवलोका इधागन्त्वा, चितं कत्वानहं तदा;

सरीरं तत्थ झापेसिं, सक्कारञ्च अकासहं.

११.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.

चितकपूजकत्थेरस्सापदानं ततियं.

४. तिचम्पकपुप्फियत्थेरअपदानं

१३.

‘‘हिमवन्तस्साविदूरे , विकतो [विकनो (सी. स्या.)] नाम पब्बतो;

तस्स वेमज्झे वसति, समणो भावितिन्द्रियो.

१४.

‘‘दिस्वान तस्सोपसमं, विप्पसन्नेन चेतसा;

तीणि चम्पकपुप्फानि, गहेत्वान समोकिरिं.

१५.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिचम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति.

तिचम्पकपुप्फियत्थेरस्सापदानं चतुत्थं.

५. सत्तपाटलियत्थेरअपदानं

१७.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

सत्त पाटलिपुप्फानि, बुद्धस्स अभिरोपयिं.

१८.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सत्तपाटलियो थेरो इमा गाथायो अभासित्थाति.

सत्तपाटलियत्थेरस्सापदानं पञ्चमं.

६. उपाहनदायकत्थेरअपदानं

२०.

‘‘अहोसिं चन्दनो नाम, सम्बुद्धस्सत्रजो तदा;

एकोपाहनो मया दिन्नो, बोधिं सम्पज्ज मे तुवं.

२१.

‘‘एकनवुतितो कप्पे, यं पानधिं [यमुपाहनं (सी.), यं पादुं (स्या.)] ददिं तदा;

दुग्गतिं नाभिजानामि, उपाहनस्सिदं फलं.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपाहनदायको थेरो इमा गाथायो अभासित्थाति.

उपाहनदायकत्थेरस्सापदानं छट्ठं.

७. मञ्जरिपूजकत्थेरअपदानं

२३.

‘‘मञ्जरिकं करित्वान, रथियं पटिपज्जहं;

अद्दसं समणानग्गं, भिक्खुसङ्घपुरक्खतं.

२४.

‘‘पसन्नचित्तो सुमनो, परमाय च पीतिया;

उभो हत्थेहि पग्गय्ह, बुद्धस्स अभिरोपयिं.

२५.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

२६.

‘‘इतो तेसत्ततिकप्पे, एको आसिं महीपति;

जोतियो नाम नामेन, चक्कवत्ती महब्बलो.

२७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मञ्जरिपूजको थेरो इमा गाथायो अभासित्थाति.

मञ्जरिपूजकत्थेरस्सापदानं सत्तमं.

८. पण्णदायकत्थेरअपदानं

२८.

‘‘पब्बते हिमवन्तम्हि, वाकचीरधरो अहं;

अलोणपण्णभक्खोम्हि, नियमेसु च संवुतो.

२९.

‘‘पातरासे अनुप्पत्ते, सिद्धत्थो उपगच्छि मं;

ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.

३०.

‘‘चतुन्नवुतितो कप्पे, यं पण्णमददिं तदा;

दुग्गतिं नाभिजानामि, पण्णदानस्सिदं फलं.

३१.

‘‘सत्तवीसतिकप्पम्हि , राजा आसिं सदत्थियो [यदत्थियो (सी. स्या.)];

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

३२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पण्णदायको थेरो इमा गाथायो अभासित्थाति.

पण्णदायकत्थेरस्सापदानं अट्ठमं.

९. कुटिदायकत्थेरअपदानं

३३.

‘‘विपिनचारी सम्बुद्धो, रुक्खमूले वसी तदा;

पण्णसालं करित्वान, अदासिं अपराजिते.

३४.

‘‘एकनवुतितो कप्पे, यं पण्णकुटिकं अदं;

दुग्गतिं नाभिजानामि, कुटिदानस्सिदं फलं.

३५.

‘‘अट्ठवीसे [अट्ठतिंसे (स्या.)] इतो कप्पे, सोळसासिंसु राजानो;

सब्बत्थ अभिवस्सीति, वुच्चरे चक्कवत्तिनो.

३६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुटिदायको थेरो इमा गाथायो अभासित्थाति.

कुटिदायकत्थेरस्सापदानं नवमं.

१०. अग्गपुप्फियत्थेरअपदानं

३७.

‘‘सुवण्णवण्णं सम्बुद्धं, निसिन्नं पब्बतन्तरे;

ओभासयन्तं रंसेन [रंसिया (स्या.)], सिखिनं सिखिनं यथा.

३८.

‘‘अग्गजं पुप्फमादाय, उपागच्छिं नरुत्तमं;

पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.

३९.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४०.

‘‘पञ्चवीसतिकप्पम्हि, अहोसि अमितोगतो [अमितव्हयो (सी.)];

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अग्गपुप्फियो थेरो इमा गाथायो अभासित्थाति.

अग्गपुप्फियत्थेरस्सापदानं दसमं.

थोमकवग्गो छब्बीसतिमो.

तस्सुद्दानं –

थोमकेकासनचितकं, चम्पको सत्तपाटलि;

पानधि [पाहनो (सी.), पादु (स्या.)] मञ्जरी पण्णं, कुटिदो अग्गपुप्फियो;

गाथायो गणिता चेत्थ, एकतालीसमेव चाति.