📜
२६. थोमकवग्गो
१. थोमकत्थेरअपदानं
‘‘देवलोके ¶ ¶ ¶ ठितो सन्तो, विपस्सिस्स महेसिनो;
धम्मं सुणित्वा मुदितो, इमं वाचं अभासहं.
‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
बहुज्जनं [बहुं जनं (सी.)] तारयसि, देसेन्तो अमतं पदं’.
‘‘एकनवुतितो कप्पे, यं वाचमभणिं तदा;
दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा थोमको थेरो इमा गाथायो अभासित्थाति.
थोमकत्थेरस्सापदानं पठमं.
२. एकासनदायकत्थेरअपदानं
‘‘विजहित्वा देववण्णं, सभरियो इधागमिं;
अधिकारं कत्तुकामो, बुद्धसेट्ठस्स सासने.
‘‘देवलो नाम नामेन, पदुमुत्तरसावको;
तस्स भिक्खा मया दिन्ना, विप्पसन्नेन चेतसा.
‘‘सतसहस्सितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकासनदायको थेरो इमा गाथायो अभासित्थाति.
एकासनदायकत्थेरस्सापदानं दुतियं.
३. चितकपूजकत्थेरअपदानं
‘‘आनन्दो ¶ ¶ ¶ नाम सम्बुद्धो, सयम्भू अपराजितो;
अरञ्ञे परिनिब्बायि, अमनुस्सम्हि कानने.
‘‘देवलोका इधागन्त्वा, चितं कत्वानहं तदा;
सरीरं तत्थ झापेसिं, सक्कारञ्च अकासहं.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.
चितकपूजकत्थेरस्सापदानं ततियं.
४. तिचम्पकपुप्फियत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , विकतो [विकनो (सी. स्या.)] नाम पब्बतो;
तस्स वेमज्झे वसति, समणो भावितिन्द्रियो.
‘‘दिस्वान तस्सोपसमं, विप्पसन्नेन चेतसा;
तीणि चम्पकपुप्फानि, गहेत्वान समोकिरिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिचम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
तिचम्पकपुप्फियत्थेरस्सापदानं चतुत्थं.
५. सत्तपाटलियत्थेरअपदानं
‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;
सत्त पाटलिपुप्फानि, बुद्धस्स अभिरोपयिं.
‘‘चतुन्नवुतितो ¶ ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सत्तपाटलियो थेरो इमा गाथायो अभासित्थाति.
सत्तपाटलियत्थेरस्सापदानं पञ्चमं.
६. उपाहनदायकत्थेरअपदानं
‘‘अहोसिं ¶ चन्दनो नाम, सम्बुद्धस्सत्रजो तदा;
एकोपाहनो मया दिन्नो, बोधिं सम्पज्ज मे तुवं.
‘‘एकनवुतितो कप्पे, यं पानधिं [यमुपाहनं (सी.), यं पादुं (स्या.)] ददिं तदा;
दुग्गतिं नाभिजानामि, उपाहनस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपाहनदायको थेरो इमा गाथायो अभासित्थाति.
उपाहनदायकत्थेरस्सापदानं छट्ठं.
७. मञ्जरिपूजकत्थेरअपदानं
‘‘मञ्जरिकं करित्वान, रथियं पटिपज्जहं;
अद्दसं समणानग्गं, भिक्खुसङ्घपुरक्खतं.
‘‘पसन्नचित्तो ¶ सुमनो, परमाय च पीतिया;
उभो हत्थेहि पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘इतो ¶ तेसत्ततिकप्पे, एको आसिं महीपति;
जोतियो नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मञ्जरिपूजको थेरो इमा गाथायो अभासित्थाति.
मञ्जरिपूजकत्थेरस्सापदानं सत्तमं.
८. पण्णदायकत्थेरअपदानं
‘‘पब्बते ¶ हिमवन्तम्हि, वाकचीरधरो अहं;
अलोणपण्णभक्खोम्हि, नियमेसु च संवुतो.
‘‘पातरासे अनुप्पत्ते, सिद्धत्थो उपगच्छि मं;
ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.
‘‘चतुन्नवुतितो ¶ कप्पे, यं पण्णमददिं तदा;
दुग्गतिं नाभिजानामि, पण्णदानस्सिदं फलं.
‘‘सत्तवीसतिकप्पम्हि ¶ , राजा आसिं सदत्थियो [यदत्थियो (सी. स्या.)];
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पण्णदायको थेरो इमा गाथायो अभासित्थाति.
पण्णदायकत्थेरस्सापदानं अट्ठमं.
९. कुटिदायकत्थेरअपदानं
‘‘विपिनचारी सम्बुद्धो, रुक्खमूले वसी तदा;
पण्णसालं करित्वान, अदासिं अपराजिते.
‘‘एकनवुतितो कप्पे, यं पण्णकुटिकं अदं;
दुग्गतिं नाभिजानामि, कुटिदानस्सिदं फलं.
‘‘अट्ठवीसे ¶ [अट्ठतिंसे (स्या.)] इतो कप्पे, सोळसासिंसु राजानो;
सब्बत्थ अभिवस्सीति, वुच्चरे चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुटिदायको थेरो इमा गाथायो अभासित्थाति.
कुटिदायकत्थेरस्सापदानं नवमं.
१०. अग्गपुप्फियत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ ¶ सम्बुद्धं, निसिन्नं पब्बतन्तरे;
ओभासयन्तं रंसेन [रंसिया (स्या.)], सिखिनं सिखिनं यथा.
‘‘अग्गजं पुप्फमादाय, उपागच्छिं नरुत्तमं;
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पञ्चवीसतिकप्पम्हि, अहोसि अमितोगतो [अमितव्हयो (सी.)];
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अग्गपुप्फियो थेरो इमा गाथायो अभासित्थाति.
अग्गपुप्फियत्थेरस्सापदानं दसमं.
थोमकवग्गो छब्बीसतिमो.
तस्सुद्दानं –
थोमकेकासनचितकं, चम्पको सत्तपाटलि;
पानधि ¶ [पाहनो (सी.), पादु (स्या.)] मञ्जरी पण्णं, कुटिदो अग्गपुप्फियो;
गाथायो गणिता चेत्थ, एकतालीसमेव चाति.